सनत्कुमार उवाच |

ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा |
अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता || १ ||
व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप |
व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर || २ ||

देव उवाच |

महाफलं यद्भवति यच्चाप्यल्पफलं शुभे |
व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्व-म्-अनिन्दिते || ३ ||
चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः |
संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः || ४ ||
सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम् |
तच्चैव फलमाप्नोति यमं चैव न पश्यति || ५ ||
शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः |
स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः || ६ ||
मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते |
लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत् || ७ ||
पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः |
स त्रिरात्रफलं देवि अहोरात्रेण विन्दति || ८ ||
संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः |
निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत् || ९ ||
नवमी अष्टमी चैव पौर्णमासी त्रयोदशी |
यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम् || १० ||
गाणपत्यं स लभते निःसपत्नमनिन्दिते |
भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च || ११ ||
श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम् |
किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च |
फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः || १२ ||
स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते |
दिव्यरूपधरः श्रीमान्देवतैः सह नित्यशः || १३ ||
हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम् |
सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् || १४ ||
भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् |
पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा || १५ ||
पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम् |
चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम् || १६ ||
तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि |
सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह || १७ ||
वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् |
इह लोके सुखी जातो मामेव प्रतिपद्यते || १८ ||
रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियो ऽथ विट् |
शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम् || १९ ||
सिद्धार्थकैरथार्घार्थे दैवे पित्र्ये ऽथवा पुनः |
त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि || २० ||
ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम् |
मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते || २१ ||
सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च |
कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम् || २२ ||
गुह्यमेतत्परं देवि यो वेत्ति स महातपाः |
तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः |
प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम् || २३ ||
क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः |
अपराधसहस्रं तु क्षमे तस्याहमन्तशः || २४ ||
यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते |
मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत् || २५ ||
संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः |
गाणपत्यं स लभते वल्लभत्वं च नित्यशः || २६ ||
सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः |
द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् || २७ ||
अभिगम्यश्च देवानां स भवेत नरोत्तमः |
निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् || २८ ||
संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः |
वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् |
सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि || २९ ||
लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः |
शतं वर्षसहस्राणि दिव्यानि दिवि मोदते || ३० ||
चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः |
अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च |
सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते || ३१ ||
सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम् |
एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम् || ३२ ||
करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम् |
तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते || ३३ ||
पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम् |
तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने || ३४ ||
बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम् |
बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम् || ३५ ||
बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम् |
पुष्पे दत्ते तदेकस्मिंल् लभेद्धुत्तूरकस्य तु || ३६ ||
निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति |
अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः || ३७ ||
स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः |
नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत् || ३८ ||
ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् |
तस्य पापमहं शीघ्रं नाशयामि महाव्रते || ३९ ||
दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम |
अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः |
गाणपत्यं स लभते दीप्यते च रविर्यथा || ४० ||
दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह |
यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् || ४१ ||
ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये |
सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् || ४२ ||
चित्रो नाम गणो मह्यं तेन सार्धं स मोदते |
सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये |
त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते || ४३ ||
न तुष्याम्यर्चितो ऽर्चायां तथा देवि नगात्मजे |
लिङ्गे ऽर्चिते यथात्यर्थं परितुष्यामि पार्वति || ४४ ||
सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः |
स प्रयाति दिवं देवि लिङ्गं यो ऽर्चयतीह मे || ४५ ||
त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः |
मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते || ४६ ||

सनत्कुमार उवाच |

ततो भगवती भूयः पतिं सर्वजगत्पतिम् |
अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि || ४७ ||
ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः |
वचः प्रोवाच भगवांल् लोकानां हितकाम्यया || ४८ ||

देव उवाच |

शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम् |
त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने || ४९ ||
यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति |
यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते || ५० ||
न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः |
सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः || ५१ ||
तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत् |
यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते || ५२ ||
सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः |
मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत् || ५३ ||

मन्त्रः |

सर्वगाय सुरेशाय सर्वदेवमयाय च |
नमो भगवते चैव गुह्यागुह्याय वै सदा || ५४ ||
सोमाय भूतनाथाय भावनाय भवाय च |
सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च || ५५ ||
सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह |
कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे || ५६ ||
पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् |
सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत् || ५७ ||
अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः |
तिलानां चैव कृष्णानां सर्षपाणां च पार्वति |
अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति || ५८ ||
इदं च वचनं ब्रूयात् सूर्येति च ममेति च |
सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः || ५९ ||
अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत् |
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि |
सो ऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति || ६० ||
वामदेव सुदेवेति हर गुप्तेति वा पुनः |
उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते || ६१ ||
शर्व भीम पशुपते शंकरोग्र भवेति च |
महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत् |
सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते || ६२ ||
एतेषामेकमपि यः कथयेद्वा पठेत वा |
स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते |
एवं सर्वप्रणामेन यन्मया परिकीर्तितम् || ६३ ||
अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत् |
क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये |
सो ऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः || ६४ ||
इदं च परमं गुह्यं यो मे देवि निवेदयेत् |
अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह |
निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते || ६५ ||
इमानि च महाभागे यो मे नामानि कीर्तयेत् |
श्मशाननिलयो नग्नो भस्मशायी यतव्रतः || ६६ ||
वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः |
अवसव्यप्रियः सव्यो बहुरूपो ऽन्तकान्तकृत् || ६७ ||
पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः |
अनिन्द्रियो ऽतीन्द्रियश्च सर्वभूतहृदि स्थितः || ६८ ||
संसारचक्री योगात्मा कापाली दिण्डिरेव च |
महादेवो महादेवो महादेवेति चैव हि || ६९ ||
जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः |
स देहभेदमासाद्य योगात्मा गणपो भवेत् || ७० ||

सनत्कुमार उवाच |

नाशुभाय न पापाय नानृताय कदाचन |
श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन || ७१ ||
धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् |
पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् |
श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित् || ७२ ||
इति स्कन्दपुराणे ऽष्टाविंशतितमो ऽध्यायः |