dvitīyo+adhyāyaḥ/

Su.3.2.1 athātaḥ śukraśoṇitaśuddhiṁ7 śārīraṁ vyākhyāsyāmaḥ//

Su.3.2.2 yathovāca bhagavān dhanvantariḥ//

Su.3.2.3 vātapittaśleṣmaśoṇita-kuṇapagravthipūtipūyakṣīṇamūtrapurīṣaretasaḥ['kuṇapagandhi'iti pā+] prajotpādane na samarthā bhavanti//

Su.3.2.4 teṣu vātavarṇavedanaṁ vātena, pittavarṇavedanaṁ pittena, śleṣmavarṇavedanaṁ śleṣmaṇā, śoṇitavarṇavedanaṁ kuṇapagandhyanalpaṁ ca raktena, granthibhūtaṁ śleṣmavātābhyāṁ, pūtipūyanibhaṁ pittaśleṣmabhyāṁ, kṣīṇaṁ prāguktaṁ pittamārutābhyāṁ, mūtrapurīṣagandhi sannipāteneti/ teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyāh, mūtrapurīṣaretasastvasādhyāḥ (sādhyamanyacca[ayaṁ pāṭho hastalikhitapustake nopalabhayate])iti//

Su.3.2.5 ārtavamapi tribhirdoṣaiḥ śoṇitacaturthaih pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṁ bhavati; tadapi doṣavarṇavedanādibhirvijñeyam/ teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśamasādhyaṁ sādhyamanyacceti//

Su.3.2.6 bhavanti cātra/ teṣvādyān śukradoṣāṁstrīn snehasvedādibhirjayet// kriyāviśeṣairmatimāṁstathā cottarav(b?)astibhiḥ//

Su.3.2.7 pāyayeta naraṁ sarpirbhiṣak kuṇaparetasi// dhātakīpuṣpakhadiradāḍimārjunasādhitam//

Su.3.2.8 pāyatedathavā sarpiḥ śālasārādisādhitam// granthibhūte śaṭīsaiddhaṁ8 pālāśe vā+api bhasmani//

Su.3.2.9 parūṣakavaṭādibhyāṁ pūyaprakhye ca sādhitam// prāguktaṁ vakṣyate yacca tat kāryaṁ kṣīṇaretasi//

Su.3.2.10 viṭprabhe pāyayet siddhaṁ citrakośīrahiṅgubhiḥ// [asyāgre+asnehādiśca kramaḥ kāryaḥ ṣaṭsvetāsu vijānatā' ityadhikaḥ pāṭhaḥ kvacidupalabhyate'] snigdhaṁ vāntaṁ viriktaṁ ca nirūḍhamanuvāsitam//

Su.3.2.11 yojayecchukradoṣārtaṁ samyaguttarabastinā// sphaṭikābhaṁ dravaṁ snigdhaṁ madhuraṁ madhugandhi ca//

Su.3.2.12 śukramicchanti kecittu tailakṣaudranibhaṁ tathā// vidhimuttarabastyantaṁ kuryādārtavaśuddhaye//

Su.3.2.13 strīṇāṁ snehādiyuktānāṁ catasṛṣvārtavārtiṣu// kuryātkalkān picūṁścāpi pathyānyācamanāni ca//

Su.3.2.14 granthibhūte pibet pāṭhāṁ tryūṣaṇaṁ vṛkṣakāṇi ca// durgandhipūyasaṅkāśe majjatulye tathā++ārtave// ['durgandhe pūyasaṅkāśe'iti pā+]

Su.3.2.15 pibedbhadraśriyaḥ kvāthaṁ candanakvāthameva ca // śukradoṣaharāṇāṁ ca yathāsvamavacāraṇam//

Su.3.2.16 yogānāṁ9 śuddhikaraṇaṁ śeṣāsvapyārtavārtiṣu//anne(nnaṁ) śāliyavaṁ madyaṁ hitaṁ māṁsaṁ ca pittalam//

Su.3.2.17 śaśāsṛkpratimaṁ yattuy yadvā lākṣārasopamam// tadārtavaṁ praśaṁsanti yadvāso na virañjayet//

Su.3.2.18 tadevātiprasaṅgena pranṛttamanṛtāvapi// asṛgdaraṁ vijānīyādayo+anyadraktalakṣaṇāt['vijānīyāduktaṁ lakṣaṇalakṣitam'iti pā+]//

Su.3.2.19 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ// tasyātivṛttau daurbalyaṁ bhramo mūrcchā tamastṛṣā//

Su.3.2.20 dāhaḥ pralāpaḥ pāṇḍutvaṁ tandrā rogāśca vātajāḥ// taruṇyā hitasevinyāstamalpopadravaṁ bhiṣak//

Su.3.2.21 raktapittavidhānena yathāvat samupācaret// doṣairāvṛtamārgatvādārtavaṁ naśyati striyāḥ//

Su.3.2.22 tatra matsyakulatthāmlatilamāṣasurā hitāḥ// pāne mūtramudaśvicca dadhi śuktaṁ ca bhojane//

Su.3.2.23 kṣīṇaṁ prāgīritaṁ raktaṁ salakṣaṇacikitsitam// tathā+apyatra10 vidhātavyaṁ vidhānaṁ naṣṭaraktavat//

Su.3.2.24 evamaduṣṭaśukraḥ śuddhārtavā ca//

Su.3.2.25 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhacchedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet/ kiṁ kāraṇaṁ? divā svapanytāḥ svāpaśīlaḥ, añjanādandhaḥ, rodanāddhikṛtadṛṣṭiḥ, snānānulepanāhuḥkhaśīlaḥ, tailābhyaṅgāt kuṣṭhī, nakhāpakartanāt kunakhī pradhāvanāccañcalaḥ, hasanācchyāvadantauṣṭhatālujihvāḥ, pralāpī cātikathanāt, atiśabdaśravaṇādbadhiraḥ, avalekhanāt khalatiḥ, mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet/ darbhasaṁstaraśāyinīṁ karatalaśarāvaparṇānyatamabhojinīṁ haniṣyaṁ, tryahaṁ ca bhartuḥ saṁrakṣet/ tataḥ śuddhasnātāṁ caturthe+ahanyahatavāsāṁ11 samalaṅkṛtāṁ kṛtamaṅgalasvastivācanāṁ bhartāraṁ darśayet/ tat kasya hetoḥ?//

Su.3.2.26 pūrvaṁ paśyedṛtusnātā yādṛśaṁ naramaṅganā// tādṛśaṁ janayet putraṁ bhartāraṁ darśayedataḥ//

Su.3.2.27 tato vidhānaṁ purtīyamupādhyāyaḥ samācaret// karmānte ca kramaṁ hyenamārabheta vicakṣaṇaḥ//

Su.3.2.28 tato+aparāhṇe pumān māsaṁ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṁ śālyodanaṁ bhuktvā māsaṁ brahmacāriṇīṁ tailasnigdhāṁ tailamāṣottarāhārāṁ nārīmupeyādrātrau sāmādibhir-abhiviśvāsya12; vikalpayaivaṁ caturthyāṁ ṣāṣṭhyāmaṣṭamyāṁ daśamyāṁ dvādaśyāṁ copeyāditi putrakāmaḥ//

Su.3.2.29 eṣūttarottaraṁ vidyādāyurārogyameva ca // prajāsaubhāgyamaiśvaryaṁ balaṁ ca divaseṣu vai//

Su.3.2.30 ataḥ paraṁ pañcamyāṁ saptamyāṁ navamyāmekādaśyāṁ ca strīkāmaḥ; trayodaśīprabhṛtayo nindyāḥ//

Su.3.2.31 tatra prathame divase ṛtumatyāṁ maithunagama(nama?)nāyuṣyaṁ puṁsāṁ bhavati, yaśca tatrādhīyate garbhaḥ sa prasavamāno vimucyate13; dvitīye+apyevaṁ sūtikāgṛhe vā; tṛtīye+apyevamasaṁpūrṇāṅgo+alpāyurvā bhavati; caturthe tu saṁpūrṇāṅgo dīrghāyuśca bhavati/ naca pravartamāne rakte bījaṁ praviṣṭaṁ guṇakaraṁ bhavati, yathā nadyāṁ pratisrotaḥ plāvidravyaṁ prakṣiptaṁ pratinivartate nordhnaṁ gacchati tadvadeva14 draṣṭavyam/ tasmānniyamavatīṁ trirātraṁ pariharet/ ataḥ paraṁ māsādupeyāt//

Su.3.2.32 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgāsahadevāviśvadevānāmanyatamaṁ kṣīreṇābhiṣutya trīṁścaturovā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai[asyāgre+avāme duhitṛkāmāyai' ityadhikaṁ pathyate kvacitpustake/], na ca tānniṣṭhīvet//

Su.3.2.33 dhruvaṁ caturṇāṁ sānnidhyādgarbhaḥ syādvidhipūrvakaḥ// ṛtukṣetrāmbubījānāṁ sāmagryādaṅkuro yathā//

Su.3.2.34 evaṁ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ15// bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe(ṇo) hitāḥ//

Su.3.2.35 tatra tejodhātuḥ sarvavarṇānāṁ prabhavaḥ, sa yadā garbhotoattāvabdhātuprāyo bhavati tadā garbhaṁ gauraṁ karoti, pṛthivīdhātuprāyaḥ kṛṣṇaṁ, pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṁ, toyākāśadhātuprāyo gauraśyāmam/ yādṛgvarṇamāhāramupasevate garbhiṇī tādṛgvarṇaprasavā bhavtītyeke bhāṣante/ tatra dṛṣṭibhāgamapratipannaṁ tejo jātyandhaṁ karoti, tadeva raktānugataṁ raktākṣaṁ, pittānugataṁ piṅgākṣaṁ, śleṣmānugataṁ śuklākṣaṁ, vātānugataṁ vikṛtākṣamiti//

Su.3.2.36 bhavanti cātra/ ghṛtapiṇḍo yathaivāgnimāśritaḥ pranilīyate// visarpatyārtavaṁ nāryāstathā puṁsāṁsamāgame//

Su.3.2.37 bīje+antarvāyunā dnau jīvau kukṣimāgatau// yamāvityabhidhīyete dharmetarapuraḥsarau//

Su.3.2.38 pitroratyalpabījatvādāsekyaḥ puruṣo bhavet// sa śukraṁ prāśya labhate dhvajocchrāyamasaṁśayam//

Su.3.2.39 yaḥ pūtiyonau jāyeta sa saugandhikasaṁjñitaḥ// sa yoniśephasorgandhamādhrāya labhate balam//

Su.3.2.40 sve gude+abrahmacaryādyaḥ strīṣu puṁvat pravartate// kumbhīkaḥ sa ca vijñeya, īrṣyakaṁ śṛṇu cāparam//

Su.3.2.41 dṛṣṭvā vyavāyamanyeṣāṁ vyavāye yaḥ pravartate// īrṣyakaḥ sa ca vijñeyaḥ,ṣaṇḍakaṁ śṛṇu pañcamam//

Su.3.2.42 yo bhāryāyāmṛtau mohādaṅganeva pravartate// tataḥ strīceṣṭitākāro jāyate ṣaṇḍasaṁjñitaḥ//

Su.3.2.43 ṛtau puruṣavadvā+api pravartetāṅganā yadi// tatra kanyā yadi bhavet sā bhavennaraceṣṭitā//

Su.3.2.44 āsekyaśca sugandhī ca kumbhīkaścerṣyakastathā// saretasastvamī jñeyā aśukraḥ ṣaṇḍa(ṇḍha)saṁjñitaḥ//

Su.3.2.45 anayā viprakṛtyā tu teṣāṁ śukravahāḥ sirāḥ// harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet//

Su.3.2.46 āhārācāraceṣṭābhiryādṛśībhiḥ samanvitau// strīpuṁsau samupeyātāṁ tayoḥ putro+api tādṛśaḥ//

Su.3.2.47 yadā nāryāvupeyātāṁ vṛṣasyantyau kathaṁcana// muñcantyau śukramanyonyamanasthistatra jāyate//

Su.3.2.48 ṛtusnātā tu yā nārī svapne maithunamāvahet// ārtavaṁ vāyurādāya kukṣau garbhaṁ karoti hi//

Su.3.2.49 māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam// kalalaṁ jāyate tasyā varjitaṁ paitṛkairguṇaiḥ//

Su.3.2.50 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaśca ye// garbhāstvete striyāścaiva jñeyāḥ pāpakṛtā bhṛśam//

Su.3.2.51 garbho vātaprakopeṇa dauhṛde vāvamānite// bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā//

Su.3.2.52 mātāpitrostu nāstikyādaśubhaiśca purākṛtaiḥ// vātādīnāṁ ca kopena garbho vikṛtimāpnuyāt//

Su.3.2.53 malālpatvādayogācca vāyoḥ pkvāśayasya ca // vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi//

Su.3.2.54 jarāyuṇā mukhe cchanne kaṇṭhe ca kalhaveṣṭite// vāyormārganirodhācca na garbhasthaḥ praroditi//

Su.3.2.55 niḥśvāsocchvāsasaṅkṣobhasvapnān garbho+adhigacchati// māturniśvasitocchvāsasaṅkṣobhasvapnasaṁbhavān//

Su.3.2.56 sanniveśaḥ śarīrāṇāṁ dantānāṁ patanodbhavau// taleṣvasaṁbhavo yaśca romṇāmetat svabhāvataḥ//

Su.3.2.57 bhāvitāḥ pūrvadeheṣu satataṁ śāstrabuddhayaḥ// bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ//

Su.3.2.58 karmaṇā codito yena tadāpnoti punarbhave // abhyastāḥ pūrvadehe ye tāneva bhajate guṇān//

iti suśrutasaṁhitāyāṁ śārīrasthāne śukraśoṇitaśuddhiśārīraṁ nāma dvitīyo+adhyāyaḥ //2//
  1. 'śukraśoṇitaśuddhināma'iti pā+
  2. '+aśmabhitsiddhaṁ'iti pā+
  3. 'doṣāṇāṁ'iti pā+
  4. 'athāpyatra'iti pā+
  5. 'ahatavāsasamalaṅkṛtāṁ'iti pā+
  6. 'āsvāsya'iti pā+
  7. 'vimucyate prāṇaiḥ'iti pā+
  8. 'tadvadetat'iti pā+
  9. 'mahāsattvā+'iti pā+