caturdaśo+adhyāyaḥ/

Su.4.14.1 athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.14.2 yathovāca bhagavān dhanvantariḥ//

Su.4.14.3 aṣṭāvudarāṇi pūrvamuddiṣṭāni/ teṣvasādhyaṃ baddhagudaṃ parisrāvi ca; avaśiṣṭāni kṛcchrasādhyāni; sarvāṇyeva pratyākhyāyopakrameta/ teṣvādyaścaturvargo bheṣajasādhyaḥ, uttaraḥ śastrasādhyaḥ, kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā//

Su.4.14.4 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet; śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt//

Su.4.14.5 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā, tilvakavipakvenānulomya, citrāphalatailapragāḍhena vidārigandādikaṣāyeṇāsthāpayedanuvāsayecca, sālvaṇena copanāhayedudaraṃ, bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca, svedayeccābhīkṣṇam//

Su.4.14.6 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā, śyāmātriphalātrivṛdvipakvenānulomya, śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca, pāyasenopanāhayedudaraṃ, bhojayeccainaṃ vidārigandhādisiddhena payasā//

Su.4.14.7 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya, snuhīkṣīravipakvenānulomya, trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca, śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ, bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā, svedayeccābhīkṣṇam//

Su.4.14.8 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā viracayenmāsamardhamāsaṃ vā, mahāvṛkṣakṣīrasurāgomūtrasiddhena vā; śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet; ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā, mūlajaṃ kandajaṃ vā viṣamāsevayet, tenāgado bhavatyanyaṃ vā bhāvamāpadyate//

Su.4.14.9 bhavati cātra kupitānilamūlatvāt saṃcitatvānmalasya ca/ sarvodareṣu śaṃsanti bahuśastvanulomanam//

Su.4.14.10 ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ/ tadyathā eraṇḍatailamaharaharmāsṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī, māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram, uṣṭrīkṣīrāhāro vā+annavārivarjī pakṣaṃ, pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta, saindhavājamodāyuktaṃ vā nikumbhatailam, ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle+avacāryaṃ, śṛṅgaverarasavipakvaṃ kṣīramāseveta, cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakameva vā, muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā, jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet, guḍadvitīyāṃ vā harītakīṃ bhakṣayet, srutīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena, pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet; harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvā+ardhamāsaṃ yavapalle vāsayet, tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet, tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet; gavye payasi mahāvṛkṣakṣīramāvāpya vipacet, vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet, tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet; cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānāmardhakārṣikā bhāgā, rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ, mahāvṛkṣakṣīrapaledve, gavāṃ kṣīramūtrayoraṣṭāvaṣṭau palāni, etat sarvaṃ ghṛtaprasthe samāvāpya vipacet, tadyathāyogaṃ māsamardhamāsṃ vā pāyayet; etāni tilvakaghṛtacaturthāni sarpīṣyudaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ; mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta; virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham//

Su.4.14.11 vamanavirecanaśirovirecanadravyāṇāṃ pālikābhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagninā+avaghaṭṭayan vipacedapradagdhakalkaṃ, tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet, tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta, eṣā++ānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate (viśeṣeṇa) koṣṭhajāṃśca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃśca nāśayati//

Su.4.14.12 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayoranyatareṇa piṣṭvā+aṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt, eṣā++ānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā//

Su.4.14.13 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet, vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ; tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta, hiṅgusauvarcike vā kṣīreṇa, srutena palāśakṣāreṇa vā yavakṣāraṃ, kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ, pārijātakekṣurakāpāmārgakṣāraṃ vā, tailasṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ, pūtikarañjakṣāraṃ vā+amlasrutaṃ viḍlavaṇapippalīprāgāḍham//

Su.4.14.14 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ, ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet, etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarānapahanti/ mandāgnirvā hiṅgvādikaṃ cūrṇamupayuñjīta//

Su.4.14.15 yakṛddālye+apyeṣa eva kriyāvibhāgaḥ/ viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ//

Su.4.14.16 maṇibandhaṃ sakṛnnāmya vāmāṅguṣṭhasamīritām/ dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye//

Su.4.14.17 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābhervāmataścaturaṅgulamapahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ bālaṃ vā+apohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet/ parisrāviṇyapyevameva śalyamuddhṛtyāntrasrāvān saṃśodhya, tacchidramāntraṃ samādhāya kālapipīlikābhirdaṃśayet, daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi, tataḥ pūrvavat sīvyet, saṃdhānaṃ ca yathoktaṃ kārayet, yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdā+avalipya bandhenopacaret, tato nivātamāgāraṃ praveśyācārikamupadiśet, vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttimiti//

Su.4.14.18 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābhervāmataścaturaṅgulamapahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet, tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet, toto nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret, na caikasminneva divase sarvaṃ doṣodakamapaharet, sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaramasañjātaprāṇasya, tasmāttṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇāmanyatamamantarīkṛtya doṣodakamalpālpamavasiñcet; niḥsṛte ca doṣe gāḍhataramāvikakauśeyacarmaṇāmanyatamena pariveṣṭayedudaraṃ, tathā nādhmāpayati vāyuḥ; ṣaṇmāsāṃśca payasā bhojayejjāṅgalarasena vā, tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā, avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta, evaṃ saṃvatsareṇāgado bhavati//

Su.4.14.19 bhavati cātra āsthāpane caiva virecane ca pāne tathā++āhāravidhikriyāsu/ sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā//

iti suśrutasaṃhitāyāṃ cikitsāsthāne udaracikitsitaṃ nāma caturdaśo+adhyāyaḥ //14//