Adhikāra 58

ओष्ठप्रकोपे वातोत्थे साल्वणेनोपनाहनम् ॥ १ ॥
419
मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम् ॥
स्वेदोऽभ्यङ्गः स्नेहपानं रसपानमपीष्यते ॥ २ ॥
श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च ॥
यष्टीमधुकचूर्णं च विदध्यात्प्रतिसारणे ॥ ३ ॥
वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनं च ॥
शीतान्प्रलेपान्परिषेचनं च पित्तोपसृष्टेष्वधरेषु कुर्यात् ॥ ४ ॥
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् ॥
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ५ ॥
शिरोविरेचनं धूमः स्वेदः कवलधारणम् ॥
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ६ ॥
त्रिकटु स्वर्जिकाक्षारः क्षारश्च यवशूकजः ॥
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ॥ ७ ॥
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः ॥
420
प्रियंगुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ॥
हितं च त्रिफलाचूर्णं मधुयुक्तं प्रलेपनम् ॥ ८ ॥
शीतादे हृतरक्ते तु तोये नागरसर्षपान् ॥
निष्क्वाथ्य त्रिफलां चापि कुर्याद्गण्डूषधारणम् ॥
प्रियंगवश्च मुस्तं च त्रिफला च प्रलेपनम् ॥ ९ ॥
कुष्ठं दार्वी लोध्रमब्दं समङ्गा पाठा तिक्ता तेजिनी पीतिका च ॥
चूर्णं शस्तं घर्षणेन द्विजानां रक्तास्रावं हन्ति कण्डूरुजं च ॥ १० ॥
चलद्दन्तस्थितिकरं कार्यं बकुलचर्वणम् ॥ ११ ॥
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ॥
सपञ्चलवणक्षारः सक्षौद्रः प्रतिसारणम् ॥ १२ ॥
दन्तानां तोदहर्षौ च जायेते वाततस्तयोः ॥
उष्णतैलाज्यवातघ्ननिर्यूहाः कवलग्रहाः ॥ १३ ॥
माक्षिकं पिप्पलीसर्पिर्मिश्रितं धारयेन्मुखे ॥
दन्तशूलहरं प्रोक्तं प्रधानमिदमौषधम् ॥ १४ ॥
विस्राविते दन्तवेष्टे व्रणं तु प्रतिसारयेत् ॥
लोध्रपत्त(त्रा)ङ्गमधुकलाक्षाचूर्णैर्मधूत्तरैः ॥ १५ ॥
421
गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ॥
सौषिरे हृतरक्ते तु लोध्रमुस्तरसाञ्जनैः ॥
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ॥ १६ ॥
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ॥ १७ ॥
संशोध्योभयतः कायं शिरश्चोपकुशे ततः ॥
काकोदुम्बरिकागोजीपत्रैर्विस्रावयेद्भिषक् ॥
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् ॥ १८ ॥
पिप्पल्यः सर्षपाः श्वेता नागरं नैचुलं फलम् ॥
सुखोदकेन संसृज्य कवलं तस्य योजयेत् ॥ १९ ॥
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् ॥
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥ २० ॥
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् ॥
कृमिदन्तकवच्चात्र विधिः कार्यो विजानता ॥ २१ ॥
422
छित्त्वाऽधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत् ॥
पाठावचातेजवतीस्वर्जिकायावशूकजैः ॥ २२ ॥
क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः ॥
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ॥ २३ ॥
शिरोविरेकश्च हितो धूमो वैरेचनश्च यः ॥
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ॥ २४ ॥
यं दन्तमभि जायेत नाडी दन्तं तमुद्धरेत् ॥
छित्त्वा मांसं तु शस्त्रेण यदि नोपरिजो भवेत् ॥ २५ ॥
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा ॥ २६ ॥
गतिर्हिनस्ति हन्वस्थि दशने समुपेक्षिते ॥
तस्मात्समूलं दशनमुद्धरेद्भग्नमस्थि च ॥ २७ ॥
423
उद्धृते तूत्तरे दन्ते शोणितं संप्रसिच्यते ॥
रक्तातियोगात्पूर्वोक्ता घोरा रोगा भवन्ति च ॥
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् ॥ २८ ॥
कषायं जातिमदनकटुकस्वादुकण्टकैः ॥ २९ ॥
लोध्रखदिरमञ्जिष्ठायष्ट्याह्वैश्चापि यत्कृतम् ॥
तैलं संशोधनं तद्धि हन्ति दन्तगतां गतिम् ॥ ३० ॥
कषायं परतः कृत्वा दृष्ट्वा लोध्रादि कल्कितम् ॥
कण्टकी मदनो योज्यः स्वादुकण्टा विकङ्कतः ॥ ३१ ॥
424
सुखोष्णाः स्नेहकवलाः सर्पिषस्त्रैवृतस्य वा ॥
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥
स्नैहिकश्च हितो धूमो नस्यं स्नैहिकमेव च ॥ ३२ ॥
अहिंसन्दन्तमूलानि शर्करामुद्धरेद्भिषक् ॥
लाक्षाचूर्णैर्मधुयुतैस्ततस्तं प्रतिसारयेत् ॥ ३३ ॥
दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ॥
कपालिका कृच्छ्रसाध्या तत्राप्येषा क्रिया हिता ॥ ३४ ॥
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ॥ ३५ ॥
तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः ॥
भद्रदार्वादिवर्षाभूलपैः स्निग्धैश्च भोजनैः ॥ ३६ ॥
हिङ्गु सोष्णं तु मतिमान्कृमिदन्ते प्रदापयेत् ॥ ३७ ॥
बृहतीभूमिकदम्बकपञ्चाङ्गुलकण्टकारिकाक्वाथः ॥
गण्डूषस्तैलयुतः कृमिदन्तकवेदनोपशमः ॥ ३८ ॥
चलमुद्धृत्य वा स्थानं दहेत्तु सुषिरस्य वा ॥ ३९ ॥
425
ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुभिः ॥
तैलं दशगुणक्षीरं सिद्धं नस्ये तु पूजितम् ॥ ४० ॥
हनुमोक्षे समुद्दिष्टां कुर्यादर्दितवत्क्रियाम् ॥
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ॥
तथाऽतिकठिनान्भक्ष्यान्दन्तरोगी विवर्जयेत् ॥ ४१ ॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम् ॥
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ॥ ४२ ॥
पित्तजेषु निघृष्टेषु निःस्रुते दुष्टशोणिते ॥
प्रतिसारणगण्डूषनस्यं च मधुरं हितम् ॥ ४३ ॥
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ॥
पिप्पल्यादिर्मधुयुतः कार्यं तु प्रतिसारणम् ॥ ४४ ॥
426
गृह्णीयात्कवलं वाऽपि गौरसर्षपसैन्धवैः ॥
पटोलनिम्बवार्ताकक्षारयूषैश्च भोजयेत् ॥ ४५ ॥
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् ॥
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥ ४६ ॥
व्योषक्षाराभयावह्निचूर्णमेतत्प्रघर्षणम् ॥
उपजिह्वोपशान्त्यर्थमेभिस्तैलं विपाचयेत् ॥ ४७ ॥
तालुमूले कफासृग्भ्यां जायते गलशुण्डिका ॥
छित्त्वा तां व्योषसिन्धूत्थोग्राक्षौद्रैः प्रतिसारयेत् ॥ ४८ ॥
427
गलशुण्डी क्षयं याति वज्रीक्षीरेण लेपनात् ॥
कुष्ठारुणावचासिन्धुकृष्णापाठाप्लवैरपि ॥
सक्षौद्रैर्भिषजा कार्यं गलशुण्ड्यां प्रघर्षणम् ॥ ४९ ॥
वचामतिविषां पाठां रास्नां कटुकरोहिणीम् ॥
निष्क्वाथ्य पिचुमन्दं च केवलं तत्र योजयेत् ॥ ५० ॥
क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ॥
तुण्डिकेर्यत्ध्रुषे(?) कूर्मे संघाते तालुपुप्पुटे ॥
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ॥ ५१ ॥
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् ॥
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ॥ ५२ ॥
साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ॥
छर्दनं धूमपानं च गण्डूषा नस्यकर्म च ॥ ५३ ॥
428
वातिकीं तु गते रक्ते लवणैः प्रतिसारयेत् ॥ ५४ ॥
सुखोष्णांस्तैलकवलान्धारयेच्चाप्यभीक्ष्णशः ॥
पत्त(त्रा)ङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ॥ ५५ ॥
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहः ॥
आगारधूमकटुकैः कफजां प्रतिसारयेत् ॥ ५६ ॥
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ॥
नस्यकर्मणि दातव्यं कवलश्च कफोच्छ्रये ॥ ५७ ॥
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसंभवाम् ॥
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥ ५८ ॥
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः ॥
उपजिह्वकवच्चापि साधयेदधिजिह्विकाम् ॥ ५९ ॥
उन्नम्य जिह्वामाकृष्य बडिशेनाधिजिह्विकाम् ॥
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादिभिः ॥
429
एकवृन्दं तु विस्राव्य विधिशोधनमाचरेत् ॥ ६० ॥
गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् ॥ ६१ ॥
कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णं नस्यादिकर्म च ॥
क्वाथपानं तु दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ॥ ६२ ॥
हरीतकीकषायो वा पेयो माक्षिकसंयुतः ॥ ६३ ॥
कटुकातिविषापाठादारुमुस्तकलिङ्गकाः ॥
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥ ६४ ॥
गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् ॥
तेजोह्वा त्रिफला लोहं चित्रकश्चेति चूर्णितम् ॥ ६५ ॥
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् ॥
कालकं नाम चूर्णं तु दन्तास्यगलरोगनुत् ॥ ६६ ॥
430
मनःशिला यवक्षारो हरितालं ससैन्धवम् ॥
दार्वीत्वक्वेति तच्चूर्णं माक्षिकेण समायुतम् ॥ ६७ ॥
मूर्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् ॥
मुखरोगेषु च श्रेष्ठं पीतिकं नाम कीर्तितम् ॥ ६८ ॥
यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकुष्ठाम् ॥
क्षौद्रेण कुर्याद्गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु ॥ ६९ ॥
दशमूलं पिबेदुष्णं यूषं मुद्गकुलत्थयोः ॥
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः ॥
विदध्यात्कवलान्वीक्ष्य दोषं तैलघृतैरपि ॥ ७० ॥
431
पञ्चकोलकतालीसपत्रैलामरिचत्वचः ॥ ७१ ॥
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः ॥
गुडे पुराणे क्वथिते द्विगुणे गुटिकाः कृताः ॥ ७२ ॥
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि ॥
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः ॥ ७३ ॥
वातात्सर्वसरं चूर्णैर्लावणैः प्रतिसारयेत् ॥
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ॥ ७४ ॥
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः ॥
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ॥ ७५ ॥
प्रतिसारणगण्डूषान्धूमं संशोधनानि च ॥
कफात्मके सर्वसरे क्रियां कुर्यात्कफापहाम् ॥ ७६ ॥
मुखपाके शिरावेधः शिरःकायविरेचनम् ॥
कार्यं च बहुधा नित्यं जातीपत्रस्य चर्वणम् ॥ ७७ ॥
जातीपत्रामृताद्राक्षावासादार्वीफलत्रिकैः ॥
क्वाथः क्षौद्रयुतः पीतो गण्डूषो मुखपाकनुत् ॥ ७८ ॥
432
पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवाः ॥
पञ्चपल्लवकः श्रेष्ठः कषायो मुखधावने ॥ ७९ ॥
पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा ॥
मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने ॥ ८० ॥
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया ॥
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा ॥ ८१ ॥
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः ॥
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य ॥ ८२ ॥
पटोलशुण्ठीत्रिफलाविशाला-
त्रायन्तितिक्ताद्विनिशामृतानाम् ॥
पीतः कषायो मधुना निहन्ति
मुखे स्थितश्चाऽऽस्यगदानशेषान् ॥ ८३ ॥
क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः ॥
निषेव्या भक्षणीया वा त्रिफला मुखपाकहा ॥ ८४ ॥
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ॥
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहपाकनुत् ॥ ८५ ॥
तुलां धृतां नीलसहाचरस्य द्रोणेऽम्भसः संश्रपयेद्यथावत् ॥
पूत्वा चतुर्भागरसे तु तैलं पचेच्छनैरर्धपलप्रयुक्तैः ॥ ८६ ॥
कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम् ॥
तत्तैलमाश्वेव धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः ॥ ८७ ॥
433
इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा ॥
तोयाढकैश्चतुर्भिर्निष्क्वाथ्य चतुर्थशेषेण ॥ ८८ ॥
क्वाथेन तेन मतिमांस्तैलस्यार्धाढकं शनैर्विपचेत् ॥
कल्कैरक्षसमांशैर्मञ्जिष्ठालोध्रमधुकानाम् ॥ ८९ ॥
इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला--
कर्पूरागरुपद्मकलवङ्गकङ्कोलजातीनाम् ॥ ९० ॥
फलपत्त(त्रा)ङ्गगैरिकवराङ्गगजकुसुमधातकीनां च ॥
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु ॥ ९१ ॥
परिशीर्णदन्तविद्रधिसौषिरशीताददन्तहर्षेषु ॥
कृमिदन्तदरणचलितप्रकृष्टमांसावशीर्णेषु ॥
मुखदौर्गन्ध्ये कार्यं प्रागुक्तेष्वामयेषु तैलमिदम् ॥ ९२ ॥
तैलं लाक्षारसं क्षीरं पृथक्प्रस्थसमं पचेत् ॥ ९३ ॥
चतुर्गुणेरिमक्वाथे द्रव्यैश्च पलसंमितैः ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेसरपद्मकैः ॥ ९४ ॥
चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधारणम् ॥
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम् ॥ ९५ ॥
शीतादं पूतिवक्त्रं च अरुचिं विरसास्यताम् ॥
हन्यादास्यगतानेतान्कुर्याद्दन्तानपि स्थिरान् ॥ ९६ ॥
बकुलस्य फलं लोध्रं वज्रिवल्लीकुरण्टकम् ॥
चतुरङ्गुलबब्बूलवाजिकर्णेरिमासनम् ॥ ९७ ॥
एषां कल्ककषायाभ्यां तैलं पक्वं मुखे धृतम् ॥
स्थैर्यं करोति चलतां दन्तानां नावनेन तु ॥ ९८ ॥
434
खदिरस्य तुलां सम्यग्जलद्रोणे विपाचयेत् ॥
शेषाष्टभागे तत्रैव प्रतिवापं प्रदापयेत् ॥ ९९ ॥
जातीकर्पूरपूगानि कङ्कोलस्य फलानि च ॥
इत्येषा गुटिका कार्या मुखसौभाग्यवर्धिनी ॥
दन्तोष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥ १०० ॥
गायत्रीसारतुलया(ये) रिमवल्कलानां
सार्धं तुलायुगुलमम्बु घटैश्चतुर्भिः ॥
निष्क्वाथ्य पादमवशेष्य सुवस्त्रपूतं
भूयः पचेदथ शनैर्मृदुपावकेन ॥ १०१ ॥
तस्मिन्घनत्वमुपगच्छति चूर्णमेषां
श्लक्ष्णं क्षिपेच्च कवलग्रहभागिकानाम् ॥ १०२ ॥
एलामृणालसितचन्दनचन्दनाम्बु
श्यामातमालविकसाघनलोहयष्टी--
लज्जाफलत्रयरसाञ्जनधातकीभ-
श्रीपुष्पगैरिककटंकटिकट्फलानाम् ॥ १०३ ॥
पद्माकलोध्रवटरोहयवासकानां
मांसीनिशासुरभिवल्कलसंयुतानाम् ॥
कङ्कोलजातिफलकोशलवङ्गकानि
चूर्णीकृतानि विदधीत पलांशकानि ॥ १०४ ॥
शीतेऽवतार्य घनसारचतुष्पलं तु
क्षिप्त्वा कलायसदृशीर्गुटिकाः प्रकुर्यात् ॥
शुष्का मुखे विनिहिता विनिवारयन्ति
रोगान्गलोष्ठरसनाद्विजतालुजातान् ॥ १०५ ॥
435
कुर्युर्मुखे सुरभितां पटुतां रुचिं च
स्थैर्यं परं दशनगं रसनालघुत्वम् ॥ १०६ ॥