जलौकसशब्दनिरुक्ति व उसके भेद.

तासामेव जलौकसां जलमलं ? स्यादायुरित्येव वा ।
प्रोक्ता तत्र जलायुका इति तथा सम्यग्जलूका अपि ॥
शद्वज्ञैस्तु पृषोदरादिविधिना तद्द्वादशैवात्र षट्--।
कष्टा दुष्टविषाः स्वदेहविविषास्तल्लक्षणं लक्ष्यताम् ॥ ३५ ॥
82 83 572

भावार्थः--The Hindi commentary was not digitized.

  1. जलमासामोक इति जलौकसः ।

  2. जलमासामायुरिति जलायुकाः ।