28 tad anyad iti. Sh44 kāpilānām api śrotrādivṛttiḥ pratyakṣam. śrotra567
tvakcakṣurjihvāghrāṇānāṃ568 manasādhiṣṭhitā569 vṛttiḥ 21b śabdasparśa
rūparasagandheṣu yathākramaṃ grahaṇe vartamānā pratyakṣaṃ
pramāṇam
. mīmāṃsāyāṃ satsamprayoge puruṣasyendriyāṇāṃ buddhi
janma tat pratyakṣam
.570 sarvam etad dravyaguṇātmādi571nirā
karaṇād572
ayathārtham.


iti tarkarahasye svaparapratyakṣalakṣaṇanyāyanirṇayo dvitīyaḥ.573

29

tarkarahasye svaparapratyakṣaprabhedanyāyanirṇayas tṛtīyaḥ

Sh45 tac caturvidham. indriyajñānam, tad uktam anantaram.574575


svaviṣayānantaraviṣayasahakāriṇe576
ndriyajñānena samanantarapra
tyayena janitaṃ manovijñānam.577

idam ityādi yaj578 jñānam abhyāsāt purataḥ sthite|

sākṣātkaraṇatas tat tu579 pratyakṣaṃ mānasaṃ matam||580

sva ā
tmīyo viṣaya indriyajñānasya581, tasyānantaro nirantaro viṣayo manasa582
eva. anena punaḥpunarāvartanaṃ583 viṣayasyābhyāsa uktaḥ. tatsahakā
riṇendriyajñānena sama
nantarapratyayeneti purataḥ sthitatvam uktaṃ
viṣayasya. niyatārthasamanantarapratyayajanitatvena sākṣātkaraṇam
abhilakṣitam.


tato yad ucyate 'bhyāsāt parito
nirastavibhramātaṅkam anaṅkitam
āśaṅkākāluṣyeṇārthāvinābhāvitvam adhyakṣasya tad mānasapratyakṣasya
phalam. anyad api paratvādi584 yad unmiṣati tad api mānasasya gamyam.



savyāpāre 'pi cakṣuṣi585 samutpadyamānam api nendriyapratya
kṣāntarbhūtam, svasaṃvedanavat. svasaṃvedanavad evābhyāsānvaya586
vyatirekānukāri niyataśabdākārasaṃsṛṣṭarūpākā22a ram587 api cakṣur
vijñānaṃ pratyakṣāntaram eva. indriyajñānād utpadyata ity andhava
dhirādyabhāvaprasaṅgāsaṅgatiḥ.588 svaviṣayānantara589viṣayasahakāritvenā
pūrvārthagrahaṇam. parasparopakāritve
na ca sahakāritvam.


yo hi jñānapratibhāsam ātmano590 'nvayavyatirekāv anukārayati591 sa
pratyakṣa iti nyāyād jñānākārahetur artho grāhyaḥ.592

Sh46 yasmin sthite yad utpannaṃ sthita eva vina
śyati|

tasmāt tad anyad evāstu bhedalakṣaṇasambhavāt||

vadanapratibimbaṃ hi vadane sati sambhavāt593|

paścād vadanato bhinnaṃ pratibhāsas tathāstu naḥ594||

bhinnadeśatvato
bhinnaṃ pratibimbaṃ bhaved yadi|

pramāṇapratipannaś ca sa bhedo mukhabimbayoḥ||

pratibhāsasya bhedasya nārthāt sādhanam īkṣyate|

tenaikatārthataḥ siddhā nīlādi
pratibhāsayoḥ||

yathaiva cakṣurādibhya idānīṃ pratibhāsabhūḥ|

  1. Source: VS 3,1,13. Parallel: PSV Cf. Hattori 1968 p.42; 135.

  2. Sh: śrotraṃtvak-.

  3. Ms: manusādhiṣṭhitā; Sh: arthasādhiṣṭhitā.

  4. Source: ṢT. Parallel: PSV Cf. Hattori 1968 p.52; 148.

  5. -guṇātmādi-. Sh: -guṇādi-.

  6. Source: Mīmāṃsāsūtra 1,1,4. Parallel: PSV Cf. Hattori 1968 p.63; 161.

  7. Ms21b2 reads 13713 after the chapter title. But the exact meaning is unclear to the editor.

  8. Source: NB I s.7.

  9. Source: NB I s.8.

  10. PVin: -ntarakṣaṇasahakāriṇe-.

  11. Source: NB I s.9 TR: tan is missing. NB-T, and PVin also miss tan.. Source: PVin I 60,1-4.

  12. Ms: ya for yaj.

  13. tat tu. Ms: bhāṣye; Sh: bhāvye. Corrected. PVBh reads yaj…taj gaṅ…de la ni.

  14. Source: PVBh III v. 443 p.305, 4.

  15. Ms| Sh: manasaḥ for indriyajñānasya. Corrected.

  16. Source: NBT 58,1.

  17. Cf.NBT 142,10-11: tasyābhyāsaḥ punaḥpunarāvartanam.

  18. Sh: ṣaratvādi.

  19. Sh: cakṣuṇi.

  20. Sh: svasaṃvedanavadena abhyāsā-.

  21. Ms: -śabdokāra-; Sh: -satvā"kāra-.

  22. Cf. PV III 239; 243.

  23. Ms| Sh: svaviṣayāntara-.

  24. Sh: °bhāsā"tmano.

  25. Ms| Sh: °rekānukārayati.

  26. Source: PVin I 32,2-4: gaṅ źig śes pa'i snaṅ ba bdag ñid kyi rjes su 'gro ba daṅ ldog pa'i rjes su mthun par byed pa de ni mṅon sum ste.

  27. Ms| Sh: sambhavat. Cf. PVBh-T: phyis 'byuṅ ba'i.

  28. Sh: tathā' 'tmanaḥ.