व्यास उवाच |

उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ |
तन्मे सर्वमशेषेण कथयस्व महामुने || १ ||

सनत्कुमार उवाच |

उमाहरौ तु संगम्य परस्परमनिन्दितौ |
शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह || २ ||
स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् |
रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ || ३ ||

व्यास उवाच |

कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् |
समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च || ४ ||

सनत्कुमार उवाच |

अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् |
तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सो ऽभवत् || ५ ||
अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः |
विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः || ६ ||
तैरुक्तो ऽपत्यकामैस्तु देवं लोकेशमव्ययम् |
आराधय महादेवं सुतार्थं द्विजसत्तम || ७ ||
तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् |
शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत || ८ ||
तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः |
हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् || ९ ||
नमः परमदेवाय महेशाय महात्मने |
स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः || १० ||
नमः कामाङ्गनाशाय योगसम्भवहेतवे |
नमः पर्वतवासाय ध्यानगम्याय वेधसे || ११ ||
ऋषीणां पतये नित्यं देवानां पतये नमः |
वेदानां पतये चैव योगिनां पतये नमः || १२ ||
प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे |
वरदाय च भक्तानां नमः सर्वगताय च || १३ ||
तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह |
स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे || १४ ||
जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा |
प्रकृतेः पतये नित्यं पुरुषात्परगामिने || १५ ||
ईश्वराय नमो नित्यं योगगम्याय रंहसे |
संसारोत्पत्तिनाशाय सर्वकामप्रदाय च || १६ ||
शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे |
नमस्ते ऽयोग्रहस्ताय तेजसां पतये नमः || १७ ||
सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च |
स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे || १८ ||
स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते |
यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः || १९ ||
अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः |
प्रसादं परमालम्ब्य वरदो भव विश्वकृत् || २० ||

सनत्कुमार उवाच |

यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् |
तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च || २१ ||
ततः स भगवान्देवः स्तूयमानः सहोमया |
उवाच वरदो ऽस्मीति ब्रूहि यत्ते मनोगतम् || २२ ||
तमेवंवादिनं देवं शिलादो ऽभ्यर्चयत्तदा |
उवाच चेदं देवेशं स वाचा सज्जमानया || २३ ||
भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे |
इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् || २४ ||
एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः |
एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत || २५ ||
गते तस्मिन्महेष्वासे ऋषिः परमपूजितः |
स्वमाश्रममुपागम्य ऋषिभ्यो ऽकथयत्ततः || २६ ||
तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम |
यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम् || २७ ||
तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः |
संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत || २८ ||
स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् |
राक्षसो ऽयमिति ज्ञात्वा भयान्नोपससार तम् || २९ ||
कुमारो ऽपि तथोद्भूतः पितरं दीप्ततेजसम् |
उपासर्पत दीनात्मा तात तातेति चाब्रवीत् || ३० ||
स तातेत्युच्यमानो ऽपि यदा तं नाभ्यनन्दत |
ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् || ३१ ||

वायुरुवाच |

शालङ्कायन पुत्रस्ते यो ऽसौ देवेन शम्भुना |
अयोनिजः पुरा दत्तः स एष प्रतिनन्दय || ३२ ||
यस्मान्नन्दीकरस्ते ऽयं सदैव द्विजसत्तम |
तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव || ३३ ||

सनत्कुमार उवाच |

ततः स वायुवचनान्नन्दिनं परिषस्वजे |
गृहीत्वा चाश्रमं स्वेन सो ऽनयत्तुष्टिवर्धनम् |
चूडोपनयनादीनि कर्माण्यस्य चकार सः || ३४ ||
कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः |
आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् || ३५ ||
हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् |
शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च || ३६ ||
भूतग्रामचिकित्सां च मातॄणां चरितं च यत् |
भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् |
अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च || ३७ ||
दक्षः शुचिरदीनात्मा प्रियवागनसूयकः |
सर्वलोकप्रियो नित्यं मनोनयननन्दनः || ३८ ||
तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ |
आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ || ३९ ||
तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः |
सुखासीनौ समालक्ष्य आसने परमार्चितौ || ४० ||
मित्रावरुणनामानौ तपोयोगबलान्वितौ |
अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे || ४१ ||
ताभ्यामनुज्ञातश्चैव निषसाद वरासने |
उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् || ४२ ||
ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः |
स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः || ४३ ||
कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते |
कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् || ४४ ||
स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः |
उवाच गुणवान्सम्यक्कुलवंशविवर्धनः || ४५ ||
तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् |
तयोः पादेषु शिरसा अपातयत नन्दिनम् || ४६ ||
तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम् |
गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् || ४७ ||

सनत्कुमार उवाच |

शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा |
विसृज्य नन्दिनं भीतः सो ऽपृच्छदृषिसत्तमौ || ४८ ||

शिलाद उवाच |

भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् |
किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि |
प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ || ४९ ||

मित्रावरुणावूचतुः |

तवैष तनयस्तात अल्पायुः सर्वसंमतः |
अतो ऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति || ५० ||

सनत्कुमार उवाच |

ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः |
विसृज्य ऋषिशार्दूलावेकाकी विललाप च || ५१ ||
तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः |
नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् || ५२ ||

नन्द्युवाच |

केन त्वं तात दुःखेन दूयमानः प्ररोदिषि |
दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः || ५३ ||

शिलाद उवाच |

पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि |
ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् || ५४ ||

नन्द्युवाच |

सत्यं देवऋषी तात न तावनृतमूचतुः |
तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः || ५५ ||

शिलाद उवाच |

किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते |
येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् || ५६ ||

नन्द्युवाच |

न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया |
महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा || ५७ ||
द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् |
नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः || ५८ ||

शिलाद उवाच |

मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् |
महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः || ५९ ||
भवांस्तु वर्षेणैकेन तपसा नातिभावितः |
कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् || ६० ||

नन्द्युवाच |

न तात तपसा देवो दृश्यते न च विद्यया |
शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः || ६१ ||
त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् |
द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् || ६२ ||
तिष्ठन्तं मां यमो ऽभ्येत्य पश्यतस्ते ऽभिसंमतम् |
न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् || ६३ ||
तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा |
न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज || ६४ ||
अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः |
अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् || ६५ ||
जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च |
न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् || ६६ ||

सनत्कुमार उवाच |

तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा |
व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः || ६७ ||
अभिवन्द्य पितुः पादौ शिरसा स महायशाः |
प्रदक्षिणं समावृत्य सम्प्रतस्थे ऽतिनिश्चितः || ६८ ||
अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः |
मुनिः स देवमगमत्प्रणतार्तिहरं हरम् || ६९ ||
इति स्कन्दपुराणे विंशतितमो ऽध्यायः ||