सनत्कुमार उवाच |

देव्यो ऽपि तेषां विदितप्रयत्ना गजोत्तमानारुरुहुः समन्तात् |
आविर्मदान्वर्ष्मवतः सुदन्तान्प्रशस्तगात्राम्बरहस्तपक्षान् || १ ||
सुपुष्करानुन्नतवृत्तकुम्भान्सुवालधीनञ्चितचारुकर्णान् |
सुदन्तवेष्टान्कलविङ्कनेत्रान्सुवक्षसः स्वासनपृष्ठवंशान् || २ ||
संग्रामिकानग्रजवान्वयःस्थान्सुशिक्षितानुन्नतपूर्वकायान् |
आबद्धवर्मायुधचित्रघण्टान्समुच्छ्रितोरुध्वजवैजयन्तीन् || ३ ||
तासां पताकाध्वजशोभितानि विचित्रनानायुधभूषणानि |
मातङ्गवृन्दानि तदा बभूवुर्वने वनानीव समागतानि || ४ ||
दैत्यापि ते वारणमूर्ध्नि सन्ना विस्फारयन्तो विबभुर्धनूंषि |
सेन्द्रायुधाः साशनिशब्दगर्भाः शैलेषु मेघा इव संनिलीनाः || ५ ||
सैन्यानि तान्याहनने गजानामाधोरणैराश्वभिचोदितानि |
अन्योन्यमापेतुरभीरितानि वातेन वृन्दानि यथा घनानाम् || ६ ||
वेगेन नागानभिसृत्य नागा मदान्मदश्याममुखान्विषाणैः |
लोहाभिनद्धैर्बिसकाण्डगौरैः शम्बूकदेशे-र्-अभिजघ्नुराजौ || ७ ||
प्रसार्य हस्तानभितश्च केचिद्दानानुगन्धं द्विरदाभिसेरुः |
आधोरणैरङ्कुशपादवाग्भिराविध्यमानापि मदाभिदृप्ताः || ८ ||
छिन्नानि पेतुर्निशितैः क्षुरप्रैः समुच्छ्रितान्यातपवारणानि |
चित्राः पताका विविधा ध्वजाश्च परस्परेणाहनने गजेभ्यः || ९ ||
योधा निपेतुः परिनिष्टनन्तो विद्धाः शरैर्मर्मसु देवताभिः |
सफेनमास्यै रुधिरं वमन्तो धनूंषि सज्जानि करैर्दधानाः || १० ||
नागा निपेतुः परितो ऽभिपद्मा मर्मातिगैर्बाणवरैर्विभिन्नाः |
देवीभिराजौ दितिजाधिपानां वाताभिनुन्ना इव गण्डशैलाः || ११ ||
मातङ्गमुख्यान्पतितान्परासून्रणाजिरे नीलगिरीन्द्रकल्पान् |
गन्धेन नागाः समदाः परीत्य विनम्य किंचिद्वदनैर्विनेदुः || १२ ||
छिन्नानि वक्त्राणि सकुण्डलानि भुजाः सशस्त्राश्च सुचन्दनाक्ताः |
पेतुर्गजेभ्यो ऽसुरयूथपानां देवीभिराजौ निशितैः क्षुरप्रैः || १३ ||
चुकूजुरुच्चैः परितो धनूंषि विनेदुराहत्य सुरारिमुख्याः |
विपुस्फुरुर्ज्याः परिकृष्य मुक्ताः शराभिविद्धाश्च गजा निषेदुः || १४ ||
नागैः पतद्भिर्विशिखाभिविद्धैः समुच्छ्रितोरुध्वजचारुपृष्ठैः |
आस्तीर्यते भूरनिलप्रनुन्नैः सतालवृक्षैरिव शैलपादैः || १५ ||
नागा गजानाहनने ऽभिजघ्नुर्दैत्याश्च देवीर्दितिजांश्च देव्यः |
दैत्या गजेन्द्रान्द्विरदाश्च दैत्यान्क्रुद्धाः सरोषानभिसृत्य तत्र || १६ ||
शस्त्राभितप्तैः पतितैः समन्तान्मातङ्गवृन्दैर्गिरिसानुकल्पैः |
संचारयोग्या न बभूव भूमिरायोधने देवतदानवानाम् || १७ ||
अभ्यर्दितानि स्वबलानि दृष्ट्वा देवीभिराजौ निहतद्विपानि |
सुम्भो निसुम्भश्च समाजभूमिमाजग्मतुर्दैत्यपती रथस्थौ || १८ ||
अग्रेसरैः पत्तितुरंगनागैर्व्रातैश्च देवद्विषतामुपेतौ |
विस्फारयन्तौ धनुषी विचित्रे युद्धाय यत्तौ परिघोरुबाहू || १९ ||
ज्ञात्वा तयोरागमनं तदानीं देवी चलत्पिङ्गलकेसराढ्यान् |
संचोदयामास रथस्य सिंहान्विस्फारयन्ती समरे धनूंषि || २० ||
ज्यानिं जवस्याथ तुरंगमानां मदप्रमोषं च महाद्विपानाम् |
चेतोविमोहं सुरविद्विषां च चापस्वनेनैव चकार देवी || २१ ||
आजौ समास्थाय परं प्रयत्नं शराः सुराणां रिपुभिः समस्ताः |
अप्राप्य देवीं पतिताः पृथिव्यां पराजयं प्राहुरिवासुराणाम् || २२ ||
गभस्तिभिः स्थावरजङ्गमानि व्याप्नोति यद्वत्सविता दिनेषु |
तद्वच्छरौघैर्दितिजाधिपानां रणाजिरे व्याप बलानि देवी || २३ ||
निपेतुराशु व्यसवस्तुरंगमा विचस्खलुर्मत्तगजाः क्षरन्मदाः |
चकम्पिरे योधवराः सुरद्विषां समं समस्ताः समरे शराहताः || २४ ||
अर्चिर्भिरिद्धैर्ज्वलितो यथानलः कक्षाणि शुष्कानि दहत्यवारितः |
दीप्तैः शरौघैः समरे ऽमरद्विषां सैन्यानि तद्वत्प्रददाह कौशिकी || २५ ||
छायां यथा स्थावरजङ्गमानां मध्यंदिने ऽल्पां कुरुते विवस्वान् |
देवी तथा तां ध्वजिनीं रिपूणामल्पावशिष्टां समरे चकार || २६ ||
आहूय देवीमथ दानवाधिपौ विस्फार्य चापे महती ऽभिसेरतुः |
तीक्ष्णैः सुपत्रैर्विशिखैश्च कौशिकीं संछादयामासतुराहवाजिरे || २७ ||
चापेषु यन्त्र्यां हरिषु ध्वजेषु महाभुजौ क्रोधपरीतचित्तौ |
दैत्येश्वरौ संयति देवताया निचख्नतुर्बाणवरान्सुपत्रान् || २८ ||
दैत्येश्वरास्तानथ सायकौघानचिन्तयित्वा रिपुदर्पहन्त्री |
विव्याध दैत्यौ युधि रुक्मपुङ्खैः सुपर्वभिर्बाणवरैः सुपत्रैः || २९ ||
दैत्यावपीषूनविचिन्त्य शूरौ गदे प्रगृह्योज्ज्वलचारुघण्टे |
उद्भ्राम्य यत्नातिशयेन देव्या रणाजिरे चिक्षिपतुर्बृहत्यौ || ३० ||
ते व्योम्नि बाणैः शतशो निकृत्य सुपर्वभिर्हाटकचारुपुङ्खैः |
चिच्छेद देवी कवचे विचित्रे तयोः क्षुरप्रैरपरैः शिताग्रैः || ३१ ||
जघान चाश्वानथ सारथी च ध्वजौ च चित्रौ रथयोश्चकर्त |
चखान चान्यानपि सा पृषत्कान्सुरद्विषोर्मर्मसु हेमपुङ्खान् || ३२ ||
सुम्भो निसुम्भश्च रथावपास्य दैत्येश्वरौ बाणवराभितप्तौ |
आदाय निस्त्रिंशवरौ तदानीमुत्पेततुर्व्योम शितासिनीलम् || ३३ ||
अथ नभसि विमेघे धौतनिस्त्रिंशनीले
द्रुततरमभिसृत्य ग्रीवयोः सम्प्रगृह्य |
दितितनयपती तौ निष्पिपेषाशु देवी
विगतभयविषादैः स्तूयमाना मुनीन्द्रैः || ३४ ||
असृगथ वदनाभ्यामुद्वमन्तौ सफेनं
सपदि विहतवीर्यौ पिष्टसर्वाङ्गसन्धी |
असुभिरपगतैस्तौ रक्तपर्यन्तनेत्रौ
क्षितितलमभितस्तौ पेततुर्दैत्यसिंहौ || ३५ ||
इति स्कन्दपुराणे षट्षष्टो ऽध्यायः ||