ekonacatvāriṃśattamo+adhyāyaḥ/

Su.6.39.1 athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.39.2 yathovāca bhagavān dhanvantariḥ//

Su.6.39.3 yenāmṛtamapāṃ madhyāduddhṛtaṃ pūrvajanmani/
yato+amaratvaṃ saṃprāptāstridaśāstridiveśvarāt//
Su.6.39.4 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ/
vraṇasyopadravāḥ proktā vraṇināmapyataḥ param//
Su.6.39.5 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara/
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati//
Su.6.39.6 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ/
prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt//
Su.6.39.7 tasmādupadravān kṛtsnān brūhi naḥ sacikitsitān/
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā//
Su.6.39.8 teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ/
jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ//
Su.6.39.9 rudrakopāgnisaṃbhūtaḥ sarvabhūtapratāpanaḥ/
taistairnāmabhiranyeṣāṃ sattvānāṃ parikīrtyate//
Su.6.39.10 janmādau nidhane caiva prāyo viśati dehinam/
ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ//
Su.6.39.11 ṛte devamanuṣyebhyo nānyo viṣahate tu tam/
karmaṇā labhate yasmāddevatvaṃ mānusādapi//
Su.6.39.12 punaścaiva cyutaḥ svargānmānuṣyamanuvartate/
tasmātte devabhāvena sahante mānuṣā jvaram//
Su.6.39.13 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ/
svedāvarodhaḥ santāpaḥ sarvāṅgagrahaṇaṃ tathā//
Su.6.39.14 vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ/
doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca//
Su.6.39.15 anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ/
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ//
Su.6.39.16 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi/
duṣṭāḥ svahetubhirdoṣāḥ prāpyāmāśayamūṣmaṇā//
Su.6.39.17 sahitā rasamāgatya rasasvedapravāhiṇām/
srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam//
Su.6.39.18 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam/
śarīraṃ samabhivyāpya svakāleṣu jvarāgamam//
Su.6.39.19 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu/
mithyātiyuktairapi ca snehādyaiḥ karmabhirnṛṇām//
Su.6.39.20 vividhādabhighātācca rogotthānāt prapākataḥ/
śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt//
Su.6.39.21 oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā/
abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā//
Su.6.39.22 strīṇāmapaprajātānāṃ prajātānāṃ tathā+ahitaiḥ/
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate//
Su.6.39.23 tairvegavadbhirbahudhā samudbhrāntairvimārgagaiḥ/
vikṣipyamāṇo+antaragnirbhavatyāśu bahiścaraḥ//
Su.6.39.24 ruṇaddhi cāpyapāṃdhātuṃ yasmāttasmājjvarāturaḥ/
bhavatyatyuṣṇagātraśca jvaritastena cocyate//
Su.6.39.25 śramo+aratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ/
icchādveṣau muhuścāpi śītavātātapādiṣu//
Su.6.39.26 jṛmbhā+aṅgamardo gurutā romaharṣo+arucistamaḥ/
apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare//
Su.6.39.27 sāmānyato viśeṣāttu jṛmbhā+atyarthaṃ samīraṇāt/
pittānnayanayordāhaḥ kaphānnannābhinandanam//
Su.6.39.28 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje/
dvayordvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ//
Su.6.39.29 vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam/
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyameva ca//
Su.6.39.30 śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā/
jṛmbhā++ādhmānṃa tathā śūlaṃ bhavatyanilaje jvare//
Su.6.39.31 vegastīkṣṇo+atisāraśca nidrālpatvaṃ tathā vamiḥ/
kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate//
Su.6.39.32 pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā/
pītaviṇmūtranetratvaṃ paittike bhrama eva ca//
Su.6.39.33 gauravaṃ śītamutkleśo romaharṣo+atinidratā/
srotorodho rugalpatvaṃ praseko madhurāsyatā//
Su.6.39.34 nātyuṣṇagātratā chardiraṅgasādo+avipākatā/
pratiśyāyo+aruciḥ kāsaḥ kaphaje+akṣṇośca śuklatā//
Su.6.39.35 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatā+aruciḥ/
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā//
Su.6.39.36 paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā/
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ//
Su.6.39.37 nirbhugne kaluṣe netre karṇau śabdaruganvitau/
pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ//
Su.6.39.38 svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ/
sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu//
Su.6.39.39 nātyuṣṇaśīto+alpasaṃjño bhrāntaprekṣī hatasvaraḥ/
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ//
Su.6.39.40 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ/
śvasannipatitaḥ śete pralāpopadravāyutaḥ//
Su.6.39.41 tamabhinyāsamityāhurhataujasamathāpare/
sannipātajvaraṃ kṛcchramasādhyamapare viduḥ//
Su.6.39.42 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam/
saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare//
Su.6.39.43 ojo visraṃsate yasya pittānilasamucchrayāt/
sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ//
Su.6.39.44 api jāgrat svapan jantustandrāluśca pralāpavān/
saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ//
Su.6.39.45 ojonirodhajaṃ tasya jānīyāt kuśalo bhisak/
saptame vidase prāpte daśame dvādaśe+api vā//
Su.6.39.46 punardhorataro bhūtvā praśamaṃ yāti hanti vā/
dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ//
Su.6.39.47 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā/
kaṇṭhāsyaśoṣo vamathū romaharṣo+arucistathā//
Su.6.39.48 parvbhedaśca jṛmbhā ca vātapittajvarākṛtiḥ/
staimityaṃ parvaṇaṃ bhedo nidrā gauravameva ca//
Su.6.39.49 śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam/
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ//
Su.6.39.50 liptātiktāsyatā tandrā mohaḥ kāso+arucistṛṣā/
muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ//
Su.6.39.50.1 (/
jṛmbhādhmānamadotkampaparvabhedaparikṣayāḥ/
tṛṭpralāpābhitāpāḥ syurjvare mārutapaittike//
Su.6.39.50.2 śūlakāsakakotkleśaśītavepathupīnasāḥ/
gauravāruciviṣṭambhā vātaśleṣmasamudbhave//
Su.6.39.50.3 śītadāhārucistambhasvedamohamadabhramāḥ/
kāsāṅgasādahṛllāsā bhavanti kaphapaittike//)
Su.6.39.51 kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām/
doṣaḥ svalpo+api saṃvṛddho dehināmanileritaḥ//
Su.6.39.52 satatānyedyuṣkatryākhyacāturthān sapralepakān/
kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi//
Su.6.39.53 ahorātrādahorātrāt sthānāt sthānaṃ prapadyate/
tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām//
Su.6.39.54 tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ/
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt//
Su.6.39.55 kaphasthāneṣu vā doṣastiṣṭan dvitricaturṣu vā/
viparyayākhyān kurute viṣamān kṛcchrasādhanān//
Su.6.39.56 paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ/
āgantuścanubandho hi prāyaśo viṣamajvare//
Su.6.39.57 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca/
aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti//
Su.6.39.58 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ/
mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu//
Su.6.39.59 tvaksthau śleṣmānilau śītamādau janayato jvare/
tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca//
Su.6.39.60 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca/
praśānte kurutastasmiṃśchītamante ca tāvapi//
Su.6.39.61 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau/
dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ//
Su.6.39.62 prasaktaścābhighātotthaścetanāprabhavastu yaḥ/
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā//
Su.6.39.63 prasahya viṣamo+abhyeti mānavaṃ bahudhā jvaraḥ/
sa cāpi viṣamo dehaṃ na kadācidvimuñcati//
Su.6.39.64 glānigauravakārśyebhyaḥ sa yasmānna pramucyate/
vege tu samatikrānte gato+ayamiti lakṣyate//
Su.6.39.65 dhātvantarastho līnatvānna saukṣmyādupalabhyate/
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ//
Su.6.39.66 doṣo+alpo+ahitasaṃbhūto jvarotsṛṣṭasya vā punaḥ/
dhātumanyatamaṃ prāpya karoti viṣamajvaram//
Su.6.39.67 satataṃ rasaraktasthaḥ so+anyedyuḥ piśitāśritaḥ/
medogatastṛtīye+ahni tvasthimajjagataḥ punaḥ//
Su.6.39.68 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram/
kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram//
Su.6.39.69 saptāhaṃ vā daśāhaṃ vā dvādaśāhamathāpi vā/
santatyā yo+avisargī syātsantataḥ sa nigadyate//
Su.6.39.70 ahorātre satatako dvau kālāvanuvartate/
anyedyuṣkastvahorātrādekakālaṃ pravartate//
Su.6.39.71 tṛtīyakastṛtīye+ahni caturthe+ahni caturthakaḥ/
vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ/
ekadvidoṣā martyānāṃ tasminnevodite+ahani//
Su.6.39.72 velāṃ tāmeva kurvanti jvaravege muhurmuhuḥ/
(vātenoddhūyamānastu yathā pūryeta sāgaraḥ//
Su.6.39.73 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān/
yathā vegāgame velāṃ chādayitvā mahodadheḥ//
Su.6.39.74 vegahānau tadevāmbhastatraivāntarnilīyate/
doṣavegodaye tadvadudīryeta jvaro+asya vai//
Su.6.39.75 vegahānau praśāmyeta yathā+ambhaḥ sāgare tathā/
vividhenābhighātena jvaro yaḥ saṃpravartate//
Su.6.39.76 yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram/
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ//
Su.6.39.77 abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ/
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ//
Su.6.39.78 kāmaje cittavibhraṃśastandrā++ālasyamarocakaḥ/
hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati//
Su.6.39.79 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ/
abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate//
Su.6.39.80 bhūtābhiṣaṅgādudvegahāsyakampanarodanam/
śramakṣayābhighātebhyo dehināṃ kupito+anilaḥ//
Su.6.39.81 pūrayitvā+akhilaṃ dehaṃ jvaramāpādayedbhṛśam/
rogāṇāṃ tu samutthānādvidāhāgantutastathā//
Su.6.39.82 jvaro+aparaḥ saṃbhavati taistairanyaiśca hetubhiḥ/
doṣāṇāṃ sa tu liṅgāni kadācinnātivartate//
Su.6.39.83 gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau/
rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate//
Su.6.39.84 raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau/
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām//
Su.6.39.85 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā/
ūṣmā+antardāhavikṣepau glāniḥ syānmāṃsage jvare//
Su.6.39.86 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca/
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā//
Su.6.39.87 bhedo+asthnāṃ kuñcanaṃ(kuñcajanaṃ) śvāso virekaśchardireva ca/
vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare//
Su.6.39.88 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā/
antardāho mahāśvāso marmacchedaśca majjage/
maraṇaṃ prāpruyāttatra śukrasthānagate jvare//
Su.6.39.89 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ/
dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam//
Su.6.39.90 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ/
vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā//
Su.6.39.91 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān/
samastaiḥ sannipātena dhātusthamapi nirdiśet//
Su.6.39.92 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam/
gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā//
Su.6.39.93 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca/
hataprabhendriyaṃ kṣīṇamarocakanipīḍitam//
Su.6.39.94 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet/
hīnamadhyādhikairdoṣaistrisaptadvādaśāhikaḥ//
Su.6.39.95 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ/
kālo hyeṣa yamaścaiva niyatirmṛtyureva ca//
Su.6.39.96 tasmin vyapagate dehājjanmeha punarucyate/
iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate//
Su.6.39.97 jvarasya pūrvarūpeṣu vartamāneṣu buddhimān/
pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham//
Su.6.39.98 vidhirmārutajeṣveṣa paittikeṣu virecanam/
mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate//
Su.6.39.99 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet/
asnehanīyo+aśodhyaśca saṃyojyo laṅghanādinā//
Su.6.39.100 rūpaprāgrūpayorvidyānnānātvaṃ vahnidhūmavat/
pravyaktarūpeṣu hitamekāntenāpatarpaṇam//
Su.6.39.101 āmāśayasthe doṣe tu sotkleśe vamanaṃ param/
ānaddhaḥ stimitairdoṣairyāvantaṃ kālamāturaḥ//
Su.6.39.102 kuryādanaśanaṃ tāvattataḥ saṃargamācaret/
na laṅghayenmārutaje kṣayaje mānase tathā//
Su.6.39.103 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ/
anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam//
Su.6.39.104 jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam/
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsā+asahaṃ laghum//
Su.6.39.105 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam/
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ//
Su.6.39.106 upadravāśca śvāsādyāḥ saṃbhavantyatilaṅghanāt/
dīpanaṃ kaphavicchedi pittavātānulomanam//
Su.6.39.107 kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam/
taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā//
Su.6.39.108 sevyamānena toyena jvaraḥ śītena vardhate/
pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam//
Su.6.39.109 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ/
dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā//
Su.6.39.110 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā/
bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare//
Su.6.39.111 laṅghanāmbuyavāgūbhiryadā doṣo na pacyate/
tadā taṃ mukhavairasyatṣṇārocakanāśanaiḥ//
Su.6.39.112 kaṣāyaiḥ pācanairhṛdyairjvaraghnaiḥ samupācaret/
pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare//
Su.6.39.113 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam/
pippalyādikaṣāyaṃ tu kaphaje paripācanam//
Su.6.39.114 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet/
pītāmburlaṅghito bhukto+ajīrṇī kṣīṇaḥ pipāsitaḥ//
Su.6.39.115 (tīkṣṇe jvare gurau dehe vibaddheṣu maleṣu ca/
sāmadoṣaṃ vijānīyājjvaraṃ pakvamato+ayathā//) mṛdau jvare laghau dehe pracaleṣu maleṣu ca/
pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham//
Su.6.39.116 doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam/
hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ//
Su.6.39.117 doṣāpravṛttirālasyaṃ vibandho bahumūtratā/
gurūdaratvamasvedo na paktiḥ śakṛto+aratiḥ//
Su.6.39.118 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam/
mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ//
Su.6.39.119 liṅgairebhirvijānīyājjvaramāmaṃ vicakṣaṇaḥ/
saptarātrātparaṃ kecinmanyante deyamauṣadham//
Su.6.39.120 daśarātrātparaṃ keciddātavyamiti niścitāḥ/
paittike vā jvare deyamalpakālasamutthite//
Su.6.39.121 acirajvaritasyāpi deyaṃ syāddoṣapākataḥ/
bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram//
Su.6.39.122 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram/
cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā//
Su.6.39.123 atipravartamānaṃ ca sādhayedatisāravat/
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ//
Su.6.39.124 acirajvaritasyāpi tadā dadyādvirecanam/
pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam//
Su.6.39.125 viṣamaṃ vā jvaraṃ kuryādbalavyāpadameva ca/
tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ//
Su.6.39.126 prakkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā/
virecanaṃ tathā kuryācchirasaśca virecanam//
Su.6.39.127 kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare/
pittaprāye virekastu kāryaḥ praśithilāśaye//
Su.6.39.128 saruje+anilaje kāryaṃ sodāvarte nirūhaṇam/
kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam//
Su.6.39.129 śirogauravaśūlaghnamindriyapratibodhanam/
kaphābhipanne śirasi kāryaṃ mūrdhavirecanam//
Su.6.39.130 durbalasya samādhmātamudaraṃ sarujaṃ dihet/
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ//
Su.6.39.131 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate/
ruddhamūtrapurīṣāya gude vartiṃ nidhāpayet//
Su.6.39.132 pippālīpippalīmūlayavānīcavyasādhitām/
pāyayeta yavāgūṃ vā mārutādyanulominīm//
Su.6.39.133 śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati/
saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet//
Su.6.39.134 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret/
upavāsairbalasthaṃ tu jvare santarpaṇotthite//
Su.6.39.135 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram/
tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam//
Su.6.39.136 sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam/
upavāsaśramakṛte kṣīṇaṃ(kṣīṇe) vātādhike jvare//
Su.6.39.137 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam/
mudgayūṣaudanaścāpi hitaḥ kaphasamutthite//
Su.6.39.138 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ/
dāḍimāmalamudgānāṃ yūṣaścānilapaittike//
Su.6.39.139 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ/
paṭolanimbayūṣastu pathyaḥ pittakaphātmake//
Su.6.39.140 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayā+arditam/
sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca//
Su.6.39.141 kaphapittaparītasya grīṣme+asṛkpittinastathā/
madyanityasya na hitā yavāgūstamupācaret//
Su.6.39.142 yūṣairamlairanamlairvā jāṅgalaiśca rasairhitaiḥ/
madyaṃ purāṇaṃ mandāgneryavānnopahitaṃ hitam//
Su.6.39.143 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite/
kṛśo+alpadoṣo dīnaśca naro jīrṇajvarārditaḥ//
Su.6.39.144 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī/
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet//
Su.6.39.145 tadeva taruṇe pītaṃ viṣavaddhanti mānavam/
sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam//
Su.6.39.146 vegāpāye+anyathā taddhi jvaravegābhivardhanam/
jvarito hitamaśnīyādyadyapyasyārucirbhavet//
Su.6.39.147 annakāle hyabhuñjānaḥ kṣīyate mriyate+athavā/
sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvameva ca//
Su.6.39.148 tasmādrakṣedbalaṃ puṃsāṃ bale sati hi jīvitam/
gurvabhiṣyandyakāle ca jvarī nādyāt kathañcana//
Su.6.39.149 na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā/
saṃtataṃ viṣamaṃ vā+api kṣīṇasya sucirotthitam//
Su.6.39.150 jvaraṃ saṃbhojanaiḥ pathyairlaghubhiḥ samupācaret/
mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān//
Su.6.39.151 āhārakāle yūṣārthaṃ jvaritāya pradāpayet/
paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam//
Su.6.39.152 karkāṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakam/
patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet//
Su.6.39.153 lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān/
kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān//
Su.6.39.154 māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet/
sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃs(tittirīṃ)tathā//
Su.6.39.155 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ/
jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ//
Su.6.39.156 tadaite+api hi śasyante mātrākālopapāditāḥ/
pariṣekān pradehāṃśca snehān saṃśodhanāni ca//
Su.6.39.157 (snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ)/
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca//
Su.6.39.158 sāravanti ca bhojyāni varjayettaruṇajvarī/
tathaiva navadhānyādiṃ varjayecca samāsataḥ//
Su.6.39.159 anavasthitadoṣāgnerebhiḥ sandhukṣito jvaraḥ/
gambhīratīkṣṇavegatvaṃ yātyamādhyatvameva ca//
Su.6.39.160 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ/
na seveta jvarotsṛṣṭo yāvanna balavān bhavet//
Su.6.39.161 muktasyāpi jvareṇāśu durbalasyāhitairjvaraḥ/
pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ//
Su.6.39.162 tasmātkāryaḥ parīhāro jvaramuktairviriktavat/
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā//
Su.6.39.163 jvare pramoho bhavati svalpairapyavaceṣṭitaiḥ/
niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet//
Su.6.39.164 arocake gātrasāde vaivarṇye+aṅgamalādiṣu/
śāntajvaro+api śodhyaḥ syādanubandhabhayānnaraḥ//
Su.6.39.165 na jātu snāpayet prājñaḥ sahasā jvarakarśitam/
tena saṃdūṣito hyasya punareva bhavejjvaraḥ//
Su.6.39.166 cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ/
śramakṣayābhighātotthe mūlavyādhimupācaret//
Su.6.39.167 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ/
tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit//
Su.6.39.168 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me/
sarvajvareṣu deyāni yāni vaidyena jānatā//
Su.6.39.169 pippalīsārivādrākṣāśatapuṣoāhareṇubhiḥ/
kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram//
Su.6.39.170 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyameva tu/
balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam//
Su.6.39.171 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham/
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ//
Su.6.39.172 kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet/
kṣaudreṇa sitayā cāpi yuktaḥ kvātho+anilādhike//
Su.6.39.173 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ/
niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare//
Su.6.39.174 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ/
nihanyātsaguḍaḥ pītaḥ sadyo+anilakṛtaṃ jvaram//
Su.6.39.175 ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet/
śrīparṇīcandanośīraparūṣakamadhūkajaḥ//
Su.6.39.176 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram/
pītaṃ pittajvaraṃ hanyātsārivādyaṃ saśarkaram//
Su.6.39.177 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam/
śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam//
Su.6.39.178 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā/
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ//
Su.6.39.179 drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ/
svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ//
Su.6.39.180 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāhameva ca/
śītaṃ madhuyutaṃ toyamākaṇṭhādvā pipāsitam//
Su.6.39.181 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati/
kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ//
Su.6.39.182 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ/
padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam//
Su.6.39.183 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kaśmarīphalam/
nidadhyādapsu cāloḍya niśāparyuṣitaṃ tataḥ//
Su.6.39.184 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ/
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet//
Su.6.39.185 keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam/
śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā//
Su.6.39.186 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam/
saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakameva ca//
Su.6.39.187 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare/
kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī//
Su.6.39.188 kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram/
haridrāṃ ciatrakaṃ nimbamuśīrātiviṣe vacām//
Su.6.39.189 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam/
pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare//
Su.6.39.190 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ/
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram//
Su.6.39.191 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī/
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ//
Su.6.39.192 rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ/
kaphavātajvaraṃ hanyācchīghraṃ kāle+avacāritaḥ//
Su.6.39.193 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca/
vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam//
Su.6.39.194 niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam/
dātavyaṃ(apātavyaṃ) śvāsakāsaghnaṃ śleṣmotseke galagrahe//
Su.6.39.195 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje/
balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca//
Su.6.39.196 kvātho madhuyutaḥ pīto hanti pittakaphajvaram/
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ//
Su.6.39.197 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram/
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ//
Su.6.39.198 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje/
saśarkarāmakṣamātrāṃ kaṭukāmuṣṇavāriṇā//
Su.6.39.199 pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam/
kirātatiktamamṛtāṃ drākṣāmāmalakaṃ śaṭīm//
Su.6.39.200 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet/
rāsnā vṛṣo+atha triphalā rājavṛkṣaphalaiḥ saha//
Su.6.39.201 kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet/
sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet//
Su.6.39.202 yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret/
vṛścīvabilvavarṣābhvaḥ payaścodakameva ca//
Su.6.39.203 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham/
udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam//
Su.6.39.204 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham/
nalavetasayormūle mūrvāyāṃ devadāruṇi//
Su.6.39.205 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham/
haridrā bhadramustaṃ ca triphalā kaṭurohiṇī//
Su.6.39.206 picumandaḥ paṭolī ca devadāru nidigdhikā/
eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet//
Su.6.39.207 avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam/
traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje//
Su.6.39.208 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm/
sukhāmbunā prāgudayātpāyayetākṣasaṃmitam//
Su.6.39.209 eṣa sarvajvarān hanti dīpayatyāśu cānalam/
dravyāṇi dīpanīyāni tathā vairecanāni ca//
Su.6.39.210 ekaśo vā dviśo vā+api jvaraghnāni prayojayet/
sarpirmadhvabhayātailaleho+ayaṃ sarvajaṃ jvaram//
Su.6.39.211 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram/
jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam//
Su.6.39.212 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram/
guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ//
Su.6.39.213 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ vā samākṣikam/
prātaḥ prātaḥ sasarpiṣkaṃ rasonamupayojayet//
Su.6.39.214 tricaturbhiḥ pibet kvāthaṃ pañcabhirvā samanvitaiḥ/
madhukasya paṭolasya rohiṇyā mustakasya ca//
Su.6.39.215 harītakyāśca sarvo+ayaṃ trividho yoga iṣyate/
sarpiḥkṣīrasitākṣaudramāgadhīrvā yathābalam//
Su.6.39.216 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet/
pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ//
Su.6.39.217 tāmracūḍasya māṃsena pibedvā madyamuttamam/
kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet//
Su.6.39.218 tilvakāvāpametaddhi viṣamajvaranāśanam/
pippalyativiṣādrākṣārārivābilvacandanaiḥ//
Su.6.39.219 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ/
trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ//
Su.6.39.220 pakvametairghṛtaṃ pītaṃ vijitya visamāgnitām/
jīrṇajvaraśiraḥśūlagulmodarahalīmakān//
Su.6.39.221 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati/
guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ//
Su.6.39.222 kvathitairvidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ/
drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ//
Su.6.39.223 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet/
kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ//
Su.6.39.224 balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ/
pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam//
Su.6.39.225 śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ/
kṣīradviguṇasaṃyuktaṃ jīrṇajvaramapohati//
Su.6.39.226 śiraḥpārśvarujākāsakṣayapraśamanaṃ param/
paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ//
Su.6.39.227 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ/
dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ//
Su.6.39.228 dhātrībhṛṅgarajobhīrukākamācīrasairghṛtam/
siddhamāśvapacīkuṣṭhajvaraśukrārjunavraṇān//
Su.6.39.229 hanyānnayanavadanaśravaṇaghrāṇajān gadān/
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ//
Su.6.39.230 priyaṅgvelailavālūkacandanāmaradārubhiḥ/
barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ//
Su.6.39.231 hareṇukātrivṛddantīvacātālīśakesaraiḥ/
dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha//
Su.6.39.232 jīrṇajvaraśvāsakāsagulmonmādagarāpaham/
etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam//
Su.6.39.233 alakṣmīgraharakṣognimāndyāpasmārapāpanut/
śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param//
Su.6.39.234 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam/
etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam//
Su.6.39.235 kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam/
tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ//
Su.6.39.236 sumanaścampakāśokaśirīṣakusumairvṛtam/
tathā naladapadmānāṃ keśarairdāḍimasya ca//
Su.6.39.237 tithau praśaste nakṣatre sādhakasyāturasya ca/
kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam//
Su.6.39.238 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam//
Su.6.39.239 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam/
adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ//
Su.6.39.240 asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam/
gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ//
Su.6.39.241 samabhāgāni pācyāni kalkāṃścaitān samāvapet/
triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām//
Su.6.39.242 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca/
pañcagavyamidaṃ pānādviṣamajvaranāśanam//
Su.6.39.243 pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca/
balayā+atha paraṃ pācyaṃ guḍūcyā tadvadeva tu//
Su.6.39.244 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam/
etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet/
pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi ca//
Su.6.39.245 triphalośīraśampākakaṭukātiviṣāghanaiḥ/
śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ//
Su.6.39.246 citrakatrivṛtakavacāviśālāpaṭolāriṣṭavālakaiḥ/
kirātatiktakavacāviśālāpadmakotpalaiḥ//
Su.6.39.247 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ/
durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ//
Su.6.39.248 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgaraistathā/
dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ//
Su.6.39.249 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam/
pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam//
Su.6.39.250 paṭolakaṭukādārvīnimbavāsāphalatrikam/
durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ//
Su.6.39.251 prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe/
tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet//
Su.6.39.252 kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ/
sapippalīkaistatsiddhaṃ cakṣuṣyaṃ śuklayorhitam//
Su.6.39.253 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham/
raktkapittakaphasvedakledapūyopaśoṣaṇam//
Su.6.39.254 kāmalājvaravīsarpagaṇḍamālāharaṃ param/
śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī//
Su.6.39.255 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare/
kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate//
Su.6.39.256 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ/
ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt//
Su.6.39.257 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ/
śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ//
Su.6.39.258 kaṭukāparpaṭośīravacātejovatīghanaiḥ/
sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham//
Su.6.39.259 nirviṣairbhujagairnāgairvinītaiḥ kṛtataskaraiḥ/
trāsayedāgame cainaṃ tadaharbhojayenna ca//
Su.6.39.260 atyabhiṣyandigurubhirvāmayedvā punaḥ punaḥ/
madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam//
Su.6.39.261 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam/
nirūhayedvā matimān susvinnaṃ tadaharnaram//
Su.6.39.262 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā/
nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet//
Su.6.39.263 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam/
pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam//
Su.6.39.264 udaroktāni sarpīṣi yānyuktāni purā mayā/
kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet//
Su.6.39.265 bhūtavidyāsamuddiṣṭairbandhāveśanapūjanaiḥ/
jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam//
Su.6.39.266 śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam/
abhiśāpābhicārotthau jvarau homādinā jayet//
Su.6.39.267 dānasvastyayanātithyairutpātagrahapīḍitam/
abhighātajvare kuryāt kriyāmuṣṇavivarjitām//
Su.6.39.268 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi vā/
auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ//
Su.6.39.269 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā/
nimbadārukaṣāyaṃ vā hitaṃ saumanasaṃ yathā//
Su.6.39.270 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam/
saṃpūjayedvijān gāśca devamīśānamambikām//
Su.6.39.271 kaphavātotthayoścāpi jvarayoḥ śītapīḍitam/
dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ//
Su.6.39.272 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ/
dihyāt palāśaiḥ piṣṭairvā surasārjakaśigrujaiḥ//
Su.6.39.273 kṣāratailena vā+abhyaṅgaḥ saśuktena vidhīyate/
pānamāragvadhādeśca kvathitasya viśeṣataḥ//
Su.6.39.274 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ/
jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam//
Su.6.39.275 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam/
śāyayet kṣāmadehaṃ ca kālaguruvibhūṣitam//
Su.6.39.276 stanāḍhyā rūpasaṃpannāḥ kuśalā navayauvanāḥ/
bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ//
Su.6.39.277 śaracchaśāṅkavadanā nīlotpalavilocanāḥ/
sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ//
Su.6.39.278 pralambabimbapracaladbimbīphalanibhādharāḥ/
kṛśodaryo+ativistīrṇajaghanodvahanālasāḥ//
Su.6.39.279 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ/
sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ//
Su.6.39.280 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva/
prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ//
Su.6.39.281 tāsāmaṅgapariṣvaṅganivārutahimajvaram/
bhojayeddhitamannaṃ ca yathā sukhamavāpruyāt//
Su.6.39.282 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam/
madhuphaṇitayuktena nimbapatrāmbhasā+api vā//
Su.6.39.283 dāhajvarārtaṃ matimān vāmayet kṣiprameva ca/
śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ//
Su.6.39.284 kolāmalakasaṃyuktaiḥ śuktadhānyāmlasaṃyutaiḥ/
amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā//
Su.6.39.285 amlapiṣṭaiḥ suśītairvā palāśatarujairdihet/
badarīpallavotthena phenenāriṣṭakasya ca//
Su.6.39.286 lipte+aṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ/
yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā//
Su.6.39.287 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet/
etat prahlādanaṃ tailaṃ jvaradāhavināśanam//
Su.6.39.288 nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ/
utpalādirgaṇo yastu piṣṭarvā taiḥ pralepayet//
Su.6.39.289 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ/
teṣāṃ śītakaṣāye vā dāhārtamavagāhayet//
Su.6.39.290 dāhavege tvatikrānte tasmāduddhṛtya mānavam/
pariṣicyāmbudhiḥ śītaiḥ pralimpeccandanādibhiḥ//
Su.6.39.291 glānaṃ vā dīnamanasamāśliṣeyurvarāṅganāḥ/
pelavakṣaumasaṃvītāścandanārdrapayodharāḥ//
Su.6.39.292 bibhratyo+abjasrajaścitrā maṇiratnavibhūṣitāḥ/
bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo+amburuhaiḥ sukhaiḥ//
Su.6.39.293 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ/
hitaṃ ca bhojayedannaṃ tathā++āpnoti sukhaṃ mahat//
Su.6.39.294 pittajvaroktaṃ śamanaṃ vireko+anyaddhitaṃ ca yat/
nirharetpittamevādau doṣeṣu samavāyiṣu//
Su.6.39.295 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ/
chardimūrcchāpipāsādīnavirodhājjvarasya ca//
Su.6.39.296 upadravāñjayeccāpi pratyanīkena hetunā/
viśeṣamaparaṃ cātra śṛṇūpadravanāśanam//
Su.6.39.297 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam/
añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam//
Su.6.39.298 tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu/
dihyādebhirjvarārtasya madhuśuktayutaiḥ śiraḥ//
Su.6.39.299 śirobhitāpasaṃmohavamihikkāpravepathūn/
pradeho nāśayatyeṣa jvaritānāmupadravān//
Su.6.39.300 madhūkamatha hrīberamutpalāni madhūlikām//
Su.6.39.301 līḍvā cūrṇāni madhunā sarpiṣā ca jayedvamim/
kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān//
Su.6.39.302 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām/
kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet//
Su.6.39.303 vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam/
ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ//
Su.6.39.304 dāḍimasya sitāyāśca drākṣāmalakayostathā/
vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam//
Su.6.39.305 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ/
śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam//
Su.6.39.306 cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ/
sakṣaudraḥ śarkarāyukto virekastu praśasyate//
Su.6.39.307 pakve pittajvare rakte cordhvage vepathau tathā/
kaphavātotthayorevaṃ snehābhyaṅgairviśodhayet//
Su.6.39.308 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ/
vātaghnamadhurairyojyā nirūhā vātaje jvare//
Su.6.39.309 avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ/
utpalādikaṣāyādyāś(kaṣāyāḍhyāś)candanośīrasaṃyutāḥ//
Su.6.39.310 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ/
āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale//
Su.6.39.311 gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam/
ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam//
Su.6.39.312 supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet/
jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam//
Su.6.39.313 āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ/
sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ//
Su.6.39.314 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ/
saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ//
Su.6.39.315 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ/
vātarogāpahāḥ sarve snehā ye samyagīritāḥ//
Su.6.39.316 vinā tailaṃ ta eva syuryojyā mārutaje jvare/
nikhilenopayojyāśca ta evābhyañjanādiṣu//
Su.6.39.317 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate/
ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca//
Su.6.39.318 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram/
pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam//
Su.6.39.319 śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam/
kaphavātotthayoreva svedābhyaṅgau prayojayet//
Su.6.39.320 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca/
tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi//
Su.6.39.321 dhānūn prakṣobhayan doṣo mokṣakāle balīyate/
tena vyākulacittastu mriyamāṇa ivehate//
Su.6.39.322 laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca/
kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam//
Su.6.39.323 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ/
rogarāṭ roghasaṃghāto jvara ityupadiśyate//
Su.6.39.324 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt/
antako hyeṣa bhūtānāṃ jvara ityupadiśyate//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre jvarapratiṣedho nāma (prathamo+adhyāyaḥ ādita) ekonacatvāriṃśo+adhyāyaḥ //39//