29

tarkarahasye svaparapratyakṣaprabhedanyāyanirṇayas tṛtīyaḥ

Sh45 tac caturvidham. indriyajñānam, tad uktam anantaram.574575


svaviṣayānantaraviṣayasahakāriṇe576
ndriyajñānena samanantarapra
tyayena janitaṃ manovijñānam.577

idam ityādi yaj578 jñānam abhyāsāt purataḥ sthite|

sākṣātkaraṇatas tat tu579 pratyakṣaṃ mānasaṃ matam||580

sva ā
tmīyo viṣaya indriyajñānasya581, tasyānantaro nirantaro viṣayo manasa582
eva. anena punaḥpunarāvartanaṃ583 viṣayasyābhyāsa uktaḥ. tatsahakā
riṇendriyajñānena sama
nantarapratyayeneti purataḥ sthitatvam uktaṃ
viṣayasya. niyatārthasamanantarapratyayajanitatvena sākṣātkaraṇam
abhilakṣitam.


tato yad ucyate 'bhyāsāt parito
nirastavibhramātaṅkam anaṅkitam
āśaṅkākāluṣyeṇārthāvinābhāvitvam adhyakṣasya tad mānasapratyakṣasya
phalam. anyad api paratvādi584 yad unmiṣati tad api mānasasya gamyam.



savyāpāre 'pi cakṣuṣi585 samutpadyamānam api nendriyapratya
kṣāntarbhūtam, svasaṃvedanavat. svasaṃvedanavad evābhyāsānvaya586
vyatirekānukāri niyataśabdākārasaṃsṛṣṭarūpākā22a ram587 api cakṣur
vijñānaṃ pratyakṣāntaram eva. indriyajñānād utpadyata ity andhava
dhirādyabhāvaprasaṅgāsaṅgatiḥ.588 svaviṣayānantara589viṣayasahakāritvenā
pūrvārthagrahaṇam. parasparopakāritve
na ca sahakāritvam.


yo hi jñānapratibhāsam ātmano590 'nvayavyatirekāv anukārayati591 sa
pratyakṣa iti nyāyād jñānākārahetur artho grāhyaḥ.592

Sh46 yasmin sthite yad utpannaṃ sthita eva vina
śyati|

tasmāt tad anyad evāstu bhedalakṣaṇasambhavāt||

vadanapratibimbaṃ hi vadane sati sambhavāt593|

paścād vadanato bhinnaṃ pratibhāsas tathāstu naḥ594||

bhinnadeśatvato
bhinnaṃ pratibimbaṃ bhaved yadi|

pramāṇapratipannaś ca sa bhedo mukhabimbayoḥ||

pratibhāsasya bhedasya nārthāt sādhanam īkṣyate|

tenaikatārthataḥ siddhā nīlādi
pratibhāsayoḥ||

yathaiva cakṣurādibhya idānīṃ pratibhāsabhūḥ|

30
nīlāder api tadvat syād yogakṣema595samatvataḥ||

yathaiva cakṣurādibhyo 'rthasya prāg eva sambhavaḥ|

prati
bhāsasya tadvat syād iti naivedam īkṣyate596||

tasmād597 yadīṣyate bhinno nīlādiḥ pratibhāsataḥ|

prāk sattvaṃ tasya nīlādeḥ pratibhāsād itīṣyatām||

tadanantaram utpannaṃ nīlādi
pratibhāsavat598|

vijñānaṃ grāhakaṃ tasya pitū rūpagraho599 yathā||600

niṣpāditakriye kiñcid viśeṣam asamādadhat|

karmaṇīndriyam601 anyad vā na sādhanam…602

sādhanam iti sādhananyāyam atipa22b tati.603
Sh46,21 sarvacittacaittānām ātmasaṃvedanam api pratyakṣam. cittam604
arthamātragrāhi. caittās tadviśeṣāvasthāgrāhiṇaḥ sukhādayaḥ.605 sarva
śabdena vikalpo 'pi saṃgṛhyate.
śabdārthagrāhi yad yatra
jñānaṃ tat tatra kalpanā|

svarūpaṃ ca na śabdārthas tatrādhyakṣam ato 'khilam||606

Sh47 eṣām ātmā grāhyagrāhakākārarūpaḥ saṃvedyate yena.


aparokṣatā kuto bhavati. yena rūpeṇa tat saṃveda
nam āmnātam,
tac ca rūpaṃ grāhyagrāhakākārāparokṣatā nāmaikyam, yathā ca sukham,
yathā ca nīlādyākāraḥ. yathā cāparokṣatā samasamayasambhavitayā
niyamenā
nubhavānusāriṇā607 pratyavamarśena vyavahriyate608, tathaikyam
apy eṣā. tathā ca:

abhinna609vedana610syaikye yan naivaṃ tad vibhedavat|

sidhyed611 asādhanatve 'sya na siddhaṃ bhedasādhanam
||612

bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā|

na tadālambanaṃ jñānaṃ na tadaivaṃ prasajyate||
613
iti grantho vivṛtaḥ.


tad eva ca yogyatvam ucyate. yataś cakṣurālokā614
lambanasama
nantarapratyayāj615 jāyamānam616 eva sukham aparokṣaṃ jāyate, yathā
jāyamāna617 evāloko 'nandhakāraḥ. uktaṃ ca:

prakāśamānas tādātmyāt svarūpasya618 prakāśakaḥ|

31

yathā prakāśo 'bhimatas tathā dhīr ātmavedinī||619

mitrapādāś ca paravyāpāravāraṇam ity āhuḥ.
vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate|

iyam evātmasaṃvittir asya yājaḍa23a rūpatā620||

kriyākārakabhāvena na svasaṃvittir asya tu|

ekasyānaṃśarūpasya trairūpyānupapattitaḥ||621

iti cācāryāḥ svātmani kriyāvirodhaṃ622 parihṛtavantaḥ. sthitam etat yat623
sukhādi
svasaṃvedanam.
Sh47,25 na sthitam, naiva sukhādayaḥ saṃvedanarūpāḥ, Sh48
ekārthasamavāyinā tu jñānena saṃvedyanta iti naiyāyikāḥ.624 na, iha
nīlādau dṛśyamāne samānakālam āntaraḥ
sukhādyākāro 'nubhūyate
niścīyate ceti katham upapadyatām. ekārthāśrayiṇā vijñānena vedyatve
satīti cet625. tat kim ekārthāśrayi jñānam akṣajam.626 tathā
cet, tadā
yasya hi lalitalalanālāvaṇyāder627 arthasyopanipātena sukhādayo dhīś ca
jātās taṃ muktvā sukhādīn eva sā kathaṃ pratipadyeta. tad āha:628


yasyā
rthasya nipātena te jātā dhīsukhādayaḥ|

muktvā taṃ pratipadyeta sukhādīn eva sā katham||629

atha sukham ātmamanoyogamātrajena jñānenānubhūyate,630 akṣajenā631
rtha
ḥ. atrāpi yugapaj jñānānutpattir manaso liṅgam iti vacanāt632
krameṇa cet,

avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe|

tal lāghavāc cet tat tulyam ity asaṃvedanaṃ na kim633
||634

tulyaṃ khalu lāghavaṃ viṣayavedane sukhavedane cety asaṃvedanaṃ
na kim.635 paryāyeṇārthasukhayor anyatarasya parasparānupalambhatve
nābhāvarūpatvāt santata636sukhaveda23b nam eva viṣayasantatāvedanam,
evaṃ viṣayasantatavedanam eva sukhasantatāvedanam.
Sh48,21 athāpi syād akṣajayā. yugapad vijñānānutpattir637 manaso liṅgam
ity ekayā dvayajñānam. na. cakṣurādīndriyajaṃ
viṣayapratiniyataṃ
kathaṃ sukhādīn gṛhṇīyāt.638 sukham antareṇārthāc ca jāter dhiyaḥ,
tasya sukhasyāśaktisiddhir ato 'pi kāraṇaSh49 tvābhāvān na sukhaṃ639
32 grāhyam.
Sh49 athāpi syāt, yathā nīlaṃ pītaṃ ca pṛ
thag api śaktaṃ saṃhatāv
api, tathā sukhādir640 viṣayaś ca pṛthak saṃhatāv api svajñānajanane
śaktaḥ syāt. yady evaṃ kevalam641 api sukhaṃ gṛhyeta nīlavat. na ca
sukhahetuviṣaya
grahaṇam642 antareṇa sukhavedanaṃ yuktam.643


athāpi sarasasarasīruhadhībhramabhrājamānasuhṛdvadanenevārthena644
sahagrahaḥ. tathāpi na sāmarthyaṃ sukhasya syāt, anvaya
vyati645
rekābhāvāt. na ca parasya sukhasāmarthyābhyupagama indriyadhiyaṃ
prati.
Sh49,10 atha vinārthena cakṣurādibhiḥ sukhaṃ gṛhyate. tadānukūlatvā
dinā stryādibhedo646
na gṛhyetākṣṇā, antaraṅgatvāt sukhādāv evākṣamatiḥ647
syāt.


athāpi yugapad eva buddhir udayati tattadviṣayasambhavāt. tadā
sukhaduḥkhavidau sadā syātām648.649 hemante śīta
mārutāśanasparśābhyām
iva. raṇarasāsaktacetasaḥ svāmisammānaniṣkriyaṃ cikīrṣato650 niśita
nistriṃśaniṣpeṣam651 apy anubhavato bhavetāṃ sukhaduḥkhavidau. na
cai24a vam. tasmād alīkakalpanābhir alam, saralenaiva krameṇa.

sārthe satīndriye yogye yathāsvam api cetasi|

dṛṣṭaṃ janma sukhādīnāṃ tat tulyaṃ manasām api||652

asatsu satsu caiteṣu na janmājanma vā kva
cit|

dṛṣṭaṃ sukhāder buddher vā tat tato nānyataś ca te||653

sukhaduḥkhādibhedaś ca teṣām eva viśeṣataḥ|

tasyā eva yathā buddher māndyapāṭavasaṃśayāḥ||
654
Sh50 ity abhyupagamyatām655.
tasmāt sukhā
dayo 'rthānāṃ svasaṅkrāntāvabhāsinām|

vedakāḥ svātmanaś caiṣām656 arthebhyo janma kevalam||657

amī sukhādayaḥ svasaṅkrāntārthāvabhāsavedanādvāreṇārthasya vedakāḥ.

svātmanaś ca jaḍavyāvṛttatayā.658


kutas tarhy utpadyantām. uktam eva: cakṣurādīndriyālokālambana
samanantarapratyayebhyaḥ. tasmāt sādhūktam: iha nīlādau dṛśyamā
ne659
samānakālam āntaraḥ sukhādir niyamenānubhūtaniścitas660 tathaiva
33 vyavahartavyaḥ. sāmagrībhedād api na bhedo 'sya.

tadatadrūpiṇo bhāvās tadatadrūpahetujā
ḥ|

tatsukhādi kim ajñānaṃ vijñānābhinnahetujam||661

na kāryabhedād api bhedaḥ. ekato 'py anekakāryadarśanāt. sukhaduḥkhā
dibhedo 'pi sāmagryā evāvāntaraviśeṣāt, bu
ddher māndyapāṭava
saṃśayādivat.662 etena sukhāder jñānāntaragrāhyatvam, jñānavilakṣaṇa
sāmagrījanyatvaṃ ca, jñānāsambhavivikāryakāritvaṃ ca parihṛtam.663
Sh50,19 sattvarajastama24b sāṃ sāmyāvasthā prakṛtiḥ pradhānam. tato
buddhir ato 'haṅkāraḥ, tataḥ pañca tanmātrāṇi664 śabdādīni,665 tataḥ pañca
buddhīndriyāṇi śrotratvakcakṣurghrāṇajihvākhyāni666, pañca karmendriyā
ṇi
vākpāṇipādapāyupasthākhyāni667, manaś ca pañcatanmātrebhyaḥ pañca668
mahābhūtāni669 vyomavātajvalanajalamedinīnāmāni. etāni jaḍāni, puṃsāṃś670
cetanaḥ, caitanyanijam asya rūpam.
buddhiḥ punar ekā sarvavyāpinī
niravayavā svacchā darpaṇaprāyā sarvapratibimbavatī.


tatra rūpādayaḥ pradhānapariṇāSh51 matayā sukhādyātmakāḥ buddhi671
darpaṇabi
mbitāḥ, puṃso 'pi tatraiva bimbanāt, tena gṛhyante.
buddhyadhyavasitam arthaṃ puruṣaś cetayata iti cocyate bhoktṛtvam
asya etāvad eva.


asyāṃ prakriyāyām a
yam aparo viśeṣo 'vagantavyaḥ. śabdādayo
bhūtātmanā pariṇatāḥ, bhūtādy api kumbhāmbhodharadharādiprabhedena.
uktaṃ ca:

ākāro gauravaṃ raukṣyaṃ varaṇaṃ672
sthairyam eva ca|

sthitir bhedaḥ kṣamā kārṣṇyaṃ chāyāyāḥ sarvabhogyatā||673

ity ete pārthivā dharmās tadviśiṣṭās tathāpare|

jalāgnipavanākāśavyāptās tān nibodhate674||
675
iti. a
tra chāyāyā iti kārṣṇyāpekṣayā ṣaṣṭhī kṛṣṇacchāyety676 arthaḥ.


tad evaṃ puruṣapratibimbena śrotrādivṛttyā śabdādipratibimbo
buddhau svacchāyāṃ pradhānapariṇāmatvena ca śabdā25a dīnām ātma
bhūtaḥ sukhādiḥ677 pratibimbamāno vedyate. tasmān nāntarāḥ, nāpi
caitanyātmānaḥ sukhādaya iti sāṅkhyaḥ pratyavatiṣṭhate.678


34

idaṃ svābhiprāyeṇa sāṅkhyasya prakri
yājālam679 astu. santas tu
pramāṇasahaṃ sahante. sukhādīnām āntaratvam anubhavātmatvam
avaśyaṃ śyāmādyākāreṇa saha sphuratvaṃ saṃvādivedanād680 vyavasthā
pitam, katham anyathā kartuṃ
śakyate.


śakyate. buddhāv ahaṅkāraḥ. ahaṅkārāspade 'ntare bhavatvād
āntataratvam. tatraiva ca nityacaitanyapratibimbanād bhrāntyānu
bhavātmatvam. nīlādyātmatvāt
sukhādīnāṃ saha sphuratvam iti cet,
Sh52 na. vedanād anyasyā buddher abhāvāt.

muktvādhyakṣasmṛtākārāṃ saṃvittiṃ681 buddhir atra kā|682

nityacetanacchāyayācchuritatvaṃ pu
naḥ chadmaiva683|

saṃvedyatvāc ca cetanāḥ|

saṃvedanaṃ na yadrūpaṃ na hi tat tasya vedanam||
684


idam asya saṃvedanam685 iti sambandhasya nibandhanam abhidhānīyam,
na caitanyamātraṃ
tannibandhanam, cakṣurādāv api prasaṅgāt. tasmād
vedyenārthena vedanasya sārūpyaṃ tannibandhanam.686


sāṅkhyapratyayidṛṣṭānto 'sti: yathā nīlasvarūpaṃ vedanaṃ nīlasya
vedakam, ta
thā sukhasyāpi vedanena sukhasvarūpeṇa bhavitavyam687.
upadhāyakaṃ tarhi nīlavat sukham anyad api syāt. na tvatpakṣe 'pi688
sukharūpam eva hi saṃvedanaṃ sukham avaiti, nānyad i25b ti sākāraṃ689
jñānam astīty eva sādhitam asmābhiḥ.


tac ca svarūpavedanaṃ kvacit sopadhānam, kvacin nirupadhānam.
idam eva ca naḥ sukhaṃ yat sātaṃ saṃvedanaṃ nāma, na sātasaṃvedanād690691
anyā
rthakriyātra prārthyate692 yadvaśād upadhāyakakalpanaṃ hi nīlasya,
nīlavedanam693 eva phalam, kin tu rañjanādikam api, tadvaśāt tatra
parikalpanā.


atra punaḥ saṃvedanam evaikam āntaraṃ prīti
paritāparūpaṃ
paśyāmaḥ. ekam ity anena bāhyāropitatvaniṣedha694 ucyate.695 Sh53 tathā
hi: nānyat saṃvedanaṃ grāhakam, anyaś ca sukhādyākāro grāhyarūpaḥ
pratyavabhā
sate. yena grāhakākārād vicchinnasya sukhāder bahīrūpa
tayā bāhyakṛtatvaṃ696 vidmaḥ. na hi ya ākāro bahīrūpeṇa grāhyākāratayā
35 nāvabhāsate sa
bāhyakṛtaḥ697, tad yathā cetanāyā ākāraḥ. tathā ca
sukhādyākāraḥ698. etad evoktam āntaram. āntare699 'haṅkārāspade 'ṅguṣṭhā
tmardvāvadhiyadantaḥ praṣṭavyave
danākāre grāhake sukhādirūpaṃ
saṃvedanaṃ sanniviṣṭam, na bāhye grāhyākāre.
Sh53,11 na hi surabhikarkaśādyanubhavatas tad eva bāhyaṃ vastu
sukhitaṃ duḥkhitam hṛṣṭaṃ dviṣṭaṃ vā pratyava
bhāsate, kin tu tato
vicchinnam ahaṅkārāspadam āntaraṃ grāhakam evaṃrūpam hṛṣṭaṃ
dviṣṭaṃ vā pratibhāti. tad evam grāhakarūpasanniviṣṭasya sukhāder
bāhyārthādhyavasāyā26a bhāvān na bāhyāropitatvam. ato 'smākaṃ na
bāhyāḥ sukhādayaḥ prāpnuvantīti. ata eva yogināṃ parasantānavartinaḥ
sukhādirāgādīn700 ālambamānānāṃ bāhyena stambhādikalpe
nānahaṅkārā701
spadena grāhyākāreṇa sukhitena raktena dviṣṭena702 vā sukhitatva703
raktatvādiprasaṅgaḥ.704


āntaratvenaiva Sh54 vedanān na nīlādyātmakatvena nīlādinā saha
sphuratvam.



atrārthe yuktir apy ucyate: ye bāhyātiśayanirapekṣabhāvanātiśaya
bhāvābhāvānubandhinas705 ta āntarāḥ, yathā prajñā,706 ālambyamāna
śabdādyatiśayanirapekṣa
bhāvanātiśayabhāvābhāvānubandhinaś ca su
khādayaḥ. yo bhāvanayeṣṭādyābhāsaḥ sarvātmanā vinivartate, viparītaś
ca pravartate, na sa bāhyaviśeṣa
bhāvābhāvānuvidhāyī itīdṛśo 'trātiśayo708
'bhipretaḥ.


ihāpy ekasminn eva lavaṇadravye 'vyagraṃ709 ṛkṣṇāṃ saukhya710
muṣṭrāṇāṃ711 kaṣṭaṃ vyantaram anyeṣāṃ saṃve
danam utpadyate712 yathā
tathaikasminn eva śabdādāv upa713kārāpakāraudāsīnyabhāji bhāvyamāne714
sātāsātayor715 tayor anyathātvāpattir utkarṣaś ca. bhāvanājātatvenāntaraḥ.

yad ahaṅkārāspadatvenābhyasyate tat tathaiva bhāvanāprakarṣe niṣpad
yata iti yāvat.


bāhyātiśayanirapekṣabhāvanātiśayabhāvābhāvānubandhitvamātrānu
bandhitvenā26b ntaratvasya716 svabhāvahetur ayaṃ nāsiddhidoṣāvakāśam
āśrayati. priyam api hitatvenāsakṛd bhāvayann anukūlavīrahṛdayaḥ.
prāg eṣa putrakalatrādikam.


36

anaikāntikatvam api
kīrtitam akīrtikaram eva. anāntaratvaṃ hi
bāhyatvam, tac ca bāhyabhāvābhāvānuvidhāyitvena vyāptam, yathā
nīlasya vijñānaṃ717 nīlabhāvābhāvānuvidhāyi na pītasya. tathehāpi bā
hyā
tiśayanirapekṣabhāvanātiśayabhāvābhāvānuvidhāyi718 sukhaṃ bhāvya
mānam āntaram eva bhavati. ata eva virodho 'pi yayor virodhanipatitaḥ
sapa
kṣe vīkṣaṇāt.


samāsas tv ayam: Sh55 yad āntaratvenābhyasyate tad āntaram
eva sphuṭābhaṃ bhavati, yathā yathābhūtamatiḥ, āntaratvena
cābhyasyante sukhādayaḥ. tathā
yat saṃvedyate tat saṃvedanarūpam
yathā nīlam, saṃvedyate ca sukhādikam.


sāṅkhye prati bādhakaṃ hi pramāṇam adṛṣṭāntam api dṛṣṭāntayanti.
tac ca

saṃvedya
tvāc719 ca cetanā|

saṃvedanaṃ na yadrūpaṃ na hi tat tasya vedanam||720

ity atrāntare vivecitam. tarhi vijñānavādaḥ prasaktaḥ. na kiñcit
sopadhānam anupadhānaṃ ca kiñcid ity atrāntare
vivecitam.
Sh55,14 sāṅkhyīyabuddhisvabhāvasukhādyutkarṣāpakarṣau bhāvanayety
api
muktvādhyakṣasmṛtākārāṃ saṃvittiṃ buddhir atra kā|721

ity anena gatārtham.
saṃsargād avibhāgaś ced a27a yogolakavahnivad722|723

ity api parāpekṣayā sādhyaṃ vikalasāmagrīvaśād724 ekam evāyogolakaṃ
vastu vadāmaḥ. vātaśītādisāmagryantaravaśād vā prabhāsvarāyogolaka
janma725.
Sh56
bhaṭṭārcaṭapādair apy uktam:

tanmūlam anyad evedaṃ guḍanāgarasaṃjñitam|726

evaṃ pānakalaḍḍukādy ekam evedaṃ727 dravyaṃ veditavyam. upādānam
apy atra yad anuvartate tad veditavyam.


pratya
kṣasukhādisvarūpātmakapuruṣabhogapakṣe 'pi


abhinnavedanasyaikye yan naivaṃ tad vibhedavat|

siddhyed asādhanatve 'sya na siddhaṃ bhedasādhanam||728

37
bhi
nnābhaḥ sitaduḥkhādir abhinno729 buddhivedane|

abhinnābhe vibhinne ced bhedābhedau kimāśrayau||730

pūrvavan nirvikalpakam abhrāntaṃ ca, svasaṃvedane pramā
ṇādi
vyavasthāpi

tatrānubhavarūpatvāt te yogyāḥ svātmasaṃvidi|

iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit||
731
ity anenāvagantavyā.
Sh56,16
bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam.732 bhūtārtha
tvena pramāṇavṛttiḥ. bhāvanāprakarṣety anena janmaparamparāsiddhiḥ.
paryantajatvena733 nirvikalpakatvābhrāntatve734.
tatra bhūtaḥ satyaḥ.735 pra
māṇadṛṣṭaś ca satyaḥ. sa cārthaḥ736, arthyata ity arthaḥ, heya upādeyaś
ca. heyo hi hātum arthyate, upādeyaś copādātum. tatra heyaṃ
duḥkhasatyam, 27b samudayasatyasahitam, upādeyaṃ nirodhasatyam,
mārgasatyānvitam. caturbhiś ca sābhyupāyaheyopādeyatattvaiḥ737 sāṅkle
śiko vyāvadānikaś738 ca sakalaḥ padārthaḥ saṅgṛhītaḥ.


tatra ni
ravaśeṣaṃ vastu jānātu mā vā Sh57 jñāsīt, kiṃ tena
duḥkhakṣayam āptukāmānāṃ tadupāye pravartitum icchatām739.

kīṭasaṅkhyāparijñānaṃ tasya naḥ kvopayujyate|740

tasmāt parimi
tānām apy asmadabhimatānāṃ sābhyupāyaheyopādeya
tattvānām,
jñānavān mṛgyate 'smābhis taduktapratipattaye|741

sarvaviṣayaṃ742 jñānam asya
nāsmābhiḥ śa
kyate jñātum iti santoṣa iṣyate|743

yathā kumbhenāmbhasāṃ parimāṇāparicchede744 'pi gaṅgāyāḥ svayam
upayoktavyasalilaparikalanād745 eva kṛtārthatā
rthinām, tathā vastutaḥ746
kārtsnyena nikhilajñasyāpi747 jñane, tenaiva bhūtārthety atra na sarva
padopādānam748. arthinām upayujyamānena jñānena ca sarvajña
vyu
tpādanam.


bhūtārthasya bhāvanā punaḥ punaś749 cetasy āropaḥ, tasyāḥ prakarṣaḥ750
sphuṭatvārambhaḥ, tasya parisamāptaṃ gamanaṃ paryantaḥ, tasmāj
38 jātaṃ rūpādiskandhapañcakānitya
tvādiviṣayam.


dvividhaṃ hi dharmidharmabhāvanābhedena tatphalam. tatra
kāminīviyuktasya kāmāveśavaśād upanatatadbhāvanasya sphuṭaḥ
kāminyākāraḥ pratyayo dharmibhā28a vanāphalam.


yathāviplavam751 āvegapratipattipradarśanāt|

parokṣagatisaṃjñāyāṃ tathāvṛtter adarśanāt752||753

nimbarase754 priyatvam abhyasyato rasanāsaṅgini nimbarase priya755

tvaṃ sphuṭaṃ sphuraddharmabhāvanāphalam. tadarthaṃ bhūta
grahaṇam.
Sh58 anyathā pratyakṣapramāṇaprabhedaprastāvān nābhūtasya
prāptiḥ756. yāṃ hi daśām abhiniviśya bhāvanā vṛttā tasyā a
tivṛttatvāt.
aparāsāṃ757 ca daśānām utpāde mahīmahīdharādāv758 api yogijñānam
apramāṇam. kimaṅga gaṅgātaraṅgādau pratikṣaṇabhaṅgure.


dharmabhāva
nāpakṣe tu, kim api vastv astu, tadgatam anityatvādi
sphuṭaṃ sphurati, nimbarase priyatvavat759. na hi sarve nimbarasāḥ760
sphuṭaṃ sphurantīti tatra dharmabhāvanāphalava
rṇanam. kiṃ tarhi.
yat sphurati tat priyatvāśliṣṭam. tadvad ihāpi, yat kiñcid vastujātaṃ
yātaṃ pratyakṣatāṃ tat kṣaṇakṣayyatvenāliṅgitam761. na tu yāvat kiñci
d
vastv asti, samastam etad762 ābhāti yogijñāne. dṛṣṭaś ca bhāvanā
prakarṣaparyantabhāvyamānasphuṭabhāvatvayoḥ kāmaśokabhayonmāda
caurasvapnādyupaplavāvasthāyāṃ763
kāryakāraṇabhāvaḥ. kasyacit kiñcit
prasiddham iti dṛṣṭāntabhūyastvam.
58,15 ayaṃ punar atra paramārthaḥ: bhāvanātiśayasaṃskṛtajñānaṃ
samanantarapratyayaṃ prāpya cakṣura28b rthau duḥkhaśūnyānātmākāra764
parikaritaṃ svaviṣayavijñānaṃ sphuṭaṃ janayataḥ. tena paramārtha
viṣaye kṣaṇikatvādau cakṣurjñānam api sad yogijñānam.


atha vā cakṣurjñānaṃ ca mā
nasaṃ sad yogijñānaṃ cotpadyate,
gṛhītagrāhitvaṃ hi doṣo na gṛhyamāṇagrāhitvam, yathā Sh59 kṛtasya
karaṇāyogo na kriyamāṇasya.


kṣaṇikatve bhāvanāpy upapadyate. rā
gādikleśaviśleṣāya parama
puruṣārthadhiyā samuddhurasyāpi kṣaṇikaparāvṛttyā765 kṣaṇikatvam eva
39 pratyavamarśena766 punaḥ punar āmṛśataḥ767 kṣaṇi
katve 'py ekasmin viṣaye
jñānābhyāsavṛttilakṣaṇāyā bhāvanāyā bādhakābhāvāt.


yāvad asannihitatayā ākāreṇa kṣaṇikatvādikam ālambyate
tāvad
iyaṃ bhāvanā kalpanātmikā. tatsaṃskṛtāt samanantarapratyayāt
sannihitatayā vedanena nirvikalpakatvam768. sannihitāsannihitatvena ca
gṛhyamā
ṇatvaṃ sphuṭāsphuṭatvam. ata eva svapnenāpi manovedana
vaiśadyanidānena noddīpayituṃ svapnavikalpasya śakyate sphuṭatvam.

tasmād bhūtam abhūtaṃ vā yad yad evātibhā
vyate769|

bhāvanābalaniṣpattau770 tat sphuṭākalpadhīphalam||771

bhūtaṃ satyam, abhūtaṃ vā yad evātiśayena bhāvyate772, tad eva
bhāvanāprakarṣe sati sphuṭāyā avikalpāyā 29a dhiyo hetur bhavati.
yad asatyaṃ tat pūrvavijñānārūḍham, tasmād avyatiriktam uttarasya
jñānasya hetur ucyate. yat tu satyaṃ773 tat sphuṭasya774 jñānasya bhāvya
mānaṃ hetuḥ svabhāvena, na jñānārūḍhatayā775. ane
nābhāvo 'pi vivṛtaḥ776,777
so 'pi jñānārūḍhatayā niḥśaṅkagamanāgamanaṃ karoti.


kiṃ punar jñānam. Sh60 anātmavedanaṃ jñānam. yato

viṣayagrahaṇaṃ dharmo vijñānasya778|
779
ity āhācāryaḥ. tac ca pramāṇasā
magryā jātaṃ satyārthagrāhi. duṣṭa
kāraṇārabdhaṃ viparītaparicchedi.
yathāsti saḥ|

gṛhyate so 'sya janako vidyamānātmaneti ca||780

eṣā prakṛtir asyās tan781 nimittāntara
taḥ skhalat|

vyāvṛttau782 pratyayāpekṣam adṛḍhaṃ sarpabuddhivat||783

bādhitvābādhitvābhyāṃ vikṛtiprakṛtivyavasthā. na tu satyagrāhitvaṃ
sakalajñānaprakṛtiḥ. evaṃ hi
viṣaya
grahaṇaṃ dharmo vijñānasya|
784
iti vākyam atiricyeta. asatyārthaṃ ca kiñcin na syāt.


nanu mitrapādaiḥ

svaprakāśam asāmānyaṃ vijñānam iti sammatam|
785
ity uktam, na ta
d vijñānavāde, kathaṃ tarhi786, bahirartha eva. vārttike
jñānaṃ tad yogyadeśakaiḥ| ajñātasya787 svayaṃ jñānād
788
40 iti. asatkhyātyarthaṃ tat.


tad evam, catvāry āryasatyāny anityatvādyā
kārasahitāni
sarvajñajñānasyālambanam. trikalpāsaṅkhyeyaḥ kālo 'vadhiḥ. janma789
paramparā ca tadantarvartinī790 viśeṣaṇam. kāraṇam karuṇā bodhi
sattvānām abhyāsasya ta29b danyeṣāṃ saṃsārodvegaḥ. heyopādeya791
tattvaprāpaṇāc ca pramāṇaṃ bhagavān mumukṣūṇām iti.
Sh61 atra pramāṇam: yat sādaranirantaradīrghakālabhāvanābhyāsa
viṣayīkṛtam tat spaṣṭā
bhatāyogyam792, yathā kāminyākāraḥ793 kāmukasya,
heyopādeyasopāyatattvāni794 ca yathoktābhyāsaviṣayīkṛtāni.795


athāpi syāt: ko 'yaṃ kāpuruṣācāraḥ sarvasarvavedī796 bhaga
vān
sugatamaharṣiḥ. sa kiṃkṛtibhir apakarṣitopayuktasarvavid797 iti.

nāsmābhiḥ798 śakyate jñātum iti santoṣa iṣyate|799

ity apayaśaḥpidhānaṃ chadmaḥ800.


paramārthatas tu bhaṭṭa
bhartsanābhayenaiva paramaprabhum801 api
sarvasarvavidam802 ujjhittvā svalpavedini803 ninīlāvādiḥ804. tathā hi bhaṭṭa
bhāṣitam: bhūtārthabhāvaneti lakṣaṇam, pramāṇena ca bhū
tārthatvam.
na ca sarvaviṣayam indriyajam adhyakṣam, nāpy anumānaṃ dharmādy
asiddheḥ, nāpi manomātram etad indriyānusāritvāt, nāpy āgamāśrayam805
apramāṇatvāt.
uktaṃ ca:

prāmāṇyaṃ ca parokṣārthajñānaṃ tatsādhanasya ca|

abhāvān nāsty806 anuṣṭhānam iti kecit pracakṣate||807

Sh62 atra samādhiḥ808 pūrvanivāsānusmṛtijñānabalena.


vyavasyantīkṣaṇā
d eva sarvākārān mahādhiyaḥ|809

sarvākārānumānaṃ yat pratyakṣāt810 tan na bhidyate||

atītānāgataṃ vastu tenaiva pratipādyate811|

karma tat phalasambandhabodhas tena prasidhyati||

yathā 30a deśādibhedena prakṛtīnāṃ vibhinnatā|

tathā jātismaratvena devādyāgatinirṇayaḥ812||

eṣaiva niṣpattyavasthā kathaṃ syād iti cet, ajñānam etat. yuktijñena
sarvaṃ hi vastu sarvai
r vastubhiḥ sākṣāt pāramparyeṇa ca sambaddhaṃ
budhyate yatnavatā krameṇa prakṛṣyamāṇam, tathaiva smaryate. tathā
41 hi: iyaṃ me mātā mātṛparamparāṇāṃ pūrvā koṭiḥ sambaddhā,
sarva
digbhavaiś ca tādātmakair813 upariṣṭād bhaviṣyadbhiś copādeyasaha
kāryair antyavivarjitaiḥ sambaddhā. sambandhanibandhanam814 ittham
anumānaṃ sambhāvyate.


ane
kopāyasadbhāvāt kālavaipulyayogataḥ815|

abhyāsāt sarvavittvasya prāptir asyeti yuktimat||816

kāryakāraṇabhāvasya817 viśeṣeṇa viniścaye|

atī
tānāgatajñānaṃ818 tasya bhāvi parisphuṭam||819

sthiram avyākulaṃ820 bhāvanairātmyādipravedanam821|822

sarvabhāvānugatvena deśanāvākyasaṃśrutiḥ|823

evambhūtāc ca vacasas tatkartu
r jñānavadgatiḥ||

Sh63 pariśuddhaṃ vaco nāsti pariśuddhadhiyaṃ vinā|824

svatarkānusṛter825 eṣa prapañco vacasāṃ yadi||

bhāvanājñānam apy asti sadarthe 'nādaro na hi||826

tad atra 30b pramāṇam: yat pramāṇopapannatraikālikasamasta
vastuviṣayaṃ vākyaṃ tat tatpraṇetus827 tadviṣayajñānapūrvakam828, tad yathā
yathāyatham arthasya sarvasya vācakaṃ sarvavākyam, tathā ca niḥśe

ṣasamastavastunairātmyādinivedanāya vākyaṃ tathāgatasya bhaga
vataḥ. kāryahetur ayam.


tad evaṃ samāsārthaḥ: yaḥ kaścit paraiḥ sarvasarvavidaṃ praty
udbhāvito doṣaḥ sa sarva
ḥ kāraṇānupalabdhilakṣaṇaḥ, sa cādṛśya
viṣayatvena sandigdhāsiddhaḥ. tena adoṣodbhāvanaṃ nigrahasthānaṃ
pareṣām iti.

Sh63,13 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na ta
dāśritam|829

vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ||830

tathā mānase 'ndhavadhirādyabhāvadoṣaḥ.831 svasaṃvedane svātmani
kriyāvirodhaḥ.832 sarvajñe 'sambhava
ḥ sāmagryāḥ. taduddhāreṇa catur
vidham adhyakṣam avasthāpitam iti.


tarkarahasye svaparapratyakṣaprabhedanyāyanirṇayas tṛtīyaḥ||

  1. Source: NB I s.7.

  2. Source: NB I s.8.

  3. PVin: -ntarakṣaṇasahakāriṇe-.

  4. Source: NB I s.9 TR: tan is missing. NB-T, and PVin also miss tan.. Source: PVin I 60,1-4.

  5. Ms: ya for yaj.

  6. tat tu. Ms: bhāṣye; Sh: bhāvye. Corrected. PVBh reads yaj…taj gaṅ…de la ni.

  7. Source: PVBh III v. 443 p.305, 4.

  8. Ms| Sh: manasaḥ for indriyajñānasya. Corrected.

  9. Source: NBT 58,1.

  10. Cf.NBT 142,10-11: tasyābhyāsaḥ punaḥpunarāvartanam.

  11. Sh: ṣaratvādi.

  12. Sh: cakṣuṇi.

  13. Sh: svasaṃvedanavadena abhyāsā-.

  14. Ms: -śabdokāra-; Sh: -satvā"kāra-.

  15. Cf. PV III 239; 243.

  16. Ms| Sh: svaviṣayāntara-.

  17. Sh: °bhāsā"tmano.

  18. Ms| Sh: °rekānukārayati.

  19. Source: PVin I 32,2-4: gaṅ źig śes pa'i snaṅ ba bdag ñid kyi rjes su 'gro ba daṅ ldog pa'i rjes su mthun par byed pa de ni mṅon sum ste.

  20. Ms| Sh: sambhavat. Cf. PVBh-T: phyis 'byuṅ ba'i.

  21. Sh: tathā' 'tmanaḥ.

  22. PVBh: -kṣama. PVBh-T: bde ba.

  23. Sh: īkṣate; Ms: īkṣyute?. PVBh-T: mthoṅ ba.

  24. tasmād. PVBh: yasmād But PVBh-T: de phyir.

  25. Sh: °tpannanīlādi prati°.

  26. Ms: tasyā pitū rūpagraho; Sh: tasyā 'mitrarūpagraho.

  27. Source: PVBh III vv.445-452 ad PV III 247.

  28. Sh: kāryāṇīndriyam.

  29. Source: PV III 241 niṣpāditakriye kañcid viśeṣam asamādadhat| karmaṇy aindriyam anyad vā sādhanam itīṣyate||.

  30. Source: PVin I 60,21-23: sgrub par byed pa yin no źes bya ba yaṅ sgrub par byed pa'i tshul las 'das pa yin no.

  31. Source: NB I s.10.

  32. Source:NBT 64,3: cittam arthamātragrāhi, caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ.

  33. Source: PV III v.287 b: taj jñānaṃ.

  34. °nubhavānusāriṇā. Ms| Sh: °nubhavānusāriṇāṃ.

  35. vyavahriyate. Sh: vyavadriyate.

  36. abhinna-. Sh: bhinna-.

  37. -vedana-. Ms| Sh: -samvedana-.

  38. Sh: sidhved.

  39. Source: PV III 278; Source: PVin I v. 26.

  40. Source: PV III 458.

  41. Sh: cakṣurātlokā°.

  42. Cf. TR 32*,19-30: cakṣurādīndriyālokālambanasamanantarapratyayebhyaḥ.

  43. Sh: jñāyamānam.

  44. Sh: jāyanāna.

  45. Sh: sṣarūpastha. sic.

  46. Source: PV III 329.

  47. Ms: yā'jaḍa-; Sh: yā"jaḍa-.

  48. Source: TS 1999-2000.

  49. Cf. TR 41*,27-28: svasaṃvedane svātmani kriyāvirodhaḥ.

  50. Sh: tata for yat.

  51. Source: PVin I 64,1-3: kha cig na re| bde ba la sogs pa rnams ni rig pa'i raṅ bźin ñid ma yin no, 'on kyaṅ don gcig la 'du ba can gyi śes pas rig par bya ba yin no.

  52. Source: PV III 250cd: ekārthāśrayiṇā vedyā vijñāneneti kecana.

  53. Source:NBT 65,1: iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākāras tulyakālaṃ saṃvedyate. Cf. TR 32*,30-31: iha nīlādau dṛśyamāne samānakālam āntaraḥ sukhādir niyamenānubhūtaniścitas.

  54. Sh: -vaṇyādir.

  55. Source: PV III 255.

  56. Source: PV III 255.

  57. Ms: ātmamanoyogamātraṃ ñena; Sh: ātmano yogamātraṃ jñena.

  58. Parallel: PVBh 315,17-18: athātmamanoyogamātrād utpannaṃ jñānaṃ sukhādīnāṃ grāhakaṃ nendriyajam. tathā sati yugapaj jñānānudayāt kramagrahaṇena bhāvyam.

  59. Source: NS 1,1,16. Cf. TR 31*,28.

  60. Ms: asaṃvedanana kim, Sh: asaṃvedanena kim.

  61. Source: PV III 256.

  62. Cf. PV III 256.

  63. Sh: santāna- for santata-.

  64. Source: NS 1,1,16 Cf. TR 31*,20. Sh: yugapaj jñānā°.

  65. Sh: sukhādīn na gvahvīyāt sic.

  66. Cf. PV III 257: na caikayā dvayajñānaṃ niyamād akṣacetasaḥ| sukhādyabhāve 'py arthāc ca jātes tacchaktyasiddhitaḥ||

  67. tathā sukhādir. Ms| Sh: tathādir.

  68. Source: PV III 258b2c1: nīlādivat sukham| gṛhyeta kevalaṃ.

  69. Sh: -viṣayaṃ grāhyam.

  70. Source: PV III 258c2-259a: tasya taddhetvartham agṛhṇataḥ|| na hi saṃvedanaṃ yuktam.

  71. Sh: suḥṛdavada°.

  72. Cf. PV III 259b-d: arthenaiva sahagrahe kiṃ sāmarthyaṃ sukhādīnāṃ neṣṭā dhīr yat tadudbhavā.

  73. Sh: °ādinā 'styādi-.

  74. Cf. PV III 260-261ab: vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ| rūpādiḥ stryādibhedo 'kṣṇā na gṛhyeta kadācana|| na hi saty antaraṅge 'rthe śakte dhīr bāhyadarśanī|

  75. sadā syātām. Source: PVBh 318,15 PVBh-T D95b2: rtag tu 'gyur ro.

  76. Cf. PV III 262: dhiyor yugapadutpattau tattadviṣayasambhavāt| sukhaduḥkhavidau syātāṃ sakṛd arthasya sambhave||

  77. proofread note

    Cf. PVBh 318,15-17 PVBh-T D95b2-3: na ca raṇarasāvarjitacetasaḥ svāmisammānanopakāranirdeśaparādhīnam ātmānaṃ saphalañ cikīrṣataḥ śāstrasaṃsparśaduḥkhasamvedanaṃ |

  78. Sh: -nisviṃśa-.

  79. Source: PV III 252.

  80. Source: PV III 253.

  81. Source: PV III 254.

  82. Sh: ityakṣa+mupagamyatām.

  83. Sh: caivam.

  84. Source: PV III 266.

  85. Cf. PV III 266 = TR 32*,25-26.

  86. Cf. TR 30*,28-29: cakṣurālokālambanasamanantarapratyayāj jāyamānam eva sukham aparokṣaṃ jāyate.

  87. Source:NBT 65,1: iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādyākāras tulyakālaṃ saṃvedyate. Cf. TR 31*,11-13: iha nīlādau dṛśyamāne samānakālam āntaraḥ sukhādyākāro 'nubhūyate niścīyate.

  88. Source: PV III 251; Source: PVin I v.22.

  89. Source: PVin I 66,6-8: de'i tshogs pa ñid kyi naṅ gi khyad par gyis byas pa ñid kyi phyir, the tshom daṅ gtan la phebs pa la sogs pa bźin no.

  90. jñānāsambhavivikāryakāritvañ ca parihṛtam. Missing in Sh.

  91. Ms: tanmantrāṇi.

  92. Cf. SK k.11: …tathā pradhānaṃ…; SK k.22ab: prakṛter mahāṃs tato 'haṃkāras tasmād gaṇaś ca ṣoḍaśakaḥ|

  93. Ms: śroka-.

  94. pāda. Missing in Sh.

  95. Cf. SK kk.24-27.

  96. Cf. SK k.22d: pañcabhyaḥ pañcabhūtāni; k.38ab: …tebhyo bhūtāni pañca pañcabhyaḥ.

  97. Cf. TRD 150,8, etc.

  98. Cf. SK k.12: prītyaprītiviṣādātmakāḥ…guṇāḥ.

  99. Sh: dharaṇaṃ for varaṇaṃ.

  100. YD: kṛṣṇacchāyā sarvopabhogyate iti te.

  101. Ms: -vyāptāṃs tān nirodhateti; YD: -vyāpakās tān nibodhata; Sh: -vyāptāstāṃ+stānnibodhata iti.

  102. Source: YD p.172,9-12 ad SK k.38: ākāro gauravaṃ raukṣyaṃ varaṇaṃ sthairyam eva ca| sthitir bhedaḥ kṣamā kṛṣṇacchāyā sarvopabhogyate| ity te pārthivā dharmās tadviśiṣṭās tathāpare| jalāgnipavanākāśavyāpakās tān nibodhata||.

  103. Ms| Sh: kṛṣṇācchāyety, but see YD: kṛṣṇacchāyā.

  104. Ms| Sh: sukhādi.

  105. Source: PVin I 66,9-10: gźan dag bde ba la sogs pa ni naṅ ma yin la sems pa can yaṅ ma yin gyi… nanu nāntarā sukhādayo nāpi cetanāḥ…: Stern 1991, p. 158. Cf. PV III 274a: tasmāt ta āntarā eva.

  106. Sh: prakriyājñānam.

  107. Sh: saṃbādavedanād.

  108. Sh: saṃvitti

  109. Source: PV III 275cd.

  110. Ms: cchadmaiva? or cchahmaiva?; Sh: chadmaiva|.

  111. Source: PV III 274cd.

  112. Sh: vedanam.

  113. Source: PVin I 66,29-32: 'di 'di'i myoṅ bar byed pa yin no źes bya ba'i 'brel pa'i rgyu mtshan ni mṅon par gsal ba yin pa'i phyir ro. dbaṅ po la sogs pa yaṅ thal bar 'gyur bas de myoṅ ba'i mtshan ñid ni 'dra ba ñid yin no.

  114. Sh: veditavyam.

  115. Source: PVin I 68,13: 'di'i bdag ñid 'di 'jog par byed pa gźan yin par ni rigs pa ma yin te.

  116. Source: PVin I 68,9-10: ma yin te, khyed kyi phyogs la yaṅ bde ba la sogs pa myoṅ ba ni yod pa yin no.

  117. Source: PVin I 68,5-6: sim par myoṅ ba gaṅ yin pa 'di ñid kyaṅ kho bo cag gi bde ba yin pa'i phyir.

  118. Ms| Sh: na sātta Sh:sā"ttasamvedanād.

  119. prārthyate. Missing in Sh.

  120. Sh: nīlasaṃvedanam.

  121. Sh: anena na bāhyāropitatvaviśeṣa.

  122. Source: PVin I 68,11-12: de la yaṅ dga' ba daṅ yoṅs su gdud par gcig tu naṅ na ñams su myoṅ ba ñid du mthoṅ ṅo.

  123. bāhyakṛtatvaṃ. Sh: vākṣahya?kṛtatvaṃ sic.; Ms: vāvāhyakṛtatvaṃ.

  124. sa bāhyakṛtaḥ. Ms: sarvvāhyakṛtaḥ; Sh: sa sarvākṣasa bāhyakṛtaḥsic.

  125. Sh: svargādyākāraḥ.

  126. Ms: antare for āntare.

  127. Ms| Sh: -rāgādīnām.

  128. Sh: stambhādikarūpe ṇā'nahaṅkārā-. sic.

  129. Sh: sukhite na raktena dviṣṭe na.

  130. Ms| Sh: duḥkhitatva- for sukhitatva-.

  131. Source: PVinT P124b2-125a1: gcig tu źes bya ba 'dis ni phyi rol gyi byas pa 'gog par brjod pa'o. 'di ltar gaṅ gis phyi rol gyi raṅ bźin ñid kyis 'dzin pa'i rnam pa las rnam par chad pa'i bde ba la sogs pa la phyi rol gyis byas pa ñid du rig par 'gyur ba myoṅ bar byed pa 'dzin pa'i raṅ bźin yaṅ gźan la, bde ba la sogs pa'i rnam pa gzuṅ ba'i raṅ bźin yaṅ gźan du snaṅ ba ni med pa'i phyir ro. gaṅ gi phyir rnam pa gaṅ źig phyi rol gyi raṅ bźin gzuṅ bar bya ba ñid du snaṅ ba ma yin pa de ni phyi rol gyis byas pa ma yin te, dper na sems pa'i rnam pa bźin no. bde ba la sogs pa'i rnam pa yaṅ de bźin no. 'di ñid bstan pa'i don du naṅ du źes gsuṅs so. bde ba la sogs pa'i raṅ bźin myoṅ ba la gnas pa ni naṅ du bdag tu 'dzin pa'i gźi 'dzin pa'i rnam par mthoṅ gi phyi rol gzuṅ ba'i rnam par ni ma yin te, dri źim po daṅ rtsub mo la sogs pa ñams su myoṅ ba na phyi rol gyi dṅos po de ñid bde ba 'am sdug bsṅal ba 'am 'dod pa 'am sdaṅ bar snaṅ ba ni med kyi 'on kyaṅ, 'dod pa daṅ sdaṅ ba ni de las rnam par chad pa bdag tu 'dzin pa'i gźi naṅ gi 'dzin pa'i rnam pa'i raṅ bźin du snaṅ ba'i phyir ro. de'i phyir de ltar 'dzin pa'i raṅ bźin du gnas pa'i bde ba la sogs pa la phyi rol tu lhag par źen pa med pa'i phyir phyi rol gyi byas pa ma yin te. de'i phyir kho bo cag la bde ba la sogs pa phyi rol yin par mi 'gyur ro. de ñid kyi phyhir gźan gyi rgyud la yod pa'i bde ba la sogs pa daṅ chags pa la sogs pa la dmigs pa'i rnal 'byor pa rnams phyi rol gyi ka ba la sogs pa bźin du bdag tu 'dzin pa'i gźi ma yin pa gzuṅ ba'i rnam par bde ba 'am chags pa 'am sdaṅ bas bde ba daṅ chags pa la sogs pa rnams su thal ba med do.

  132. Ms: -bhāvābhānu°.

  133. Source: PVinT P121b1-2 D105a3-4: gaṅ dag gaṅ gi706

  134. D: gaṅ dag gaṅ gaṅ gi
  135. raṅ bźin gyi khyad par mi ltos par goms pa'i khyad par yod pa daṅ med pa'i rjes su 'brel pa de dag ni naṅ ñid yin te, śes rab la sogs pa bźin no.

  136. D: gaṅ dag gaṅ gaṅ gi
  137. Sh: 'trābhiprāyo for 'trātiśayo.

  138. Sh: 'vyagra…sic.

  139. Source: PVinT P125a6-7 D108b5-6: dper na tshba'i rdzas gcig ñid laD las rṅa mo la sogs pa bźin no.

  140. Sh: cāntaram.

  141. Ms: ubhayate. ?

  142. Sh: śabdā"dānupa-.

  143. Sh: bhāvyamānā.

  144. Sh: sā 'bhādā tayor.

  145. Sh: -bandhitvenā 'nāntaratvasya.

  146. Sh: vijñāne.

  147. Sh: bhāvāti° for bhāvanāti°.

  148. Sh: savedyatvāc.

  149. Source: PV III 274bcd. Cf. PVin I v.24ab; 66,25-29. Cf. TR 34*,12-13.

  150. Source: PV III 275cd. Cf. TR 34*,10.

  151. Ms: partially illegible. Sh: saṃsargādivibhāgaḥ sphuṭā 'yo°.

  152. Source: PV III 277ab; Source: PVin I v.25ab.

  153. Sh: sādhyavikalaṃ sāmagrī-.

  154. Sh: -janmajam.

  155. Source: HBT 106,14 v.26cd.

  156. Ms: pānakalaḍḍukādyekamevedaṃ; Sh: pānakalaḍḍukā"tmakamekamevedaṃ.

  157. Source: PV III 278; Source: PVin I v.26. Cf. TR 30*,23-24.

  158. Ms| Sh: abhinne.

  159. Source: PV III 279; Source: PVin I v.27.

  160. Source: PV III 365; Source: PVin I v.57 a: tatrāpy anubhavātmatvāt; de la'aṅ ñams myoṅ bdag ñid phyir.

  161. Source: NB I s. 11.

  162. Sh: paryantagatvena; TR-P: paryantajatena.

  163. nirvikalpakatvābhrāntatve. Cf. PVin I v.28: …gsal bar snaṅ gyur pa'i| śes gaṅ slu ba can min pa| rtog med…; ibid. p.74,1-4: …gsal bar snaṅ źiṅ rnam par rtog pa med pa phyin ci ma log pa'i yul can…; NB I s.4: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam = PVin I 40,1-2.

  164. Cf.NBT 67,3: bhūtaḥ sadbhūto 'rthaḥ, pramāṇena dṛṣṭaś ca sadbhūtaḥ.

  165. sa cārthaḥ. Missing in Sh|TR-P.

  166. Sh: sābhyudaya-.

  167. See TR-P. Ms| Sh: vaivadānikaḥ.

  168. Sh: acchatām.

  169. Source: PV II 31cd.

  170. Source: PV II 30ab. kaścit = 'ga' źig for asmābhiḥ.

  171. Sh: sarvaṃ viṣayaṃ.

  172. Source: PVBh II 375cd. Cf. TR 40*,12.

  173. Ms: paricchide.

  174. Sh|TR-P: parikalpanād.

  175. Sh: yathā vastunaḥ.

  176. Ms: nikhi-. la is missing.

  177. Sh: sarvaṃpado°.

  178. punaḥ punaś. Sh|TR-P: punaś.

  179. Source: NBT 67,5f.: bhūtasya bhāvanā punaḥ punaś cetasi viniveśanam. bhāvanāyāḥ prakarṣo bhāvyamānārthābhāsasya jñānasya sphuṭābhatvārambhaḥ. prakarṣasya paryanto yadā sphuṭābhatvam īṣad asampūrṇaṃ bhavati…tasmāt paryantād yajjātaṃ bhāvyamānasyārthasya…: TR-P p. 150.

  180. Sh: yathā viplavam.

  181. Sh: adarsanān.

  182. Source: PVin I v.30.

  183. nimbarase. Ms: bimbarase; Sh: visvarase.

  184. nimbarase 'pi. Sh: visvarase 'pi.

  185. Sh: saṃprāptiḥ for prāptiḥ.

  186. TR-P: aparāṇāṃ.

  187. Sh: °dharāv.

  188. Sh: visvarase 'pi yatnavat.

  189. Sh: visvarasāḥ for nimbarasāḥ.

  190. TR-P: kṣaṇakṣaya-.

  191. Ms: estad for etad.

  192. Source: PV III 282; Source: PVin I v.29: kāmaśokabhayonmādacaurasvapnādyupaplutāḥ…

  193. Ms| Sh: duḥkhaṃ.

  194. Sh: parāvṛttpā.

  195. pratyavamarśena. Missing in Sh.

  196. Ms: āmṛṣataḥ.

  197. Ms: nirvikalpatvam.

  198. PV|TR-P: abhibhāvyate.

  199. PV|PVin|TR-P: -pariniṣpattau for -balaniṣpattau.

  200. Source: PVin I v. 31; Source: PV III 285.

  201. bhāvyate. Missing in Sh.

  202. Sh: yattvasatyam.

  203. sphuṭasya. Sh|TR-P: sphuṭaṃ saj. PVinT: gsal ba'i.

  204. Ms| Sh: jñānarūpatayā. See TR-P; PVinT: snaṅ ba.

  205. Ms: vivṛta.

  206. Source: PVinT P137b2-4: yaṅ dag pa ste bden pa 'am yaṅ dag pa ma yin par yaṅ ruṅ ste gaṅ kho na śin tu bsgom pa de ñid bsgoms pa mthar phyin pa ni gsal ziṅ mi rtog pa'i blo'i rgyur 'gyur ro. gaṅ źig mi bden pa de la ni rnam par śes pa sṅa ma la snaṅ ba de las tha dad pa med par śes pa phyi ma'i rgyur brjod pa. bden pa gaṅ yin pa de la ni rnam par rtog pa'i rnam par śes pas bsgom par bya ba raṅ gi ṅo bo ñid kyis gsal ba'i rgyur gyur ba yin śes pa la snaṅ ba ni ma yin no.

  207. Sh: 'vijñānasya.

  208. Source: PV II 206ab1.

  209. Source: PV II 206b2cd.

  210. tan. PV: tu. Tib: de.

  211. skhalad vyāvṛttau. Sh: svā"lambā'vṛttau.

  212. Source: PV II 207.

  213. Source: PV II 206ab1.

  214. Source: J 358,15 : Bühnemann 1983, p. 186.

  215. Sh: tahi for tarhi.

  216. Sh: ajñānasya.

  217. Source: PV III 16bc.

  218. Sh: janya- for janma-.

  219. Ms: tadantavartinī.

  220. Cf. DhPr 68,8: Pemwieser p.155: yac ca nibandhanam bhāvanāyāḥ karuṇā bodhisattvānām, tad anyeṣāṃ saṃsārodvegaḥ. The underlined part corresponds to the text of TR.

  221. Sh: spaṣṭa'tattāyogyaṃ; TR-P: spaṣṭabhāvayogyaṃ; R: sphuṭībhāvayogyaḥ.

  222. Ms| Sh: -ākāra-.

  223. Ms| Sh: °syopāya- for °sopāya-.

  224. proofread note

    Cf. TSP 1060,22-1061,3 : Pemwieser p.179: prayogaḥ: yā sādaranairantaryadīrghakālaviśeṣaṇā bhāvanā, sā karatalāyamānagrāhyāvabhāsamānajñānaphalā, tadyathā kāmāturasya kāminībhāvanā. yathoktaviśeṣaṇatrayayuktā ca sarvākārasarvagatanairātmyabhāvanā kāruṇikasyeti svabhāvahetuḥ. Cf. R 1,20-24 : Pemwieser p.155: yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ, yathā yuvatyākāraḥ kāminaḥ puruṣasya, yathoktābhyāsasahitacetoguṇās cāmī caturāryasatyaviṣayā ākārā iti…= TBh 61,4-7. Cf. J 323,3-5: yad yad bhāvyate tat tad bhāvanāprakarṣaparyante sphuṭābhaṃ saṃbhavati, yathā kāmukasya kāminyākāraḥ, bhāvyante ca paramapuruṣārthinā kṣaṇikatve nairātmyādayo vastudharmā iti.

  225. Sh: kāpuruṣākāraḥ sarvavedī.

  226. Sh|TR-P: apakarṣitaprayukta-.

  227. Ms: asmābhi.

  228. Source: PVBh II v.375cd : Pemwieser p. 155. Cf. TR 37*,24.

  229. Ms: cchadmaḥ?; Sh|TR-P: brūmaḥ.

  230. Sh|TR-P: paraprayuktam for paramaprabhum.

  231. Sh: sarvavidam for sarvasarvavidam.

  232. Sh: svalpaviditi.

  233. Ms: ninīlāvādiḥ; Sh: ninaulāva"diḥ; TR-P: ninīṣ?āv?ādiḥ sic.

  234. Sh|TR-P: āgamaśeṣam.

  235. PV|TR-P: abhāvān nāsty. Ms: abhāvānāsty; Sh: abhāvānābhy.

  236. Source: PV II 29.

  237. Sh: samādhi.

  238. Source: PV III 107cd.

  239. Source: PVBh II v.598ab: TR-P p.156. PVBh: adhyakṣāt.

  240. Ms: pratipadyate.

  241. Sh: devābhy-.

  242. Ms| Sh: tādātmyakair. TR-P: tādātmakair.

  243. Sh: sambandhananibandhanam ity.

  244. PVBh|TR-P: kāla-. Ms| Sh: kālaṃ.

  245. Source: PVBh III v. 567.

  246. Sh: kāyaṃ kāraṇabhāvasya…

  247. PVBh|TR-P: atītānāgata-. Ms| Sh: atīnānāgataṃ.

  248. Source: PVBh III v. 549.

  249. avyākulaṃ. PVBh: adhyākṣaṇaṃ; PVBh-T: 'khrugs pa med pa.

  250. pravedanam. Ms| Sh: nivedane; TR-P: nivedanam. Cf. PVBh-T: rtogs pa.

  251. Source: PVBh III v. 551ab.

  252. Between line 9 and 10, Ms30a4-6 and Sh62,18-24 insert PVBh III v. 567cd and 549 = TR 41*,6-8.

  253. Source: PVBh III v. 552.

  254. Ms| Sh: anusmṛter. TR-P: anusṛter. PVBh-Trjes 'braṅs pas.

  255. Source: PVBh III v. 553.

  256. Sh: tat praṇetus; TR-P: tatpraṇetus.

  257. Sh: tadviṣayakajñāna-.

  258. Cf. AKBh 30,5-6: sabhāgaṃ savijñānakam yadā bhavati tadā paśyati anyadā neti.

  259. Source: AK I v. 42. Cf. DhPr 56,21-22; NBTT 26,9-10; DhT 25*,2-3.

  260. Cf. DhPr 56,24: mānasapratyakṣābhyupagame 'pi yo doṣo 'ndhavadhirādyabhāvalakṣaṇaḥ so 'pi… Cf. NBTT 27,1-2: andhavadhirādyabhāvacodyaṃ kṛtam. Cf. DhT 25*,5: doṣo 'ndhavadhirādyabhāvaprasaṅgalakṣaṇaḥ.

  261. Cf. DhPr 56,25-26: svātmani kriyāvirodhena svasaṃvedanaṃ nābhyupagatam Cf. NBTT 27,4: na svasaṃvedanaṃ siddham, svātmani kāritvavirodhāt. Cf. DhT 25*,7: svasaṃvedanaṃ ca nābhyupagatam, svātmani kriyāvirodhāt.