512
मयूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ ॥
अब्दमेकं न भीतिः स्याद्विषार्तस्य न संशयः ॥ २ ॥
दंशस्योपरि बध्नीयात्तत्क्षणाच्चतुरङ्गुले ॥
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ॥ ३ ॥
अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम् ॥
न वहन्ति शिराश्चास्य मर्मसंधिगता अपि ॥
न जायते विषोद्वेगो बीजनाशादिवाङ्कुरः ॥ ४ ॥
सत्त्वमालम्ब्य दष्टव्यस्तत्क्षणादुरगो रिपुः ॥
कोमलं वा यदन्यच्च पेयं शीतं घृतं गवाम् ॥ ५ ॥
वाच्यो वा नीलकण्ठोऽहं ध्येया वा गारुडी तनुः ॥
शून्यताध्यानमात्रेण शून्यतां याति तद्विषम् ॥ ६ ॥
श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः ॥
लेपो हन्याद्विषं घोरं नृमूत्रासेचनं तथा ॥ ७ ॥