21

svaparapratyakṣalakṣaṇanyāyanirṇayo dvitīyaḥ

Sh33 tatra pratyakṣaṃ kalpanāpoḍham abhrāntam, abhilāpasaṃsarga
yogyapratibhāsatvārthakriyāsamarthaviparītākāratvarahitam.418


ālocanājñānaṃ nirvikalpakam419,
tataḥ paraṃ jātyādiyojanātmakaṃ420
savikalpakam. avyapadeśyam avikalpakaṃ vyavasāyātmakam.421 aparam,

na so 'sti pratyayo loke yaḥ śābdānugamād ṛte|

anu
viddham iva jñānaṃ sarvaṃ śabdena bhāsate422||
423
iti nyāyāt424 sarvam eva śabdānuviddham, iti bhāṭṭaśaivavaiyākaraṇāḥ425.


puruṣapravṛttyaṅgaṃ hi pramāṇam, tadaṅga
tā ca saṃgatā tasya426
vikalpakatvenaiva. na, arthasāmarthyena samudbhavāt.427 tatrārthaḥ428
pṛthivyādibhūtacatuṣṭayam. tatra pṛthvī429 mahāsanniveśavatī mṛ
d rūpa
rasagandhakaṭhinasparśādisvabhāvā, tatpradeśaviṣayasamudhbhūtāś ca
pāṣāṇaśoṇamaṇiveṇuvīraṇaprabhṛtayaḥ. evam āpaḥ430 śuklamadhu
raśīta
dravasvabhāvāḥ sarasvatsaritsaraḥprabhṛtibhiḥ svabhāvair vivartante,
kārakādikaṃ431 ca tatkāryam. evam uṣṇeraṇasparśarūpaśabdasvabhāvo
vahnyādiko
'pi. tasyālambanapratyayatvena432 janyaṃ pāṣāṇādyākāra433
jñānaṃ niyamitapratibhāsatayā śabdasaṃsargāyogyam.


kathaṃ Sh34 dharmidharmābhidhānārthakriyāyojanā16b yām434 ayo
gyaṃ pravartakam iti cet,


taddṛṣṭāv eva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ435|

smaraṇād abhilāṣeṇa vyavahāraḥ pravartate||436

na vikalpakam437 apy adhyakṣam438. svalpakālā
vasthitatvena nirodhanād439
ūrdhvasvabalotpannavyavahārakasmārtavikalpam440 apekṣate. tad evaṃ
tadutpannam. nirvikalpake 'py astu vyavahārakam. tataś ca jñānair
eva paraspara
m ālocy eva vyavahāryavyavahārakair upadarśakopadarśya
mānavyavasthā yādṛśī sthāpitā, kevalam anuvadāmas tādṛśīm apara
vyutpattaye.


tasmiṃś ca
vikalpe 'vidyānubhavavāsanopanīte441 dravyam, tadāśritāś
ca jātyādayo 'vidyābalena kalpitāḥ. kutaścid anubhavasambandhāś ca
saṃsthānopā
dhipāṣāṇarūparasādisvabhāvā vibhāvyante. dravyādāv upa
labdhilakṣaṇaprāptānupalabdhatvena bādhanād avidyātvam. upalambha
sambhāvitatvāc442 ca rūpā
der arthakatvam443, tato dravyāder apūrvārthatve

  1. Source: NB I ss. 4-6; Source: PVin I 40,1-9.

  2. Source: ŚV pratyakṣasūtra 112ab: …ālocanājñānaṃ prathamaṃ nirvikalpakam.

  3. Source: PS I 3d: nāmajātyādiyojanā. Cf. Hattori 1968 p.25; 83.

  4. Source: NS 1,1,4: …avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam.

  5. Ms: bhāṣate.

  6. Source: VP I 124.

  7. Ms: ito nyāyāt.

  8. Ms: bhaṭṭa-.

  9. Sh: tvasya.

  10. Source: PVin I v.4cd: arthasya sāmarthyena samudbhavāt.

  11. tatrārthaḥ. Sh: na cārthaḥ.

  12. pṛthvī. Sh: pṛvivī.

  13. āpaḥ. Ms: āpa.

  14. Sh: karakādikaṃ.

  15. Ms: -pratyakṣayatvena; Sh: -pratyakṣayatnena.

  16. Sh: -ākāraka-.

  17. kathaṃ dharmidharmābhidhānā-. Sh: kiṃ khalu sādharmyābhidhānā-.

  18. Ms: -sāmarthyaṃbhāvinaḥ.

  19. Source: PVin I v.18.

  20. na vikalpakam. Sh: savikalpakam.

  21. apy adhyakṣam. Ms: apyakṣadhyakṣam.

  22. Ms: nirodhānād; Sh: nidhānād.

  23. Sh: -vyavahārakarmāt tu vikalpam.

  24. -vāsano-. Sh: -vyasano-.

  25. Ms| Sh: sambhavita-.

  26. Ms: arthakaṃtvam.