SP section in TR

Sh111,5 nanu vyāptir nāma sambandhaḥ, sa kiṃsvabhāvo1255 'stu yuṣmākam.
yasmād bauddhair1256 avadhūto1257 dravyādipadārthagaṇaḥ. kathaṃ tadantar
gataḥ sambandho 'vaśiṣya
tām. atrocyate:

pāratantryaṃ hi1258 sambandhaḥ siddhe kā paratantratā|

tasmāt sarvasya bhāvasya sambandho nāsti bhāvataḥ||1259

sāṃvṛtas1260 tu na vāryate.
rūpaśleṣo1261 hi
sambandho dvitve sati kathaṃ bhavet|

tasmāt prakṛtibhinnānāṃ sambandho nāsti bhāvataḥ||1262

yadi svabhāvasaṃśleṣo na hi sambandhino dvitvam, atha1263 sambandhinau
bhinnasvabhāvau bhā
vau stām, tarhi1264 rūpasaṃśleṣāyāstāṃ1265 jalāñjaliḥ, iti
virodhād asambhavī sambandho vāstavaḥ1266.
parāpekṣāpi sambandhaḥ so 'san katham apekṣate|

saṃś1267 ca sarvanirāśaṃso…126812691270

Ya Sh69,13 1271 yathā meṣayoḥ.1272 anyatarakarmajaḥ, yathā sthāṇuśyena
70 saṃyogaḥ. saṃyogajaś ca saṃyogaḥ, yathā sarvaiḥ samavāyikāraṇair
ākāśaḥ saṃyuktas tatsaṃyogajaś1273 cākāśena kāryasya saṃyogaḥ.
athāpi
syān na saṃyogajananāt saṃyoginau. kiṃ tarhi. sthāpanāt.1274 sthitir
api pratikṣiptā, bhinnābhinnavikalpena1275 dūṣaṇāt.


saṃyogādyāśraye yogyam ayogyaṃ tac ca jāyate1276|

nityaṃ yo
gyasvabhāvasya tadvaikalyavirodhataḥ1277||

iti tadyogyatāvācyaḥ svabhāvo 'sya nirucyatām|

vibhāgayogagatibhiḥ1278 kim anyair gamanādibhiḥ||

teṣu satsv1279 api tasyeti sambandhasyā
prasiddhitaḥ1280|
1281
Sh70 yuktaḥ svabhāvabhedo 'yaṃ tat pratikṣaṇajanmanām||

yadi saṃyuktāsaṃyuktayor na1282 saṃyogabhāvābhāvābhyāṃ viśeṣaḥ,
yadi ca vibhaktāvibhaktayor gacchadaga
cchator1283 vā vibhāgakarmabhāvā
bhāvābhyām, katham amī vyapadeśā na kuṇḍalī devadattaḥ chattrī1284
vā devadattaḥ
. evaṃ vibhaktādāv api vācyam. tasmāt saṃyogavibhā
gaka
rmāṇi saṃyuktādibuddhīnāṃ kāraṇāni1285.


na, tulyaparyanuyogataḥ. tavāpi tulyarūpasya vibhaktādeḥ kiṃ na
saṃyogādisamavāyaḥ. karmābhāvād ity anuttaram1286, karmāpi janakaṃ
saṃyo
gasya dravyāt kiṃ na jāyate. tasmād daṇḍakuṇḍalādidravyaṃ
vibhaktam ayogyaṃ1287 prāk paścād upasarpaṇapratyayasamarpitā
tmabhāvaṃ saṃyogasamavāye yogyam ājāyata iti tvayā vaYb ktavyam,
yataḥ satataṃ saṃyogādiyogayogyasvabhāvasya bhāvasya1288 tadvaikalyaṃ1289
virudhyate.


asmākam api tarhi saṃyogādikam anicchatāṃ tulyam etat.1290
gaṇḍamaṇḍalasannikṛṣṭam aparā
parapratyayavaśāt kuṇḍalādikaṃ saṃ
yuktabuddhinibandhanan, anyatkāraṇābhāvāt. tathābhūtaṃ notpannam
iti na kuṇḍalīti niṣidhyate, sannikṛṣṭam utpannaṃ chattrīti1291
vidhīyate.


tasmād yo
gyatākhyaḥ svabhāvaḥ saṃyogādikaṃ prati tvayā
bhyupagamyamānaḥ kevalaḥ saṃyuktādibuddhinibandhanam1292. kiṃ anyaiḥ
saṃyogādibhiḥ.1293
Sh71 yasmāt satām api gama
nādīnāṃ svāśraye vāstavaḥ sambandho
71 niṣiddhaḥ pāratantryam ityādinā. kutaḥ sambandhābhāve tannibandhano
vyapadeśaḥ. yathānyagataiḥ karmādibhir asamba
ndhād anyo na tantrā
dikas tathā tadgatasammatair api.

teṣu satsv api tasyeti sambandhasyāprasiddhitaḥ|

yuktaḥ svabhāvabhedo 'yaṃ tat pratikṣaṇaja
nmanām||1294

pratikṣaṇajanma kaiścid upasarpaṇādipratyayair nirantarotpādaḥ saṃ1295
yogaśabdavācyaḥ. dandaśūkaphūtkāraśrutisādhvasādisāmagryā pratīpa
parāparapradeśasthatayotpādo1296 vibhā
gavyapadeśaviṣayaḥ. ekadiṅmukha
tayā parāparapradeśasaṃyogavibhāgabhāgitayotpādo1297 gamanākhyaḥ. pū
rvāparatvenotpanne ca bhāve pūrvāparādisaṅketaḥ1298 Xa Sh64,7 tadābhoga12991300
nibandhanaś ca paratvāparatvaguṇam antareṇāpi pratikṣaṇavalīpalita
śmaśrujalādiviśiṣṭasvabhāvotpādaviṣayo1301 yuvasthavirādivyapadeśaḥ1302. na
sthiraikasvabhā
vānāṃ1303 bhāvānāṃ kādācitkasvabhāvābhiniveśino vyapa
deśāḥ sambhavanti.1304
Sh64,11 tad evaṃ pāratantryaṃ rūpaśleṣo nairantaryaṃ prāptiḥ saṅgatir
avicchedo 'pekṣādiḥ saṃyogaḥ
samavāyo1305 niyamo virodhādayo na vastu
bhūtāḥ sambandhāḥ.


kiṃ tarhi, bhāvānām ātmānam avibhāgavantam adhikṛtya1306
tādātmyasambandhaḥ sāṃvṛtaḥ, bhāvābhāvau ni
yatāv1307 avadhārya
kāryakāraṇabhāvaḥ sāṃvṛtaḥ. yato bhinnān eva bhāvān miśrayati
kalpanā, sā cāvidyānubhavavāsanāsambandhāj jāyamānā viparītā ca
vastu
svabhāvāvagāhinīveti vyavahārāṅgam aṅgīkṛtā. tan na1308 vyāptau
sambandhe vipratipattavyam.
Sh64,20 api ca

pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāś ceṣṭābhidhādikam|

paraci
ttānumānaṃ ca na syād ātmany adarśanāt||1309

Sh65 sambandhasya1310. svasaṃvedanasiddhyā pūrvoktayā pratyakṣām apīha
buddhiṃ dṛṣṭvā kāyavāgvyavahārānupalabhya tatkāryatayā ātmasantāne,

taṃ ca kāyavyāpāraṃ vyavahāraṃ cātmasamīhānubhavam antareṇā
nubhavan paracittasantatikṛtaṃ1311 manyamāno 'numinoti sanānāntaram.


72

cittaparokṣatāpakṣe ca paraXb cittānumānam asambhavi svasantāne1312
cittānupalabdher dṛṣṭāntābhāvāt sambandhasiddheḥ1313, dṛṣṭatvānyathā
nupapattyā svabuddhivedane sarvam etad bhaviṣyatīty api na yuktaḥ.
samādhiḥ dṛṣṭatvaṃ1314 prā
kaṭyaṃ1315 grāhyākārāparokṣateti paryāyāḥ
paryālocitāḥ.


tac cārthaprākaṭyaṃ na kevalaṃ grāhakākāraśūnyatayānubhūyate.
yady anubhūyeta tadā nedam anubhūyata iti svapa
ravedanavibhāgābhā
vāt sutarāṃ paracittānumānam apāstam.


manobuddhāv arthaliṅgāprasiddhitaḥ|
1316

yadi bāhyapadārthaprākaṭyānyathānupapattyā svacittānumā
nam.
evaṃ tarhi manobuddheḥ smaraṇarūpayoḥ padārthaprākaṭyaliṅgābhāvān
nānumānam. viparītakhyātyā sāmānyapratibhāsanena vāsanānāṃ ca,
anubha
vānusārān nīrūpatvāc ca sāmānyasya nirastam.


tad evaṃ bāhye 'rthe svasaṃvedanena pratyakṣeṇa buddhyanubhave
yathāsvam indriyapratyakṣeṇa ceṣṭābhidhādikaṃ kārya
tayā svasantāne
niścitya paracittānumānam uktam1317.
Sh66 tac cāyuktam, īśvarānumānasamānatvāt. sarvathā anumātur
asadṛśatvāt paracittasya pallavollāsanāt prabhañjanānumā
ne vānādṛśya
syāsti sindhumārutasyāntarbhāvo, nāpi dhūmād dhūmadhvajānumāne
jaṭharajātajātavedasamantarbhāvya vyāptigrahaḥ kasyacit.
Sh66,7 yad vyāptigrāhakaṃ mānaṃ te 1318


  1. Sh: kriṃsvabhāvo.

  2. Ms: boddhair.

  3. Sh: avadhṛto.

  4. Ms: pāratantrya hi.

  5. Source: SP v.1.

  6. Sh: sāṃvṛtaṃ.

  7. Ms: rūpaśleṣyo?.

  8. Source: SP v.2.

  9. Sh: artha for atha.

  10. Ms: stu|starhi?; Sh: staḥ tarhi.

  11. saṃśleṣāyāstāṃ. is missing in Ms| Sh.

  12. Sh: 'vāstavaḥ.

  13. saṃś. Ms: saś; Sh: yaś.

  14. Ms. missing
  15. The last leaf with numbering in Ms ends here. However, there are two unnumbered leaves, which are indirectly continued from above. They are named X and Y in the present work. Cf. 1.3.5.2 above.

  16. Source: SP v.3.

  17. The folio Ya begins.

  18. Cf. SPTP23b3;D19a2: lug 'thab pa gñis.

  19. Sh: tatsaṃyogaś.

  20. Source: SPV 278,2-7: 'di lta ste 'ga' źig gi las kyis skyes pa daṅ gñis ka'i las kyis skyes pa ni sbyor bar 'dod do. sogs pa smos pas ni sbyor ba yaṅ sbyor ba can du 'gyur bar bsdus te. 'di ltar de ni sbyor ba las skyes par yaṅ 'dod do. sbyor ba skyed pa'i phyir sbyor ba can ma yin gyi, 'o na ci źe na, 'jog par byed do źe na yaṅ de mi ruṅ ste. gnas par byed pa 'aṅ rab tu brjod.

  21. Sh: 'bhinnābhinna-.

  22. VR: ñca ye yogyam ayogyaś cāpi jāyate sic.

  23. VR: tadvikalpa-.

  24. Sh: vibhāgayogyagatibhiḥ; VR:vibhāgayogajātibhiḥ.

  25. VR: satyepi for satsv api.

  26. Sh: sambandhasyapra-.

  27. Source: SP vv.23-25; Parallel: VR 19,1-6.

  28. Sh: for na.

  29. Sh: gartrchad- for gacchad-.

  30. Sh: chatrī.

  31. Sh: karaṇāni.

  32. Ms| Sh: karmābhāvādyanuttaram.

  33. Sh: ayogye.

  34. Sh: saṃyogādiyogayogyasya svabhāvasya bhāvasya.

  35. tadvaikalyaṃ. is missing in Ms.

  36. Source: SPV 278,15-27: de bas na sbyor ba daṅ bral ba na sbyor ba daṅ bral ba'i las ni sbyor ba la sogs pa'i blo'i rgyu mtshan yin no źe na, de mi ruṅ ste, dri ba mtshuṅs pa'i phyir ro. khyed kyi yaṅ ṅo bo 'dra ba yin na bral ba la sogs pa la sbyor ba la sogs pa ci ste mi 'du, de skyed par byed pa'i las med pa'i phyir bral ba ni sbyor ba ma yin no źe na, de ltar las kyaṅ ci ste med, de'i rgyu yaṅ ci ste med ces bya ba'i lan gdab dka'o. de bas na khyed ñid kyis kyaṅ sṅar bral ba la sogs pa'i ṅo bor mi ruṅ ba phyis sbyor ba la sogs pa'i gnas ruṅ ba'i dṅos po de 'gyur te. ci'i phyir źe na, 'di ltar sbyor ba la sogs pa daṅ ldan par ruṅ ba'i dṅos po rtag na ni, de daṅ bral ba 'gal phyir te. sbyor ba la sogs pa daṅ ldan pa ni bral bar 'gal lo źes de skad brjod par bya dgos so. ṅed kyis kyaṅ sbyor ba la sogs pa daṅ bral ba yin no źes de skad brjod par bya'o.

  37. Sh: chatrīti.

  38. Ms| Sh: 'saṃyuktā-.

  39. Source: SPV 279,1-4: de bas na bral daṅ ldan daṅ 'gro sogs pas śes bya ba la sbyor ba daṅ bral ba'i las kyi tshig gis ruṅ ba'i tshig brjod pa na don gyi ṅo bo 'di la ṅes par brjod. de'i tshe don med pa'i 'gro ba la sogs pa gźan brtags pas ci źig bya ste cuṅ zad kyaṅ mi bya'o.

  40. Source: SP v.25.

  41. Source: SPV 279,7-17: gaṅ gi phyir 'gro ba la sogs pa de dag rnams la brtags te yod na yaṅ 'di'i źes 'brel pa mi 'grub pa'i phyir te. gźan gyi dbaṅ can źes bya ba la sogs pa 'brel pa rnam pa thams cad du bkag pas 'di'i las daṅ sbyor ba daṅ bral ba źes bya ba'i 'brel pa ma grub pa'i phyir de'i rgyu mtshan can gyi brjod pa ga la yod, ji ltar gźan du rtogs pa'i las la sogs pa ni de gźan daṅ 'brel pa ma yin te, ma 'brel pa'i phyir ro. mṅon par 'dod pa yaṅ de bźin no. gaṅ gi phyir de ltar las la sogs pa daṅ 'brel pa'i phyir 'gro ba la sogs pa ma yin pa de bas na, rgyun mi 'chad par skye ba'i gźi rkyen gźan daṅ gźan gyis skad cig ma so sor skye ba'i dṅos po rnams ni dṅos po tha dad 'di yin rigs te.

  42. Ms| Sh: pratīpāparāpara-.

  43. Ms| Sh: praparāparadeśa-.

  44. Sh: -saṅketa.

  45. Ms: The folio Xa begins here. Continued from Sh 64,7.

  46. Sh: 'tadābhoga-.

  47. Ms| Sh: -jālā-.

  48. Sh: yuvā-.

  49. Sh: sthiraiksva-.

  50. Source: SPV 279,18: brtan pa gcig pu'i ṅo bo ni sbyor ba la sogs pa'i 'brel pa ma yin pas …

  51. Ms: apekṣādisaṃyogaḥ; Sh: apekṣādisaṃyoga-.

  52. Ms: adhakṛtya The vowel sign i is unclear.

  53. Ms: bhāvābhāva nayatāv?.

  54. Sh: tatra for tan na.

  55. Source: PV III 475cd-476abc.

  56. sambandhasya. Source: PV III 476c1.

  57. Ms| Sh: paracittasantatikṛtaṃ.

  58. Sh: cittānumānasamastavimbasantāne.

  59. Ms| Sh: sambandhasiddheḥ.

  60. Sh: buddheḥ for dṛṣṭatvaṃ.

  61. Ms: prakaṭyaṃ.

  62. Source: PV III 476c2d.

  63. Ms: paracittānumānayuktam.

  64. Ms. missing hereafter