1

tarkarahasye svaparapramāṇasaṅkhyānyāyanirṇayaḥ

1b Sh1 namo buddhāya|

9
yaḥ śrīmān avadātadhiḥ paraparāmarśācalasyāśaniḥ10

sadgranthaprathamānapauruṣatayā prāmāṇika…|
11

12dharmatā

tasyaitat pratiracyate tanudhiyāṃ ratyai13 rahasyaṃ mayā||
14
tarkarahasye vimṛśati saṃśayaśaraṇāni śāstravacanāni15|

…||
16


arthānarthaprāptiparityāgayor avaśyaṃ pramāṇapūrvakatvāt tadavi
duṣāṃ tadvyutpā17danārtham idam āra18bhyate.

19

yā vipratipattayaḥ saṅkhyālakṣaṇagocaraphala-20
viṣayās
tatpratiṣedhena pramāṇaṃ pratipādyate.


pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ|21

22
na tat pramāṇam. karaṇasādhitena pramāṇaśabdena kartṛ23karma
kriyākṣepapūrvakaṃ sādhakatama-24
yaḥ prādhānyena. tatsaha
caraḥ śarīrendriyagaṇas tat…te25. karma cārthakriyā…
yāpi
pramitiḥ sāpi saṃjñāprāyāḥ26 kṛto27 bhavantīti nyāyāt pravṛttiviṣaya
niyatā28rthakriyāsamartha…2a pravṛttyapradarśitam arthaṃ prāptu
kāmān vyavahartṝn prati nirarthakatvāt. kiṃ hi teṣāṃ yadi pramāṇenā
rthaḥ pratītaḥ. sā cet pratītis teṣāṃ vāñchābhāji tasminn arthe pravṛtti
prā
ptyor aṅgam, evaṃ tarhi Sh2 tathaiva teṣāṃ tad upayujyate tathaiva
…tathaiva tad vyutpādyatām.29 teṣāṃ ca vyavahartṝṇām upayujyate
paryeṣaṇāpātraṃ ca30 pramāṇaṃ pari
cchede 'pi pravṛttiprāptyaṅgatayaiva.
na ca paradarśane tathā vyutpāditam. vyutpāditaṃ cācāryeṇa tathā
avisaṃvādīti.31


arthakriyāsthitir avisaṃvādanam|32

a
rtho dāhādir eṣaṇīyatvāt. tasya yā kriyā niṣpattiḥ karmasthā, tasyāḥ33
sthitir avicalanam. svapnanirāsārtham.34
svapne prātaḥ35 prabuddhasya jhaṭity amlānabhāsanam|

  1. Sh: oṃ namo buddhāya|

  2. avadātadhiḥ paraparāmarśācalasyāśaniḥ: A provisional reading. Ms| Sh: avadātadhīḥ paraparāmarśācalasyāśaniḥ|. The exact meaning is unclear.

  3. Ms1b1 ends with -gāsaṇī?, because the right part of this folio is in defect. Sh: -grāmaṇīḥ.

  4. Ms1b2 begins with rmmatā. Sh: dharmatā|.

  5. Ms: tanudhiyāṃ raṃtyai or raṃtye?; Sh: tanudhiyo ratyai.

  6. Verse meter: Śārdūlavikrīḍita.

  7. śāstravān: A provisional reading. Ms1b2 ends with śāstravacana. Sh: śāstravacanāni|.

  8. Verse meter: Āryā.

  9. Sh: ca vyutpā°.

  10. Ms: idam āra. bhyate is missing, because the right part of Ms1b is in defect. Cf. PVin I 30,14: 'di brtsam mo.

  11. Source: PVin I 30, 12-14: phan pa daṅ mi phan pa thob pa daṅ spoṅ ba ni ṅes par yaṅ dag pa'i śes pa sṅon du 'gro ba can yin pas na de mi mkhas pa rnams la bstan pa'i don du 'di brtsam mo. Cf. PVSVT 5,27: …yad uktaṃ hitāhitaprāptiparihārayor niyamena samyagjñānapūrvakatvād ityādi tad bādhyeta. Cf. TSop 275,6-7: hitāhitaprāptiparihārahetur niyamena pramāṇam iti saṃkṣepatas tad vyutpādyate. Cf. BAT 74,12-13.

  12. The words in parentheses are missing in Ms. Cf. NBT 34,7-35,1: vyutpādyata iti vipratipattinirākaraṇena pratipādhyata iti. caturvidhā cātra vipratipattiḥ saṃkhyālakṣaṇagocaraphalaviṣayā. Ms: tattatpratiṣedhena for tatpratiṣedhena.

  13. Source: PV II 1ab. Ms1b4 ends with -sthiti. some akṣaras following are missing.

  14. Missing part of Ms is supplemented by Sh: yat punar visaṃvādi.

  15. Ms| Sh: kartṛtvaṃ for kartṛ.

  16. sādhakatama. Cf. PV III 311; PVin I 82,2-5; AA I-4-42.

  17. tat…te. Sh: tat sādhakatamam ity u-cyate. However, cya is not definitively read on Ms.

  18. Cf. TR 2*,7 below: saṃjñāprāyatvena kṛtāṃ.

  19. Sh: kuto.

  20. Sh: -niyamā-. The subsequent missing part is supplemented by Sh: prāpaṇaśaktikatvaṃ, natvarthaprāpaṇameva| tasya.

  21. …tathaiva tad vyutpādyatām. Ms: a hole for several akṣaras. Sh: tarhyavyāpṛtām? sic.

  22. Sh: paryeṣaṇāmātraṃ ca.

  23. Cf. TR 43*,7-8 below. pratītiḥ prāptyaṅgapravṛttiviṣayopadarśanāparokṣatākhyā.

  24. Source: PV II 1b2c1.

  25. tasyāḥ. Ms: tasyā.

  26. Source: PVBh 4,3-4: arthasya dāhapākādeḥ kriyā niṣpattis tasyāḥ sthitir avicalanam.

  27. prātaḥ. Ms: prāta.