Chapter 10 (Section 6): Ascertainment of the Integrity of Ministers by Means of Secret Tests

K tr. 20, K2 tr. 18

KAZ01.10.01 mantri.purohita.sakhaḥ sāmānyeṣv adhikaraṇeṣu sthāpayitvā-amātyān upadhābhiḥ śodhayet | 1 |

KAZ01.10.02 purohitam ayājya.yājana.adhyāpane niyuktam amṛṣyamāṇaṃ rājā-avakṣipet | 2 |

KAZ01.10.03 sa sattribhiḥ śapatha.pūrvam ekaikam amātyam upajāpayet - "adhārmiko ayaṃ rājā, sādhu dhārmikam anyam asya tat.kulīnam aparuddhaṃ kulyam eka.pragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti | 3 |

KAZ01.10.04 pratyākhyāne śuciḥ | iti dharma.upadhā | 4 |

KAZ01.10.05 senā.patir asat.pragraheṇa-avakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyena-arthena rāja.vināśāya, "sarveṣām etad rocate, kathaṃ vā tava" iti | 5 |

KAZ01.10.06 pratyākhyāne śuciḥ | ity artha.upadhā | 6 |

KAZ01.10.07 parivrājikā labdha.viśvāsā-antaḥpure kṛta.satkārā mahā.mātram ekaikam upajapet - "rāja.mahiṣī tvāṃ kāmayate kṛta.samāgama.upāyā, mahān arthaś ca te bhaviṣyati" iti | 7 |

KAZ01.10.08 pratyākhyāne śuciḥ | iti kāma.upadhā | 8 |

12

KAZ01.10.09 prahavaṇa.nimittam eko amātyaḥ sarvān amātyān āvāhayet | 9 |

KAZ01.10.10 tena-udvegena rājā tān avarundhyāt | 10 |

KAZ01.10.11 kāpaṭikaś ca-atra pūrva.avaruddhas teṣām artha.māna.avakṣiptam ekaikam amātyam upajapet - "asat pravṛtto ayaṃ rājā, sādhv enaṃ hatvā-anyaṃ pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti | 11 |

KAZ01.10.12 pratyākhyāne śuciḥ | iti bhaya.upadhā | 12 |

KAZ01.10.13 tatra dharma.upadhā.śuddhān dharma.sthīya.kaṇṭaka.śodhaneṣu karmasu sthāpayet, artha.upadhā.śuddhān samāhartṛ.samnidhātṛ.nicaya.karmasu, kāma.upadhā śuddhān bāhya.ābhyantara.vihāra.rakṣāsu, bhaya.upadhā.śuddhān āsanna.kāryeṣu rājñaḥ | 13 |

KAZ01.10.14 sarva.upadhā.śuddhān mantriṇaḥ kuryāt | 14 |

KAZ01.10.15 sarvatra-aśucīn khani.dravya.hasti.vana.karma.anteṣu upayojayet | 15 |

KAZ01.10.16ab trivarga.bhaya.saṃśuddhān amātyān sveṣu karmasu |
KAZ01.10.16cd adhikuryād yathā śaucam ity ācāryā vyavasthitāḥ || 16 ||
KAZ01.10.17ab na tv eva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ |
KAZ01.10.17cd śauca.hetor amātyānām etat kauṭilya.darśanam || 17 ||
KAZ01.10.18ab na dūṣaṇam aduṣṭasya viṣeṇa-iva-ambhasaś caret |
KAZ01.10.18cd kadācidd hi praduṣṭasya na-adhigamyeta bheṣajam || 18 ||
KAZ01.10.19ab kṛtā ca kaluṣā.buddhir upadhābhiś caturvidhā |
KAZ01.10.19cd na-agatvā-antaṃ nivarteta sthitā sattvavatāṃ dhṛtau || 19 ||
KAZ01.10.20ab tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe |
KAZ01.10.20cd śauca.aśaucam amātyānāṃ rājā mārgeta sattribhiḥ || 20 ||