dvitīyo+adhyāyaḥ/

Su.6.2.1 athātaḥ sandhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.2.2 yathovāca bhagavān dhanvantariḥ//

Su.6.2.3 pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikā+alajī/
krimigranthiśca vijñeyā rogāḥ sandhigatā nava//
Su.6.2.4 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ/
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ//
Su.6.2.5 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt/
tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā//
Su.6.2.6 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ/
śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ//
Su.6.2.7 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram/
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt//
Su.6.2.8 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā/
jātā sandhau kṛṣṇaśukle+alajī syāttasminneva khyāpitā pūrvaliṅgaiḥ//
Su.6.2.9 krimigranthirvartmanaḥ pakṣmaṇaśca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ/
nānārūpā vartmaśuklasya sandhau caranto+antarnayanaṃ dūṣayanti//
iti suśrutasaṃhitāyāmuttaratantre sandhigatarogavijñānīyo nāma dvitīyo+adhyāyaḥ //2//