42

KAZ02.6.11 deva.pitṛ.pūjā.dāna.artham, svasti.vācanam, antaḥpuram, mahānasam, dūta.prāvartimam, koṣṭha.agāram, āyudha.agāram, paṇya.gṛham, kupya.gṛham, karma.anto, viṣṭiḥ, patti.aśva.ratha.dvipa.parigraho, go.maṇḍalam, paśu.mṛga.pakṣi.vyāla.vāṭāḥ, kāṣṭha.tṛṇa.vāṭāś ca-iti vyaya.śarīram | 11 |

KAZ02.6.12 rāja.varṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣā.hemanta.grīṣmāṇāṃ tṛtīya.saptamā divasa.ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pṛthag.adhimāsakaḥ, iti kālaḥ | 12 |

KAZ02.6.13 karaṇīyaṃ siddhaṃ śeṣam āya.vyayau nīvī ca | 13 |

KAZ02.6.14 saṃsthānaṃ pracāraḥ śarīra.avasthāpanam ādānaṃ sarva.samudaya.piṇḍaḥ sañjātaṃ - etat karaṇīyam | 14 |

KAZ02.6.15 kośa.arpitaṃ rāja.hāraḥ pura.vyayaś ca praviṣṭaṃ parama.saṃvatsara.anuvṛttaṃ śāsana.muktaṃ mukha.ājñaptaṃ ca-apātanīyaṃ - etat siddham | 15 |

KAZ02.6.16 siddhi.karma.yogaḥ daṇḍa.śeṣam āharaṇīyaṃ balāt.kṛta.pratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ - etat-śeṣam, asāram alpa.sāraṃ ca | 16 |

KAZ02.6.17 vartamānaḥ paryuṣito 'nya.jātaś ca-āyaḥ | 17 |

KAZ02.6.18 divasa.anuvṛtto vartamānaḥ | 18 |

KAZ02.6.19 parama.sāṃvatsarikaḥ para.pracāra.saṅkrānto vā paryuṣitaḥ | 19 |

KAZ02.6.20 naṣṭa.prasmṛtam āyukta.daṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamara.gataka.svam aputrakaṃ nidhiś ca-anya.jātaḥ | 20 |

KAZ02.6.21 vikṣepa.vyādhita.antara.ārambha.śeṣaṃ ca vyaya.pratyāyaḥ | 21 |

KAZ02.6.22 vikriye paṇyānām argha.vṛddhir upajā, māna.unmāna.viśeṣo vyājī, kraya.saṅgharṣe vārdha.vṛddhiḥ - ity āyaḥ | 22 |

KAZ02.6.23 nityo nitya.utpādiko lābho lābha.utpādika iti vyayaḥ | 23 |

KAZ02.6.24 divasa.anuvṛtto nityaḥ | 24 |

KAZ02.6.25 pakṣa.māsa.saṃvatsara.lābho lābhaḥ | 25 |

KAZ02.6.26 tayor utpanno nitya.utpādiko lābha.utpādika iti vyayaḥ | 26 |

KAZ02.6.27 sañjātād āya.vyaya.viśuddhā nīvī, prāptā ca-anuvṛttā ca | 27 |

KAZ02.6.28ab evaṃ kuryāt samudayaṃ vṛddhiṃ ca-āyasya darśayet | 40
KAZ02.6.28cd hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam || 28 || 41
  1. KAZ02.6.28ab ś
  2. KAZ02.6.28cd ś