459

Chapter IX :: bodhisattva.carita.dharmodayābhisambodhi.prapañcatā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 277--305

CMP09.001/ || vajraśiṣya uvāca || śruta.cintā.mayena sakala.krama.tattvādhigama.paricchedakena1457 guruṇā kṛtānujñātena sarvajña.sampadam āvāhayitu.kāmena ghaṭamānena yoginā hetv.avasthāyāṃ1458 kathaṃ sthātavyam |1459 kathaṃ pratipattavyaṃ1460 kathaṃ bhāvayitavyaṃ kathaṃ vrata.caryāṃ [B:53b]caritavyaṃ vyākarotu bhagavān vajraguruḥ śāstā ||

CMP09.002/ vajragurur āha || sādhu sādhu mahāsattva viśiṣṭa.kāraṇa.prāptānām uttapta.vīryāṇāṃ kāya.jīvita.nirapekṣāṇām1461 ihaîva janmani svarūpa.parāvṛttyâṣṭaguṇaiśvarya.phalaṃ1462 niṣpādayitu.kāmānāṃ niḥsandehārthaṃ paripṛcchasi | tena bhāva.graham apanīya mokṣa.kāmena śṛṇu bhāvanā.viśuddhiṃ caryā.viśuddhiṃ1463 cânupūrveṇa kathayāmi te |

CMP09.003/ iha satya.dvayādvaye sati hetu.phalam apy advayam | hetu.phalādvaye prāpya.prāpakam apy advayam | prāpya.prāpakādvaye bhāvya.bhāvakam apy advayam | tad.advaye sādhaka.sādhana.sādhyam api nôpalabhyate1464 | tad.anupalambhāt ko 'tra bhāvayati ko 'sau caryāyāṃ caratîti | vicāraṇāyāṃ ghaṭamāna.pariniṣpannāyāṃ nâsti bhedaḥ1465 |

460
CMP09.004/ dṛṣṭe dharme ca nirvāṇaṃ1466 kṛta.kṛtyaṃ tad eva1467 hîti vacanāt |

CMP09.005/ [B:54a]tathâvasthābhedaṃ1468 prāpya hetu.phalaṃ ca loke dṛśyate | anyathā1469 ahetuka.doṣa.prasaṅgaḥ syāt | ato ghaṭamānāvasthāyāṃ bhāvako bhāvanā bhāvyaḥ1470 sādhakaḥ sādhanaṃ sādhyaṃ caryā1471 'pi ca vidyata iti | na sandehaḥ | sādhako 'tra saṃvṛti.satyaṃ sādhanaṃ paramārtha.satyam | anena sādhyam advaya.jñānam | ato hetu.phalayor advaidhīkāra.parijñānam atra bhāvanā | yathôktaṃ sarva.rahasya.tantre ||

CMP09.006/ phalena hetum āmudrya phalam āmudrya hetunā |
CMP09.007/ vibhāvyam anyathā siddhiḥ1472 kalpa.koṭīr1473 na jāyata iti |

CMP09.008/ caryā.viśuddhim api darśayann āha || advaya.jñāne gate1474 sati samāhitāsamāhitāvasthā 'py advayaṃ bhavati | tad.advaye kaś caryāṃ carati | yathā kartur abhāvāt kriyāyā 'py abhāvo bhavatîti loke niścayo 'tha ca1475 vrata.caryayā vinânādi.kleśa.vāsanā.kṣayaṃ kartuṃ na pāryata iti deśanā.pāṭhe loke ca [B:54b]prasiddham1476 | yathô[C:66b]ktaṃ śrī.samāje1477 ||

461
CMP09.009/ vajra.sattvo mahā.rājā1478 codanīyo muhur muhur iti ||

CMP09.010/ tathā côktaṃ1479 śrī.guhya.siddhau ||

CMP09.011/ pāda.prasārikaṃ1480 muktvā tyaktvā saṃsāra.peṭakam |
CMP09.012/ sādhayed vajrasattvāgraṃ1481 nityam udyukta.mānasaḥ1482 ||
CMP09.013/ kaukṛtya.styāna.middhādīn1483 parityajya prayatnataḥ |
CMP09.014/ anyathā naîva siddhiḥ1484 syāt kalpa.koṭi.śatair apîti ||

CMP09.015/ tasmād animitta.samādhi.samāpannenânādi.kleśa.vāsanā.malam apy apahāya1485 anābhoga.phalam āvāhayitu.kāmena1486 caryāṃ1487 carāmi na carāmîti mananām1488 apanīyâṣṭa.loka.dharmān abhibhūya yathôkta.yoga.caryāyāṃ1489 caritavyam | atas tāṃ vrata.caryāṃ guru.pāda.prasādena yathā.śaktito vivṛṇomi |

CMP09.016/ prathamaṃ tāvad bhagavān carama.bhavika.bodhisattvāvasthāyāṃ1490 dvīpādy.avalokanaṃ1491 kṛtvā tuṣita.bhuvanād1492 avatīrya santānādi.caturvidha.[B:55a]nyāyaṃ darśayitvā vīta.rāga.rūpam abhinirmāya hīnādhimuktikānāṃ1493 catur.ārya.satyādhigamaṃ virāga.caryāṃ ca pratipādya | punar 462 mahāyānābhiniviṣṭānām1494 aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ1495 bhūmi.pāramitādi.caryāṃ1496 ca1497 pratipādya | punaś cakravarti.rūpam abhinirmāya gambhīrādhimuktikānāṃ satya.dvayādvayādhigamaṃ1498 rāga.dharma.caryāṃ ca pratipāditavān |

CMP09.017/ tasmāt satyadvaya.parigṛhīta.mūrtīnāṃ sakala.padārtha.pariccheda.kāriṇāṃ parama.mahāsukha.phalānveṣiṇāṃ1499 śrāvaka.sautrāntika.caryā na yuktā |1500 yathā śrāvakādayo hīnādhimuktikā vitarka.caritā ātma.sādhana.rahitā1501 dāna.śīlādi.kriyā.mārgārūḍhās tattva.jñāne 'śraddha.dhānā mokṣe dūra.sañjñinaḥ1502 sukhopāyam anadhigamya dvādaśa.dhūta.guṇādi.duṣkara.caryābhiś cira.kālena bodhim anveṣayanti | [B:55b]tathā 'pi na prāpnuvanti niṣpanna.kramādhigama.rahitatvāt1503 | ata evôktaṃ bhagavatā ||

CMP09.018/ bhikṣu.bhāve sthitā ye tu ye tu1504 tarka.ratā narāḥ |
CMP09.019/ vṛddha.bhāve sthitā ye tu teṣāṃ tattvaṃ na deśayed iti ||

CMP09.020/ ata evâha vairocanābhisambodhi.caryā.tantre ||

CMP09.021/ upāya.rahitaṃ jñānaṃ śikṣā câpi hi deśitā |
CMP09.022/ śrāvakāṇāṃ mahāvīra avatārāya1505 teṣu vai ||
463

CMP09.023/ mūla.sūtre 'py āha ||

CMP09.024/ daśa.kuśalān1506 karma.pathān icchanti1507 jñāna.varjitā iti ||

CMP09.025/ ata evâha bhagavān ||

CMP09.026/ śrāvaka.yānam aśikṣatha1508 bhikṣo nâtha carīyatha1509 tatra carīye |
CMP09.027/ bodhi.carīṃ cara buddha.guṇeṣu eṣa nidāna bhaviṣya svayambhūr iti |1510

CMP09.028/ ato viśiṣṭāt kāraṇād vi[(C:67a)]śiṣṭam eva kāryam utpadyate | evam eva rūpādi.viṣaya.paribhoga.bhāvam1511 āpadyamānā viśiṣṭa.phalāvāhakā bhavantîty avagantavyaḥ1512 | anyathā duṣkara.caryayā1513 cittasyaîkāgratā na bhavati | pañcendriya.nigrahatvāt | yathôktaṃ bhagavatā śrī.paramādya.mahāyoga.tantre ||

CMP09.029/ [B:56a]duṣkarair niyamais tīvrair mūrtiḥ śuṣyati duḥkhitā |
CMP09.030/ duḥkhād vikṣipyate1514 cittaṃ vikṣepāt siddhir anyathêti ||

CMP09.031/ mūla.sūtre 'py āha ||

464
CMP09.032/ duṣkarair niyamais tīvraiḥ sevyamāno na sidhyati1515 |
CMP09.033/ sarva.kāmopabhogais tu sevayaṃś câśu sidhyatîti1516 ||

CMP09.034/ vajra.śiṣya uvāca ||

CMP09.035/ rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ |

CMP09.036/ ity uktam tathaîva rūpādayo viṣayāḥ kleśa.prasūti.hetutvād apāya.hetava iti nirdiṣṭaṃ bhagavatā | kathaṃ punas te sevyamānānām1517 anuttara.padam āśu sidhyatîti1518 | paraspara.viruddham ||

CMP09.037/ vajra.gurur āha || sādhu sādhu vajra.śiṣya yas tu rāga.dharma.caritānāṃ niḥśaṅkārthaṃ paripṛcchasi | tena śṛṇu mahāsattva rāgādayaḥ kleśāḥ śrāvakādy.upalambha.dṛṣṭīnām apāya.hetukā bhavanti | kleśa.svabhāvāparijñānāt svabhāva.parijñānāt tu1519 bodhi.hetukā bhavantîti | bhagavataîva sūtrake nirdiṣṭam | ya[B:56b]thôktaṃ śrī.paramādya.mahāyoga.tantre ||

CMP09.038/ rāgo dveṣaś ca mohaś ca traya ete viṣaṅgatāḥ |
CMP09.039/ viṣatvam upayānty ete1520 viṣameṇa tu sevitāḥ1521 |
CMP09.040/ amṛtatvaṃ punar yānti amṛtena tu sevitā iti ||

CMP09.041/ ratna.kūṭa.sūtre 'py āha ||

CMP09.042/ tadyathā kāśyapa1522 ikṣu.kṣetreṣu mṛdvīkā.kṣetreṣu saṅkāra.kūṭa upakārī.bhūto bhavati || evam eva bodhisattvasya kleśā upakārī bhavanti |

465

CMP09.043/ tadyathā kāśyapa mantrauṣadhi.parigṛhītaṃ viṣaṃ na vinipātayati | evam eva prajñopāya.samanvito bodhisattvaḥ kleśair na vinipātyate |

CMP09.044/ ata āha vinayāmoghasiddhi.mahātantre ||

CMP09.045/ badhyati yena jaḍaḥ parimucyati tena budhaḥ |
CMP09.046/ bodhi.vibhāvanayā viparītam idaṃ sakalam ||
CMP09.047/ yena mūḍhāḥ prabadhyante śīryante rauravāntike |
CMP09.048/ tair eva hi vimucyante sukhaṃ prajñābalena tv iti ||

CMP09.049/ anena nyāyena viśiṣṭa.samāropād viśiṣṭa.pariṇāmanāc ca viśiṣṭa.phala.[B:57a]niṣpattau hetu.bhāvaṃ prati[C:67b]pannasyânuttara.mahāsukha.phalāvāptau1523 nânyat sādhanam asti | tad.arthaṃ tair eva sukhāhāra.vihārādibhir1524 aṣṭa.guṇaiśvaryādi.sarvajña.sampattir āmukhī.kriyate |

CMP09.050/ ataḥ sukhaṃ sukhenaîva sarva.buddhatvam āpyata iti ||

CMP09.051/ śrī.saṃvare nirdiṣṭam |

CMP09.052/ tatra rāgaja.bodhi.caryā tri.vidhā | yad uta prapañcatā niṣprapañcatā atyanta.niṣprapañcatā cêti || tatra1525 prapañcatā caryā katamā | yad uta tathāgatāśvāse vajradharāśvāse ca yathā nirdiṣṭaṃ sarva.tathāgatāralli.vistaraḥ sā prapañcatā | niṣprapañcatā katamā1526 | satata.vyāpi.kārya.vaśāt1527 kvacid āralliḥ1528 syāt sā niṣprapañcatā1529 | atyanta.niṣprapañcatā katamā | sarva.saṅgam apahāya kevala.dhyānāhāra.vihārī1530 jñāna.mudrā.samāpattyâbhyaset sâtyanta.niṣprapañcatā1531 | yathā kāṣṭhaṃ dahati 466 bhavati bhūtiḥ | tāla.patraṃ1532 dahati bhavati [B:57b]bhūtiḥ | karpāsaṃ1533 dahati bhavati bhūtiḥ | sarve1534 bhasmasād bhavanti |1535 evam eva tri.vidha.caryābhir1536 mahā.vajra.dhara.padaṃ1537 niṣpādayanti |

CMP09.053/ atha1538 kecit sādhakās tattva.saṅgrahādi.tantrānusāriṇo1539 hasta.mudrā.gītopahārākṣepābhinaya.naṭa.nartanādi.prayogair1540 nityam udyukta.manaso1541 'harniśaṃ prapañca.caryayā mahāmudrā.siddhiṃ sādhayanti || tathā kecic chrī.paramādyādi.mahāyoga.tantram1542 āśritya paryaṅkāsana.bandhana.nava.nāṭya.rasādi.sarva.tathāgata.krīḍā.prapañca.caryayā mahāsukha.padam āvāhayanti1543 | asmiñ chrī.guhyasamāje1544 tu kevalaṃ niṣprapañcatā | atyanta.niṣprapañcatā caryā1545 ca nirdiṣṭā |

CMP09.054/ adhunā prapañcatā caryā śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād1546 avatāryate ||

467
CMP09.055/ athâtaḥ sampravakṣyāmi sarvato viśvam uttamam1547 |[B:58a]
CMP09.056/ sarva.buddha.samāyoga.ḍākinī.jāla.saṃvaram1548 ||
CMP09.057/ rahasye parame1549 ramye sarvātmani sadā sthitaḥ1550 |
CMP09.058/ sarva.buddha.mayaḥ śrīmān vajrasattvodayaḥ sukham1551 ||
CMP09.059/ tathāgata.mahādivya.ratna.jālādy.alaṅkṛtam |
CMP09.060/ tato ghaṇṭāvasaṃsakte vitāna.vitatojjvale1552 ||
CMP09.061/ prasādhayanti1553 bhavane sodyānādiṣu1554 vā punaḥ |
CMP09.062/ sarva.buddha.samāyoga.ḍākinī.[(C:68a)]jāla.saṃvaram1555 ||
CMP09.063/ tatrâsanaṃ niveśyâdau1556 mṛdu.saṃsparśa.jaṃ sukham |
CMP09.064/ viśva.padma.paṭa.cchannaṃ1557 sarva.buddhāsanaṃ hi tat1558 ||
CMP09.065/ śrī.vajrasattva.rūpās tu vikurvanti hi yatra1559 vai |
CMP09.066/ sarva.dhātu.mayī1560 vâpi jīva.mūla.mayas tathā ||
468
CMP09.067/ svādhidaivaṃ1561 pratimukhaiḥ cihna.mudrā.pravartanam1562 ||
CMP09.068/ niṣiktāṃ ghaṭitāṃ vâpi saṃskṛtāṃ1563 vā sucitritām1564 |
CMP09.069/ vicitra.pratibimbāṃ ca cihna.mudrāṃ1565 prakalpayet ||
CMP09.070/ svādhidaivaṃ1566 pratimukhaiḥ suprasādhita.yoṣitam |
CMP09.071/ sva.mudrā.cihna.subhagāṃ1567 kalpayed gaṇa.maṇḍalam iti ||

CMP09.072/ eṣāṃ sūtrāṇām arthaṃ1568 vistareṇa vivṛṇomi |

CMP09.073/ ādau tāvan manonukūle udyānādi.vivikta.pradeśe śrāvakā[B:58b]di.durbhaga.rahite iṣṭakā.mayaṃ tri.puraṃ deva.gṛhaṃ vicitra.karma.yuktaṃ kārayet | tatra prathama.pure mahānasaṃ sthāpayet | dvitīya.pure tantrī.gītakādi.pūjopakaraṇaṃ sthāpayet | tṛtīya.pure yoginībhiḥ saha śrī.viśvaṃ subhagottamo1569 viharatām1570 |

CMP09.074/ athavā bhū.gṛhe dṛḍha.prākārādi.samprayukta.nānālaṅkāra.vajramaya.bhūbhāge sphaṭika.vaiḍūryendranīla.marakata.(padma)rāga.mayaṃ1571 mahāmeru.vajraśikhara.kūṭāgāraṃ1572 vicintya ||

CMP09.075/ catur.asraṃ catur.dvāraṃ catus.toraṇa.maṇḍitam |
CMP09.076/ catuḥ.sūtra.samāyuktam aṣṭa.stambhopaśobhitam ||
CMP09.077/ hārārdhahāra.racitaṃ paṭa.srag.dāma.bhūṣitam1573 |
469
CMP09.078/ ghaṇṭā.patāka.saṃśobhaṃ1574 cāmarādi.vibhūṣitam ||
CMP09.079/ candrārdha.vajra.koṇaṃ ca1575 dvāra.niryūha.sandhiṣu |
CMP09.080/ pakṣiṇī.kramaśīrṣādi.vicitra.paṭa.maṇḍitam1576 ||

CMP09.081/ tatra sādhako gurubhir anujñāto niṣpannāniṣpannān mahāyogīśvarān1577 sampūjya | sahacary.anucary.ādi.priyābhiḥ1578 prākṛtāhaṅkāram1579 apanītavatībhiḥ saha nirviśa[B:59a]ṅkena cetasā siṃhavan mahāmudrā.sādhanaṃ praviśed anena krameṇa |

CMP09.082/ tatrâyaṃ kramaḥ || paramārtha.satyālambana.pūrvakaṃ svādhiṣṭhāna.krameṇa vajrasattva.rūpam ātmānaṃ niṣpādya | maṇḍalādhipatitvena niṣadya rūpa.viṣayam anubhavati1580 || tataḥ sarva.tathāgata.strī.māyākāra.pradarśanāya1581 kācit saṃvary.ākāreṇa1582 rāga.santati.svabhāvatayā bhagavataḥ purataḥ1583 sthitā | kācid ahosukhākāreṇa surata.santati.svabhāvatayā dakṣi[C:68b]ṇa.dik.sthitā | kācit pradīpākāreṇa raudra.santati.svabhāvatayā paścima.dik.sthitā | kācic chiṣyākāreṇa1584 jīva.santati.svabhāvatayôttara.dik.sthitā1585 | etāḥ sahacaryaḥ |

470

CMP09.083/ kācid buddhabodhy.ākāreṇa moha.viśodhanāyâgneya.koṇe vyavasthitā | kācit dharma.cakrākāreṇa trai[B:59b]lokya.laṅghanākṣepa.mada.viśodhanāya1586 naiṛti.koṇe1587 vyavasthitā | kācit trailokyavijayākāreṇa1588 dveṣāpanayanāya vāyavya.koṇe vyavasthitā | kācit kāmalatākāreṇa rāga.tamopanayanāya īśāna.koṇe1589 vyavasthitā |

CMP09.084/ kācic chuṣirākāreṇa1590 bāhyāgneya.koṇe vyavasthitā | kācit nṛtyākāreṇa1591 śṛṅgāra.vīṇā.vādanatayā trailokyaṃ1592 vaśam ānayantī bāhya.naiṛti.koṇe1593 vyavasthitā | kācit vitatākāreṇa mukunda.vādanatayā1594 gara.jvarāpanayanāya1595 bāhya.vāyavya.koṇe vyavasthitā | kācid ghanākāreṇa muraja.vādanatayā bāhyaiśāna.koṇe vyavasthitā |

CMP09.085/ kācid vajrapuṣpākāreṇa puṣpa.vyagra.hastā1596 bāhya.paṭṭikāyām agni.koṇe vyavasthitā | [B:60a]kācid vajradhūpākāreṇa dhūpa.kaṭacchuka.dhāritayā1597 naiṛti.koṇe1598 vyavasthitā | kācid vajrālokākāreṇa mahāpradīpa.dhāritayā vāyavya.koṇe vyavasthitā | kācid vajragandhākāreṇa 471 gandha.paripūrṇa.śaṅkha.vyagra.hastā1599 bāhya.paṭṭikāyām evaîśānakoṇe vyavasthitā |

CMP09.086/ kācit turagākāreṇa1600 paramāśva.mukhodbhavāśvāsāt1601 tri.bhuvanaṃ śoṣayantī kṛta.pūrva.dvāra.rakṣā vyavasthitā | kācid vajra.mukhy.ākāreṇa1602 trailokyaṃ saṃharantī kṛta.dakṣiṇa.dvāra.rakṣā1603 vyavasthitā | kācid vajrālokākāreṇa trailokyaṃ1604 nirīkṣamāṇā kṛta.paścima.dvāra.rakṣā1605 vyavasthitā | kācid bhasma.pralaya.vetāly.ākāreṇa 1606bhūr.bhuvaḥ.svar.āśvāsanatayā1607 sa.bhasmakam1608 api jīvayantī1609 kṛtottara.dvāra.rakṣā1610 vya[B:60b]vasthitā ||

CMP09.087/ tatra bhagavān mahāsukhaś cakravartī1611 bhūta.nayātmaka.samādhi.smaraṇa.pūrvakaṃ1612 sva.kāya.maṇḍala.sthān1613 sarva.tathāgatān 472 prīṇayāmîti viśiṣṭāhaṅkāram utpādya1614 prathamaṃ1615 rūpādi.trividha.viṣayam āsvādya tad.anu śodhanādi.dvividha.vidhinā1616 sarvāhā[(C:69a)]ram1617 abhisaṃskṛtya prakṛti.siddham1618 adhyātma.kuṇḍam anusmṛtyâhutī1619 samādhi.sattvasya mukhe tri.śikhāgni.madhye juhomîty ahaṅkāram utpādyâbhyavaharati | tataḥ sukhena pariṇamayati1620 rasāyanaṃ ca bhavati ||

CMP09.088/ evaṃ sādhako bhakṣya.bhojya.peyādibhiḥ kāya.vajraṃ1621 santarpya paryavasāne1622 pañcamaṃ sparśa.viṣayam āsvādayati | anena krameṇa ca sahacary.ādi.devī.cakram anurāgaṇa.nipuṇaṃ dṛṣṭvā yathābhimata.mudrām ādāyâṅke1623 sthāpayitvā mahāmudrā.siddhiṃ1624 niṣpāda[B:61a]yāmîti dṛḍhādhimokṣam1625 utpādyâliṅgana.cumbana.cūṣaṇa.
nakhapraharaṇa.sītkāra.kokila.bhṛṅganāda.nāḍī.sañcodanādikaṃ kṛtvā tathāgataparyaṅka.vajraparyaṅka.ratnaparyaṅka.padmaparyaṅka.karma-
paryaṅkādi.bandhaṃ1626 baddhvā1627 karma.stho bhavet1628 | tato1629 vajra-473 padma.saṃharṣaṇāt prajñopāya.samāpattyā skandhādi.svabhāvān sarva.tathāgatān1630 mūrdhna ārabhya dvāsaptati.nāḍī.sahasrān nirjhara.dhārākāreṇâlikāli.dravī.bhūya rāga.virāga.madhyarāga.krameṇa1631 patataḥ1632 prajñāpāramitā.svarūpān pratyātma.vedyān1633 karoti ||

CMP09.089/ evaṃ śrī.mahāsukha.samādhim abhyasya prāptotkarṣo yogī tatraîva gaṇa.maṇḍale nigrahānugraheṇa sattvān paripācayati1634 | keṣāñcic chūnyatābhiniveśa.dṛṣṭikānāṃ sa eva1635 bhagavān mahāvairocana.rūpeṇa mahāśāntika.samādhinā na śūnyaṃ nâpi câśū[B:61b]nyam ity apratiṣṭhita.nirvāṇa.lakṣaṇaṃ pratipādya śūnyatā.dṛṣṭi.nigrahaṃ karoti | evam atyanta.raudra.durvineyānāṃ śrī.vajraheruka.krodha.samādhinā kutsita.dṛṣṭi.nirgrahaṃ kṛtvânugrahaṃ karoti | mithyā.dṛṣṭīnāṃ padmanarteśvara.rūpeṇa paramārtha.satyaṃ pratipādya vaśyaṃ karoti | atyanta.hīna.mātsarya.lubdhakānāṃ śrī.vajrasūrya.rūpeṇa mahāpauṣṭika.samādhinā sarva.dhana.ratna.pravarṣakaiḥ kleśa.dṛṣṭi.nigrahaṃ karoti | atyanta.hīna.vīryāṇāṃ paramāśva.rūpeṇa haṭhayoga.samādhinā parākrameṇa hīna.vīrya.nigrahaṃ karoti ||

CMP09.090/ tatra bhagavān śrī.mahāsukho dharmoda[C:69b]ya.mahāralli.krīḍā.svabhāva.pradarśanārtham ananya.manastho 'nyonya.praharṣaṇārthaṃ ca buddha.nāṭyaṃ1636 karoty anena krameṇa mudrā pratimudrā vandanaṃ prativandanaṃ1637 pūjā [B:62a]pratipūjā nāṭakaṃ pratināṭakaṃ gītaṃ pratigītakaṃ kāya.cchomā1638 vāk.cchomā1639 saṅketena vyavahāraḥ kriyate |

474

CMP09.091/ tatra vāk.cchomā1640 nirdiśyate | oṃ ati hoḥ mlecchêyaṃ1641 praṇamāmîti nirdiśet1642 | oṃ pratikā punaḥ pratipraṇāmam1643 | ccheṃ1644 ācārya.vandanam | bhakṣa1645 praviśatu1646 | ccho1647 svāgatam | cchaṃ avarundhanam | khaṃ bhuñja1648 | khaḥ prabhakṣa1649 | draṃ draṃ1650 māṃsam | śraṃ śraṃ1651 raktam | dreṃ dreṃ māṃsaṃ prabhakṣa1652 | japaṃ1653 vajrodakam | somaṃ pañcāmṛtam | iyati1654 madyam | saṃvarī1655 pānam | saṃvaram1656 udakam | supriyaṃ puṣpam | sañcayaṃ phalam1657 | jālakaṃ vastram | kṣaṃ1658 gṛham1659 | kṣorṇṇaṃ1660 sva.gṛham | kāmadaṃ 475 devatā.gṛham | kṣepaṇaṃ1661 maṇḍalam | bodhano1662 maṇḍalācāryaḥ | upāyaḥ śiṣyaḥ | mitraṃ1663 bhrātaram | rañjitā1664 devatī | gopitā1665 vajra.yo[B:62b]ginī | tatpurī1666 ḍākinī | viklavā mātaraḥ | svamūkaḥ1667 pitaraḥ | yogyaḥ1668 putraḥ | prīṃ prīṃ1669 putrī1670 | bahulā rūpiṇī1671 | loṭanam1672 agamyāgamanam | prīti1673 bhakṣyam1674 | dhanur1675 dravyaṃ dehi | śe śe1676 gaccha | pre pre1677 āgaccha | traṃ1678 nâsti | vihramo ruṣṭaḥ | cchora māraṇam | jīva rakṣā | nīra1679 viraktam | hri1680 rāgaḥ1681 | drava dravyam |

CMP09.092/ kramāt pūjya suratas tvam iti bruvan sva.devānusmaraṇam | surato 'ham iti bruvan | anurāgayāmîti1682 suprativāg1683 vajrasattvasya sādhanaḥ || 476 anubodhayāmîti1684 prativāk | śrī.vairocana.sādhanaḥ1685 || anumodayāmîti prativāk | herukavajrasya1686 sādhanaḥ || anurāgayāmîti1687 prativāk | śrī.padmanarteśvara.sādhanaḥ || [B:63a]anumodayāmîti prativāk | vajrasūryasya sādhanaḥ ||1688 anumardayāmîti1689 prativāk | paramāśvasya sādhanaḥ | devyas1690 tāḥ pratipūjyāś ca1691 samayas tvam1692 itîyaṃ tu vāk1693 | sva.devatā.smaraṇāya1694 | samayo 'ham iti ca vāk1695 | śrī.vajrasattva.subhaga.maṇḍala.gaṇa.pūjakam1696 iti | vāk.cchomā.parivarta.kramaḥ1697 ||

CMP09.093/ idānīṃ kāya.cchomā1698 nirdiśyate | mūrdhna.sparśāt praṇāmaḥ | lalāṭa.sparśāt1699 pratipraṇāmaḥ1700 | dakṣiṇa.bhrū.kṣepāt1701 kārya-477 siddhi[End MS C]r1702 iti | vāme1703 vijayam | vāma.netra.spandanād1704 rūpavatī nārī | dakṣiṇe rūpavān naraḥ | vāma.śrotra.sparśāt suṣṭhu.gatam1705 | dakṣiṇe sādhu.bhāṣitaḥ | [B:63b]dakṣiṇa.nāsāpuṭa.sparśād dhūpam | vāme gandhaṃ prayacchati1706 | jihvāyā dakṣiṇe lālanān māṃsam | vāme madyaṃ prayacchati1707 | vāma.kukṣi.sparśād annam | dakṣiṇe vyañjanaṃ prayacchatîti1708 | kāya.cchomā.parivarta.kramaḥ ||

CMP09.094/ evaṃ laukika.dhyānam apanīya mano.rājyam apahāya sadā pramudita.manastho yoginībhiḥ saha ramamāṇo yathā rājā indrabhūtiḥ1709 tadvat kalevaraṃ1710 parivartya vajrakāyo bhūtvântaḥpureṇa sahântardhāyâṣṭaguṇaiśvaryānvito buddha.kṣetrād buddha.kṣetraṃ gacchati | yathôktaṃ mūla.tantre |

CMP09.095/ sarva.devy.upabhogais tu sevyamānair yathā.sukham |
CMP09.096/ svādhidaivata.yogena svam ātmānaṃ1711 prapūjayet ||
CMP09.097/ pūjayed1712 anuyogena sarva.yoga.sukhāni tu |
CMP09.098/ samāsvādayamānas tv atiyogena1713 sidhyati1714 ||
478
CMP09.099/ anena sarva.bu[B:64a]ddhātmā rasāyana.sukhena tu |
CMP09.100/ sidhyec1715 chrī.vajrasattvāyur.yauvanārogya.satsukham ||
CMP09.101/ sarva.buddha.mahākāyaḥ sarva.buddha.sarasvatī |
CMP09.102/ sarva.buddha.mahācittaḥ sarva.buddha.mahāmahaḥ ||
CMP09.103/ sarva.buddha.mahārājā sarva.vajradharādhipaḥ |
CMP09.104/ sarva.lokeśvara.patiḥ1716 sarva.ratnādhipeśvaraḥ ||
CMP09.105/ tābhiḥ saṃramyamāṇas tu yāty utpattiṃ tv icchataḥ1717 |
CMP09.106/ sarva.devī.mahāsiddhaś1718 cakravartī prasidhyati1719 ||

CMP09.107/ athavā yaḥ kṛśa.vibhavo1720 'nantarokta.krameṇa krīḍā.prapañca.vistaraṃ1721 satataṃ sampādayitum aśaktaḥ | tasya niṣprapañcatā atyanta.niṣprapañcatā câtra śrī.saṃvare nirdiṣṭā | tāṃ caryāṃ nidarśayann āha ||

CMP09.108/ pratyahaṃ pratimāsaṃ vā pratisaṃvatsaraṃ tathā |
CMP09.109/ yathādhiṣṭhānato vā 'pi nāṭayed buddha.saṃvaram iti ||
CMP09.110/ utthito vā niṣaṇṇo vā caṅkraman vā yathā.sthitaḥ |
CMP09.111/ praharṣan vā prajalpan1722 vā yatra tatra yathā tathêti ||
CMP09.112/ yad yad indriya.mā[B:64b]rga.tvaṃ yāyāt tat tat svabhāvataḥ |
CMP09.113/ asamāhita.yogena sarva.buddha.mayaṃ1723 vahed iti ||
479
CMP09.114/ kha.samaṃ kha.samākāram aparyantaṃ sāgaropamam1724 |
CMP09.115/ rāga.dharma.nayoddeśo1725 vilāsaḥ krīḍya.vistaraḥ1726 ||
CMP09.116/ gṛhītaṃ vastu.mātraṃ ca śiṣya.bodhana.kāraṇāt |
CMP09.117/ kati janmāntaraṃ vaktuṃ sahyate rāga.deśanêti ||

CMP09.118/ || śrī.sarvabuddhasamāyoga.ḍākinī.jāla.saṃvara.nyāyena bodhisattva.carita.dharmodayābhisambodhi.prapañcatā.melāvana.saṃśaya.paricchedo1727 navamaḥ ||

  1. sakala.krama.tattvādhigama.paricchedakena] B; TIB suggests *saphala.krameṇa tattvādhigama.paricchedakena ('bras bu dang bcas pa'i rim pas de kho na nyid rtogs pa yongs su gcod pa).
  2. hetv.avasthāyāṃ] B; Pn heutvavyavasthāyāṃ.
  3. kathaṃ sthātavyaṃ |] There are cancellation marks over this phrase in MS B which seem to indicate that a scribe or editor felt that this should be omitted; Pn Ø.
  4. kathaṃ pratipattavyaṃ] B; TIB Ø.
  5. kāya.jīvita.nirapekṣāṇām] rectification (also Pn); B kāya.jivita.nirapekṣāṇām.
  6. .phalaṃ] emendation; B .phala..
  7. bhāvanā.viśuddhiṃ caryā.viśuddhiṃ] B bhāvanā.viśuddhiñ caryā.viśuddhiñ; Pn bhāvanā.viśuddhiś caryā.viśuddhiś.
  8. nopalabhyate] B; Pn nopalambhate.
  9. bhedaḥ] rectification (also Pn); B bheda.
  10. nirvāṇaṃ] rectification (also Pn); B nirvāṇa.
  11. eva] rectification (also Pn); B evā.
  12. tathâvasthābhedaṃ] B; Pn (presumably emending acc. to TIB) tathā 'py avasthābhedaṃ.
  13. anyathā] B (and TIB); Pn athavā. Vowels sandhi sic in MS.
  14. bhāvyaḥ] rectification (also Pn); B bhāvya.
  15. sādhyaṃ caryā] B; Pn (presumably following TIB) sādhyacaryā.
  16. siddhiḥ] rectification; B siddhiṃ.
  17. kalpa.koṭīr] rectification; B kalpa.koṭir.
  18. advaya.jñāne gate] B; Pn advaya.jñāna.gate.
  19. 'tha ca] B; Pn 'thavā.
  20. prasiddham] emendation (also Pn); B prasiddhim, perhaps prasiddhiḥ(?).
  21. śrīsamāje] BC; Pn emends to śrīguhyasamāje, presumably following TIB (gsang ba 'dus pa).
  22. mahā.rājā] BC; Pn and GST mahā.rājaś.
  23. tathā coktaṃ] B; C yathoktaṃ.
  24. pāda.prasārikaṃ] rectification (also Pn); B pāda.prasārika.
  25. vajrasattvāgraṃ] B; C vajrasattvākhyaṃ; GS vajrasattvājñāṃ.
  26. udyukta.mānasaḥ] B; C udyūkta.mānasaḥ; GS nirmukta.mānasaḥ.
  27. kaukṛtya.styāna.middhādīn] C (also Pn); B kaukṛtya.styāna.midhyādīs.
  28. naîva siddhiḥ] B (and GS); C naivāsiddhiḥ.
  29. apy apahāya] B; C vyapahāya. Vowel sandhi sic in MSS.
  30. āvāhayitu.kāmena] B; C āvahitu.kāmena.
  31. caryāṃ] B caryāñ; Pn caryāś.
  32. mananām] B; C manyanām.
  33. yathôkta.yoga.caryāyāṃ] rectification; B yathôktaṃ yoga.caryāyāṃ.
  34. carama.bhavika.bodhisattvāvasthāyāṃ] B; C carama.bhaviko.bodhisattvāvasthāyāṃ.
  35. dvīpādy.avalokanaṃ] C; B dīpādyavalokanaṃ; Pn dī(dvī)pādyavalokanaṃ.
  36. tuṣita.bhuvanād] B; C tuṣita.bhavanād.
  37. hīnādhimuktikānāṃ] B; C hīnādhimuktīkānāṃ.
  38. mahāyānābhiniviṣṭānām] C (also Pn); B mahāyānābhiniṣṭhānām.
  39. aṣṭa.vijñāna.kāyādi.dharma.nairātmyādhigamaṃ] C; B aṣṭa.vijñāna.kāyādi.dharma.nairātmādhigamaṃ.
  40. bhūmi.pāramitādi.caryāṃ] B; C bhūmi.pāramitā.caryāṃ.
  41. ca] B; C Ø.
  42. satya.dvayādvayādhigamaṃ] C; B (and TIB) satya.dvayādvayādhigamāya.
  43. parama.mahāsukha.phalānveṣiṇāṃ] B; C parama.mahāsukha.phalābhilāṣiṇāṃ.
  44. na yuktā |] C; B naya yuktā; Pn nayayuktā[nāṃ noktaḥ].
  45. vitarka.caritā ātma.sādhana.rahitā] C; B vitarkācaritātma.sādhana.rahitā.
  46. mokṣe dūra.sañjñinaḥ] rectification; B mokṣa.dūra.sañjñinaḥ; C mokṣe dūra.saṅginaḥ.
  47. niṣpanna.kramādhigama.rahitatvāt] emendation; B niṣpanna.kramādhigatamanahitatvād; C niṣpanna.krama.samādhi.rahitatvāt.
  48. ye tu ye tu] emendation; B ye ntra ye tu; C ye ca ye ca; Pn ye 'tra ye tu.
  49. avatārāya] C; B avatāraya; Pn emends this to avadhāraya, presumably reading gzung ba in the Tibetan (corrupted reading of P and N) rather than gzud ba (correct form found in D, attested for √avatṝ).
  50. daśa.kuśalān] C (also Pn); B daśa.kuśalād.
  51. icchanti] BC; most texts (including other citations in the CMP) kurvanti.
  52. aśikṣatha] B; C aśikṣata.
  53. nâtha carīyatha] C; B bodhicarīyata; Pn bodhicariyata.
  54. Compare Samādhirājasūtra, 37:96: śrāvakabhūmi ma śikṣatha jātu mā ca spṛheṣyatha tatra carīye | cittu ma riñcatha buddhaguṇeṣu kṣipra bhaviṣyatha buddha jinendra || (Vaidya, ed., pp. 276–277).
  55. rūpādi.viṣaya.paribhoga.bhāvam] emendation; B rūpādayoviṣayaparibhogabhāvam; TIB suggests *rūpādi.pañcakāmaguṇa.viṣaya.viśiṣṭa.paribhoga.bhāvam
  56. avagantavyaḥ] emendation; B avagantavyā; Pn emends to avagantavyāḥ.
  57. duṣkara.caryayā] emendation (TIB); B duṣkara.caryā.
  58. vikṣipyate] rectification (also Pn); B vikṣipyatai.
  59. sidhyati] B; Pn siddhyati.
  60. sidhyatîti] B; Pn siddhyati | iti.
  61. sevyamānānām] rectification (also Pn); B sevamānānām.
  62. sidhyatîti] B; Pn siddhyatîti.
  63. svabhāva.parijñānāt tu] rectification (also Pn); B svabhāva.parijñānātu.
  64. upayānty ete] B upayāntyaite; Pn upayānty eva.
  65. sevitāḥ] B; Pn sevitā.
  66. kāśyapa] rectification (also Pn); B kasyapa.
  67. pratipannasyânuttara.mahāsukha.phalāvāptau] B; C .pannasyānaruttara.mahāsukha.phalāvāptau.
  68. sukhāhāra.vihārādibhir] C sukhāhāra.vihārādibhiḥ |; B sukhāhārādibhir.
  69. C inserts prathamaṃ; B (and TIB) Ø.
  70. katamā] B; C katathamā.
  71. satata.vyāpi.kārya.vaśāt] C; B satataṃ vyāpi.kārya.vaśāt.
  72. kvacid āralliḥ] emendation; C kvacidāralliṃ; B kacidvāralliḥ; Pn kecid vāralliḥ.
  73. syāt sā niṣprapañcatā] rectification; C syāt | sā niḥprapañcatā; B syān niṣprapañcatā; Pn syāt niṣprapañcatā.
  74. kevala.dhyānāhāra.vihārī] B; C kevaladhyānāhāravihāra.
  75. sātyantaniṣprapañcatā] B; C sā atyantaniḥprapañcatā.
  76. tālapatraṃ] C (and TIB; also Pn); B alapatraṃ.
  77. karpāsaṃ] C; B kārpāsaṃ, corrected to karpāsaṃ; PKṬYM tūlakaṃ.
  78. sarve] BC; Pn emends to sarvaṃ.
  79. bhavanti] C; B bhavati.
  80. tri.vidha.caryābhir] BC; Pn (presumably following TIB) tri.vidha.caryādibhir.
  81. mahāvajradharapadaṃ] C (and TIB); B mahāvajrapada; Pn mahāvajrapadaṃ.
  82. atha] C; B athavā.
  83. tattvasaṅgrahādi.tantrānusāriṇo] rectification; B tattvasaṃhagrahādi.tantrānusāriṇā; C tattvapahādbhatapa.tantrānuśāriṇo.
  84. hastamudrā.gītopahārākṣepābhinaya.naṭa.nartanādi.prayogair] emendation; B hastamudrā.gītopahārākṣepābhinaya.naṭa.nartakādi.prayogair; C hastamudrā.gītopahārāt kṣepābhinaya.naṭanartanādi.prayogair.
  85. udyukta.manaso] rectification; C udyūkta.manaso; B udyukta.mānaso.
  86. chrīparamādyādi.mahāyogatantram] B chrīparamādyādi.mahāyogatantrem, but the medial.e has been crossed out; likewise, C śrīparamādyādi.mahāyogatantrem, with the medial.e partially erased. There are also two syllables between śrī and paramādyādi. in C, which I believe to have been incompletely.erased errors.
  87. āvāhayanti] B; C āvahanti.
  88. asmiñ chrī.guhyasamāje] rectification; C asmin śrīguhyasamāje; B asmiṃ guhyasamāje (with śrī written in the margin below).
  89. atyanta.niṣprapañcatā caryā] C; B atyanta.niṣprapañca.caryā.
  90. śrī.sarvabuddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād] C; B śrī.sarvabuddha.samāgama.yoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād.
  91. C inserts iti.
  92. C inserts iti.
  93. parame] B; C paramye.
  94. sthitaḥ] C (also Pn); B sthitāḥ.
  95. sukhaṃ] C; B sukhaṃ (perhaps sukhaḥ); Pn sukhaḥ.
  96. ghaṇṭāvasaṃsakto vitāna.vitatojjvale] C ghaṇṭāvaśaṃśakto vitānavitatojvale; B ghā‸dovasaṃsakte vitāna.vitatojjvale, with ṇṭā written in upper margin; Pn ghaṇṭāvasaṃsakta.vitāna.vitatojjvale.
  97. prasādhayanti] B; C praśādayanti.
  98. bhavane sodyānādiṣu] B; C bhavanesvodyānādiṣu.
  99. sarva.buddha.samāyoga.ḍākinī.jāla.saṃvaram] C (also Pn); B sarva.buddha.mahāyoga.ḍākinī.jāla.saṃvaram.
  100. niveśyâdau] rectification (also Pn); B nivekhyādau
  101. .paṭa.] rectification (TIB; also Pn); B .pada..
  102. tat] emendation (also Pn); B tam. Or, perhaps, hitam?
  103. yatra] B; Pn emends to tat tu.
  104. sarva.dhātu.mayī] B; Pn emends to sarva.dhātu.mayo.
  105. svādhidaivaṃ] B; Pn svādhidaivat.
  106. cihna.mudrā.pravartanam] emendation; B siddhi.mudrā.pravartanam; TIB *siddha.mudrā.pravartanam.
  107. vâpi saṃskṛtāṃ] B; Pn emends (presumably after TIB: mngon par 'dus byas) to vâbhisaṃskṛtāṃ, which seems implausible given the pāda-break which occurs therein.
  108. sucitritām] rectification (also Pn); B suvicitritām.
  109. cihna.mudrāṃ] rectification (also Pn); B cihna.mudrā.
  110. svādhidaivaṃ] emendation; B svādhidaivat.
  111. sva.mudrā.cihna.subhagāṃ] rectification (also Pn); B sva.mudrā.cihna.subhagā.
  112. arthaṃ] rectification (also Pn); B artha.
  113. subhagottamo] B śubhagottamo; Pn subhagottamo(maṃ).
  114. viharatām] emendation; B viharantaṃ.
  115. sphaṭika.vaiḍūrya.indranīla.marakata.(padma)rāga.mayaṃ] emendation (TIB); B sphaṭika.vaiḍūrya.indranīla.marakata.rāga.mayaṃ.
  116. .kūṭāgāraṃ] rectification (also Pn); B .kūṭagāraṃ.
  117. paṭa.] B either paṭa. or, perhaps, paṭu.; Pn paṭṭa..
  118. ghaṇṭā.] rectification (also Pn); B ghaṇṭa..
  119. ca] BC Ø; Pn inserts it (without comment), and I follow him, as something is needed for the meter.
  120. pakṣiṇī.kramaśīrṣādi.vicitrapaṭa.maṇḍitam] rectification; B patviṇī.krama.sīrṣādi.vicitrapaṭa.maṇḍitam; Pn patvi(kṣi)ṇī.krama.śīrṣādi.vicitrapaṭa.maṇḍitam.
  121. niṣpannāniṣpannān mahāyogīśvarān] rectification; B niṣpannāniṣpannāt mahāyogīśvarāṃ.
  122. sahacary.anucary.ādi.priyābhiḥ] rectification; B sahacaryānucarādi.priyābhiḥ.
  123. prākṛtāhaṅkāram] rectification; B prakṛtāhaṅkāram; Pn prakṛtā'haṅkāram.
  124. anubhavati] rectification (also Pn); B anubhavanti.
  125. sarva.tathāgata.strī.māyākāra.pradarśanāya] B (ambiguous: could read sarva.tathāgata.strī.mayākāra.pradarśanāya). Pn inserts bāhye.
  126. saṃvary.ākāreṇa] B (and TIB); Pn sañcaryākāreṇa.
  127. purataḥ] rectification (also Pn); B purata.
  128. chiṣyākāreṇa] BC; TIB suggests chaśy.ākāreṇa.
  129. jīva.santati.svabhāvatayôttara.] B jīvasantatisvabhāvatayottara.; C jīvitasantanti.svabhāvatayā uttara..
  130. trailokya.laṅghanākṣepa.mada.viśodhanāya] rectification; C trailokyālaṅghanākṣepa.mada.viśodhanāya]; B seemingly trailokyaṃ gha[dā?]nākṣepamada.viśodhanāya, but I suspect that one sees here the elision of the syllable la. TIB suggests *.pada. for .mada.. Pn trailokyaṃ dānākṣepa.mada.viśodhanāya.
  131. naiṛtikoṇe] BC; Pn nairṛtikoṇe.
  132. trailokyavijayākāreṇa] C (and TIB); B trai‸kyākāreṇa, with .lo. written in the margin above.
  133. īśāna.koṇe] B; C aiśāna.koṇe.
  134. chuṣirākāreṇa] rectification (also Pn); C chūṣirākāreṇa; B chuṣikāreṇa.
  135. nṛtyākāreṇa] B; C stutyākāreṇa?; TIB rgyud mangs.
  136. trailokyaṃ] B; C trailokyaśa.
  137. bāhya.naiṛtikoṇe] BC; Pn bāhya.nairṛtikoṇe.
  138. mukunda.vādanatayā] C; B muktanda.pravādanatayā.
  139. gara.jvarāpanayanāya] B; C rogajvarāpanayanāya; Pn garajvarāpanapanāya.
  140. puṣpa.vyagra.hastā] B; C su.puṣpa.vyagra.hastā.
  141. dhūpa.kaṭacchuka.dhāritayā] B; C dhūpa.kaṭacchūdhāritayā; Pn dhūpa.kaṭucchukādhāritayā.
  142. naiṛtikoṇe] B; C nairitikoṇe; Pn nairṛtikoṇe.
  143. gandha.paripūrṇa.śaṅkha.vyagra.hastā] C; B gandha.pariparipūrṇa.śaṅkha.vyagra.hastā.
  144. turagākāreṇa] B; C turaṅgamā[‽]kāreṇa.
  145. paramāśva.mukhodbhavāśvāsāt] B; C paramāśvāmukhodbhavāśvāsāt.
  146. vajramukhy.ākāreṇa] B; C vajramukhākāreṇa.
  147. kṛta.dakṣiṇa.dvāra.rakṣā] C (also Pn); B kṛta.dakṣiṇa.dvāra, with rakṣā along the bottom margin. The same correction is made for the next to instances of this expression. The text is not entirely clear, but they may have corrected from .dvāre to .dvārarakṣā.
  148. trailokyaṃ] C; B trailokyān.
  149. kṛta.paścima.dvāra.rakṣā] C (also Pn); B kṛta.paścima.dvāra, with rakṣā along the bottom margin.
  150. C inserts ca; not found in B.
  151. bhūr.bhuvaḥ.svar.āśvāsanatayā] C (and TIB); B bhūr.bhuvaḥ.svar.aśvasanatayā; Pn bhur.bhuvaḥ.svaḥ.śvasanatayā.
  152. sa.bhasmakam] C; B sva.bhasmakam.
  153. jīvayantī] C; B jīvantī.
  154. kṛtottara.dvāra.rakṣā] C (also Pn); B kṛtottaradvāra, with rakṣā along the bottom margin.
  155. mahāsukhaś cakravartī] B; C mahāsukhacakravartī.
  156. bhūtanayātmaka.samādhi.smaraṇa.pūrvakaṃ] C (and TIB); B bhūtanayātmaka.samādhi.smaraṇa.pūrvaka..
  157. sva.kāya.maṇḍala.sthān] C (also Pn); B sva.kāya.maṇḍala.sthāṃ.
  158. utpādya] C (also Pn); B utpādyā.
  159. prathamaṃ] C; B and SS prathama..
  160. śodhanādi.dvividha.vidhinā] C (also Pn); B śodhanādidvividhāvidhinā; SS śodhanādi.vidhinā.
  161. sarvāhāram] C (and TIB); the reading in B is unclear: it could be sarvāhāram or (as Pn) sarvākāram.
  162. prakṛti.siddham] Reading in B is unclear: the text prakṛtisiddhim, but the i.element seems to have been elided. Pn also prakṛtisiddham.
  163. anusmṛtyâhutī] B; Pn anusmṛtyāhutīḥ; SS anusmṛtyātmākṛtiṃ.
  164. pariṇamayati] B; SS pariṇamati.
  165. kāya.vajraṃ] rectification (also Pn); B kāya.vajra.
  166. paryavasāne] rectification; B paryāvasāne.
  167. ādāyâṅke] rectification (also Pn); B ādāya aṅko.
  168. .siddhiṃ] rectification (also Pn); B .siddhi.
  169. dṛḍhādhimokṣam] B; SS dṛḍhāhaṅkāram.
  170. tathāgataparyaṅka.vajraparyaṅka.ratnaparyaṅka.padmaparyaṅka.karmaparyaṅkādi.
    bandhaṃ] B; Pn tathāgataparyaṅkaṃ vajraparyaṅkaṃ ratnaparyaṅkaṃ padmaparyaṅkaṃ karmaparyaṅkādi.bandhaṃ.
  171. baddhvā] rectification (also Pn); B badvā (baddhā?).
  172. bhavet] B; Pn bhavati.
  173. tato] emendation (SS and TIB); B tau.
  174. sarvatathāgatān] rectification (also Pn); B sarvatathāgatāṃ.
  175. rāga.virāga.madhyarāga.krameṇa] rectification (also Pn); B rāgavirāgamadhyamarāgakrameṇa.
  176. patataḥ] emendation (TIB 'babs); B yattataḥ; SS tataḥ.
  177. prajñāpāramitā.svarūpān pratyātma.vedyān] rectification (SS also Pn); B prajñāpāramitā.svarūpāṃ pratyā‸vedyāṃ, with the syllable .tma. written in along the lower margin. SS prajñāpāramitādi.svarūpān pratyātma.vedyān.
  178. paripācayati] B; SS paripācayet.
  179. eva] rectification (also Pn); B seems to evaṃ.
  180. buddha.nāṭyaṃ] B; C buddha.nāṭakaṃ.
  181. vandanaṃ prativandanaṃ] rectification (TIB); C vandanaṃ vandanaṃ prativandanaṃ; B vandanaṃ; Pn vandanaṃ (prativandanaṃ).
  182. kāya.cchomā] rectification (also Pn); C kāyacchomo; B kāyaḥ | cchommā.
  183. vākcchomā] rectification; B vākcchomma; C vākcchomaḥ; Pn vākchomā.
  184. vākcchomā] B; C vākcchomo; Pn vākchomā.
  185. mlecchêyaṃ] C; B mlecchajaṃ; Pn emends this to saṅketena, based on the Tibetan translation.
  186. nirdiśet] B; C nirdiśyate.
  187. pratipraṇāmaṃ] B; C pratipraṇāmaḥ.
  188. ccheṃ] C; B cche; TIB ccheṃ ccheṃ; Pn cche cche.
  189. bhakṣa] B (and TIB); C bhakṣya.
  190. praviśatu] C; B praviśantaḥ; Pn praviśantaṃ.
  191. ccho] C; B cche; TIB(D) ccheṃ; TIB(P) chchoṃ.
  192. bhuñja] rectification; C bhuñja or bhuñjaṃ; B bhuñjyaṃ.
  193. prabhakṣa] emendation (also Pn); B prabhakṣaḥ; C prabhakṣyaṃ.
  194. draṃ draṃ] B (and TIB); C dradraṃ.
  195. śraṃ śraṃ] C (and TIB); B sraṃ sraṃ.
  196. māṃsaṃ prabhakṣa] B; C matsyaṃ prabhakṣya[ṃ?]; Pn māṃsaṃ prabhakṣaṃ.
  197. japaṃ] B; C japam; TIB(P) japhaṃ; TIB(D) and Pn jaṃ phaṃ.
  198. iyati] BC; TIB idaya; Pn iyadi (idaya?).
  199. saṃvarī] BC; TIB śampari.
  200. saṃvaram] BC; TIB saṃvari.
  201. sañcayaṃ phalaṃ] C (also Pn); B sañcayaḥ phalaḥ.
  202. kṣaṃ] BC; TIB skaṃ.
  203. gṛhaṃ] C (and TIB; also Pn); B sṛhaṃ.
  204. kṣorṇṇaṃ] BC; TIB kṣo rnams; Pn kṣoṇṇaṃ.
  205. kṣepaṇaṃ] BC; TIB kṣepana.
  206. bodhano] BC; TIB bhodana.
  207. mitraṃ] BC; TIB mitrataraṃ.
  208. rañjitā] BC; TIB rañjina; Pn rañjinā.
  209. gopitā] BC; TIB kovita.
  210. tatpurī] C; B ttatpuri; Pn tatpuri; TIB tarmari.
  211. svamūkaḥ] C; B svasūkaḥ; TIB svamukha; Pn svasṛkaḥ.
  212. yogyaḥ] BC; TIB kayokya; Pn ka yogyaḥ.
  213. prīṃ prīṃ] BC; TIB priṃ priṃ.
  214. putrī] C (also Pn); B putrīṃ.
  215. rūpiṇī] BC; Pn emends to bhadra.rūpiṇī.
  216. loṭanam] BC; TIB loṭaṭa.
  217. prīti] B; C pāhi; TIB(D) vahari; TIB(P) vahira; Pn bahari.
  218. bhakṣyaṃ] B bhakṣaṃ; C bhakṣyamiti.
  219. dhanur] BC; TIB dhanuda; Pn dhanū.
  220. śe śe] C (and TIB; also Pn); B ṣe ṣe.
  221. pre pre] B (and TIB); C priye priye.
  222. traṃ] C (and TIB; also Pn); B may read bhraṃ, though bha and ta look similar in these scripts.
  223. nīra] B (and TIB); C either nīra or nīca.
  224. hri] B (and TIB); C hrīḥ.
  225. rāgaḥ] C (also Pn); B rāga.
  226. anurāgayāmīti] BC; TIB anutarāgayāmi.
  227. suprativāg] B; C pratiprativāk.
  228. anubodhayāmīti] B; TIB anubodayāmi.
  229. śrīvairocana.sādhanaḥ] B; C śrīvairocanasya śadhanaḥ; Pn emends to śrī.vajra.vairocana.sādhanaḥ.
  230. herukavajrasya] BC; Pn emends to śrī.herukavajrasya.
  231. anurāgayāmīti] B anuṣodayāmīti, but the syllables ṣoda are underscribed with .rāga.; C anurāgamayāmi; TIB anurāgayāmi.
  232. anumodayāmīti prativāk | vajrasūryasya sādhanaḥ] C anumodayāmīti vāk | vajrasūryasya sādhanaḥ; B anumodayāmīti prativāk | vajrasattvasya sādhanaḥ ||; TIB and Pn Ø.
  233. anumardayāmīti] B; C (and TIB) anuvarṣayāmi.
  234. devyas] C; B devyās.
  235. pratipūjyāś ca] emendation; B pratipūjāś ca; C pratipūjyāḥ.
  236. samayas tvam] B (and TIB); C svasamayas tvam.
  237. itīyaṃ tu vāk] B itīyan tu vāk; C iti iyan tu vāk; Pn (after TIB) iti pañcavāk.
  238. svadevatā.smaraṇāya] C; B svadevatā.smaraṇīya.
  239. vāk] B; C prativāk.
  240. śrī.vajrasattva.subhaga.maṇḍala.gaṇa.pūjakam] C; B śrīvajrasattvaṃmagamaṇḍalaḥ | in the main text, with subha. (sūrbha?) written in along the lower margin. TIB seems to follow B; Pn śrī.vajrasattvaṃ ga[ṇa]maṇḍalaḥ gaṇa.pūjakam.
  241. .cchomā.parivartta.kramaḥ] C .cchoma.parivartta.kramaḥ; B .sthoma.parivarttyā kramaḥ; Pn vākcchoma.parivartyā kramaḥ.
  242. kāyacchomā] B; C kāyacchomo.
  243. lalāṭa.sparśāt] B; C ṣalāṭa.sparśāt.
  244. pratipraṇāmaḥ] C; B pratipraṇāmaṃ.
  245. dakṣiṇa.bhrū.kṣepāt] B; C dakṣiṇa.bhruṃ kṣepāt.
  246. kāryasiddhir] B; C (and TIB) kāya.siddhir. This is the end of the available section of MS C.
  247. vāme] emendation (also Pn); B varme.
  248. vāma.netra.spandanād] C (also Pn); B vāma.netra.spandanāmud.
  249. suṣṭhugataṃ] emendation (also Pn); B suṣṭhusataṃ. This reading may work: ``a kind of sacrificial vessel.''
  250. prayacchati] B; Pn prayaccheti.
  251. prayacchati] B; Pn prayaccheti.
  252. prayacchatīti] B; Pn prayaccheti.
  253. indrabhūtis] rectification; B indrabhūti; Pn indrabhūtiḥ.
  254. tadvat kalevaraṃ] emendation (SS); B śuddha.kṣalevaraṃ (or, perhaps, [s]tadvakṣalevaraṃ); Pn śuddha.kṣalevaraṃ, emending to śuddha.kalevaraṃ; TIB suggests *skandha.kalevaraṃ (phung po'i khog pa).
  255. svam ātmānaṃ] rectification (also Pn); B and SS svamatmānaṃ.
  256. pūjayed] emendation; B pūjyaya—perhaps this could be emended to (pass. op.) pūjyeta? Pn pūjyate.
  257. samāsvādayamānas tv atiyogena] emendation (also Pn); B samāsvādayamānastutiyogena.
  258. sidhyati] B; Pn siddhyati.
  259. sidhyec] B; Pn siddhyet.
  260. sarva.lokeśvara.patiḥ] rectification (also Pn); B sarva.lokeśvaraḥ patiḥ.
  261. tv icchataḥ] emendation; B seems to read tuīcchataḥ (though another syllable seems to be written in on the top of the ī.element; TIB 'dod pa bzhin du (*yathecchataḥ); Pn tu gacchataḥ.
  262. sarva.devī.mahāsiddhaś] rectification (also Pn); B sarvadevīmahāsidhyaś.
  263. Pn adds iti.
  264. kṛśa.vibhavo] emendation (TIB, also Pn); B is unclear: kṛṣavibharavo? kṛṣavibharatho?
  265. .vistaraṃ] rectification (also Pn); B .vistara.
  266. praharṣan vā prajalpan] B praharṣaṃ vā prajalpaṃ; Pn praharṣan vā jalpan.
  267. sarva.buddha.mayaṃ] B; PK and CVP sarvaṃ buddha.mayaṃ.
  268. aparyantaṃ sāgaropamam] B; Pn aparyanta.sāgaropamam.
  269. rāga.dharma.nayoddeśo] B rāgadharmanayoddeṣo; Pn rāga.dharma.nayo dveṣo.
  270. krīḍya.vistaraḥ] B (abnormal Sanskrit, but metrical); Pn emends to krīḍā.vistaraḥ.
  271. bodhisattva.carita.dharmodayābhisambodhi.prapañcatā.melāvana.saṃśaya.paricchedo] rectification; B bodhisattva.carita.dharmodayābhisambodhi.prapañcatā.melāvaṇa.saṃsaya.paricchedo.