2 tadyogā
d avisaṃvādīti36 matvarthīyena, avisaṃvādiśabdaḥ puruṣasya
heyopādeyayoḥ37 pravṛttyapākārayor arthakriyātatsādhanarūpayoḥ prasi
ddhaḥ, iti bhāṣyamatam.



dharmottaramate38 tu: yatrāvisaṃvādipadaṃ nāsti tatrāpi pradarśi39
tārthaprāpakaḥ40 prasiddho yathā asmākam ayam avisaṃvādakaḥ puruṣaḥ41
pramāṇam
iti vadanti vyavaha
rtāraḥ. yady api prāpakatvaṃ pramāṇa
śabdāt prāptaṃ saṃjñāprāyatvena kṛtāṃ42 yatrāvisaṃvādipadaṃ nāsti43
tatrāpy44 avisaṃvādipadenāpy upāttaṃ vārttike, pramāṇaśabdapravṛtti
2b nimittakhyātyartham. bhāṣyamate tv avisaṃvādipadaṃ lakṣaṇasya
laukikatvārtham45.46


arthakriyārthī hi sarvaḥ pramāṇam apramāṇaṃ vānveṣate47 prekṣāvān,
na vyasanitayā. Sh3 tasmā
n nārthapratītimātraṃ pramitiḥ, kiṃ tarhi48
yathoktā49 viśiṣṭaiva. tasyāś ca sādhakatamaṃ nendriyādikaṃ, vakṣya50
māṇayuktyā51. kiṃ tarhi. jñānagatam arthasārūpyam, atas tadātmakata
52
jñānam eva pramāṇam, nendriyādikam. pratyakṣānumānaprathama
kṣaṇabhāvi jñānam ākāraviśeṣaniyamenātmaśaktyutpāditaṃ tac ca vyava
hartṛvyavasāyava
śenātadrūpaparāvṛttārthakriyāsamarthaṃ paricchindat53
pravṛtteḥ54 kāraṇaṃ bhavat prāpter55 abhyupāyatāṃ spṛśati.


na hy upadarśanavyāpārāt56 pravartakatvam anyad asya. prava
rtaka
tvāc ca nāparaṃ prāpakatvam. na hi haste gṛhītvā jñānaṃ pravartayati.57
na vā puruṣadeśam artham ānayan nayad vā haṭhena puruṣam arthadeśam58
arthaṃ prāpayati. kiṃ tu sa
martham arthakriyāyāṃ darśayad eva59
pravartayati pravṛttiviṣayam upadarśayad eva ca prāpayati60. sarveṣām
eva ca jñānānām ekaiveyaṃ61 vidhā, yad utārthopadarśanaṃ nāma. tatas
tada
nyad aśeṣam adhigatārthādhigantṛtvenāpramāṇam.


nanu cārthopadarśanād yadi nāparaṃ pravartakatvādi tad evaṃ
punaruktam āvarteta pradarśayat62 pravartayati pravṛttiviṣa3a yam
upadarśayat prāpayatīti ca. yata evaṃ vākyārthaḥ syād upadarśayad63
upadarśayatī
ti.


na samīcīnam ālocitaṃ pareṇa. pravṛttir nāma vakṣyamāṇalakṣaṇā
bhinnaivopadarśa
nād anyaiva64 ca prāptir hastādisparśarūpā. param

  1. Sh: tadyoge parisaṃvādīti.

  2. heyopādeyayoḥ. The akṣara is missing in Ms.

  3. mate. Ms: -matena.

  4. tatrāpi pradarśi°. Ms: illegible. Sh: tatra rūpāpradarśi°.

  5. -prāpako. Ms| Sh: -prāpake.

  6. Cf. NBT 17,2: loke ca pūrvam upadarśitam arthaṃ prāpayan saṃvādaka ucyate; PVin Ta 5*,3f.; PPar II 5*,3f.

  7. Sh: kṛtam|. Cf. TR 1*,18 above.

  8. Cf. PPar II 4*,13-15: mi slu ba'i rnam graṅs yin pa'i phyir tshad ma'i sgra ñid kyis rab tu bstan pa thob par byed pa'i don thob bo : Krasser I p.29.

  9. Ms: tathāpy.

  10. Sh: laukikārthatvam.

  11. Cf. PVBh 30,22: tatra pāramārthikapramāṇalakṣaṇam etat pūrvaṃ tu sāṃvyavahārikasya.

  12. Ms| Sh: vānveṣyate.

  13. Source: HB 3*,1-2 arthakriyārthī…anveṣate. Parallel: PVSV 110,3-4: sarva evāgamam anāgamaṃ vā pravṛttikāmo 'nveṣate prekṣāpūrvakārī na vyasanena.

  14. Sh: paroktā.

  15. Cf. PV III 311-312.

  16. vakṣyamāṇa-. va is missing in Sh.

  17. Cf. NB I s. 20 arthasārūpyam asya pramāṇam; PV III 301-309.

  18. -utpāditaṃ tac ca vyavahartṛ-: A provisional reading. Ms: -utpāditasvamca?vyāravyavahartṛ- Sh: -utpādita-svavyā-ra-vyavahartṛ-sic.

  19. Sh: svavṛtteḥ.

  20. Sh: svāpter.

  21. Sh: upadarśaka.

  22. Cf. NBT 17,3: pradarśite cārthe pravartakatvam eva prāpakatvam, nānyat.

  23. artham…arthadeśam. Sh: anumānam arthayad vā'ndho na puruṣam anudeśam.

  24. Source: PPar II 5*,9-10: kye don gyi yul du skyes bu skyel ba'am, skyes bu'i yul du don 'gugs pa thob par byed pa'i tshad ma yin nam. Source: PVinTa 9*,9-11: thob par byed pa'i śes pas don gyi yul du skyes bu gtoṅ bar byed pa'am, skyes bu'i yul du don 'gugs pa ni ma yin te. Cf. NBT 18,2: na hi puruṣaṃ haṭhāt pravartayituṃ śaknoti vijñānam. Cf. TBh 1,15-16: na hi jñānena puruṣo gale pādukānyāyena balād arthe pravartayitavyaḥ. Cf. TSP 946,16f.: Krasser I p.31

  25. pravṛtti-…prāpayati. Sh: pravṛtti viṣayam artham upadiśat prāpayati.

  26. Sh: ekam eveyaṃ.

  27. pradarśayat. Ms| Sh: pradarśayet.

  28. upadarśayad. Ms| Sh: upadarśayed.

  29. Sh: anyatraiva.