pañcāśattamo+adhyāyaḥ/

Su.6.50.1 athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.50.2 yathovāca bhagavān dhanvantariḥ//

Su.6.50.3 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ/
śītapānāsanasthānarajodhūmānilānalaiḥ//
Su.6.50.4 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ/
āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥ//
Su.6.50.5 viṣamāśanādhyanaśanaistathā samaśanairapi/
hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate//
Su.6.50.6 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan/
sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate//
Su.6.50.7 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā/
vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi//
Su.6.50.8 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ/
pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca//
Su.6.50.9 tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam/
vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam//
Su.6.50.10 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak/
cireṇa yamalairvegairyā hikkā saṃpravartate//
Su.6.50.11 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet/
vikṛṣṭakālairyā vegairmandaiḥ samabhivartate//
Su.6.50.12 kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā/
nābhipravṛttā yā hikkā ghorā gambhīranādinī//
Su.6.50.13 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī/
anekopadravayutā gambhīrā nāma sā smṛtā//
Su.6.50.14 marmāṇyāpīḍayantīva satataṃ yā pravartate/
dehamāyamya vegena ghoṣayatyatitṛṣyataḥ/
mahāhikketi sā jñeyā sarvagātraprakampinī//
Su.6.50.15 āyamyate hikkato+aṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham/
kṣīṇo+annadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau//
Su.6.50.16 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ/
yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ//
Su.6.50.17 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ/
nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā//
Su.6.50.18 cūrṇīkṛtaṃ saindhavamambhasā+athavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ/
yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā//
Su.6.50.19 sarpiḥsnigdhaiścarmabālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam/
kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā//
Su.6.50.20 tadvacchvāvinmeṣagośalyakānāṃ(gośallakānāṃ) romāṇyantardhūmadagdhāni cātra/
madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā//
Su.6.50.21 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvā++āśu hikkām/
sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ//
Su.6.50.22 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā/
ātṛptervā sevyamānaṃ nihantyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ//
Su.6.50.23 sapūtikīṭaṃ laśunogragandhāhiṅgvabjamācūrṇya subhāvitaṃ tat/
kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena//
Su.6.50.24 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram/
harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam//
Su.6.50.25 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya//
Su.6.50.26 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunā+athavā+api/
kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunā+avalīḍham//
Su.6.50.27 pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī/
kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca//
Su.6.50.28 catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ/
madhudvitīyāḥ kartavyāste hikkāsu vijānatā//
Su.6.50.29 kapotapārāvatalāvaśaka(lla)śvadaṃṣṭragodhāvṛṣadaṃśajān rasān/
pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān//
Su.6.50.30 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam/
sadāgatāvūrdhvagate+anuvāsanaṃ vadanti kecicca hitāya hikkinām//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre hikkāpratiṣedho nāma (dvādaśo+adhyāyaḥ, āditaḥ) pañcāśattamo+adhyāyaḥ //50//