744 तत्र रूपमविज्ञातम्, किमयमेव वर्णोऽथान्यो विशेष एव वर्णक्रम उत नेति स्वतः
परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयो द्रष्टव्यः । ततश्च तमोभूते—निश्चयाभावे
नानालोकभूतत्वात् । (पापं) पूर्वपापाभ्यासवासना, तन्निष्यन्दः । तथैवेति ।
पारसीकवत् ॥ २८०७ ॥ २८०८ ॥


यदुक्तमादौ—अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्र
यणीयेति, तत्राह—धर्मं प्रतीत्यादि ।


धर्मं प्रति न सिद्धाऽतश्चोदनानां प्रमाणता ।

स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ २८०९ ॥

धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ २८०९ ॥


यद्येवं कस्तर्हि धर्मादिव्यवस्थाश्रय इत्याह—ज्ञानेत्यादि ।


ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः ।

श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम् ॥ २८१० ॥

इति श्रुतिपरीक्षा

अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तो ध्वस्तोऽन्तस्तमोरा
शिर्येन स तथोक्तः । विविक्तानामिति । अनवद्यानाम्—सुधीनाम्, (शुद्धानाम् ?)
पशुवधकाममिथ्याचारादिकलङ्कानङ्कितानामित्यर्थः । उपदेशकृदिष्यतामिति । एवं
हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भावः । अन्यथा हि तस्मिन्नविज्ञातार्थे
तदपार्थकमेव स्यात् । अनेनैतदुक्तं भवति-योऽयं स्वतःप्रामाण्याभ्युपगमो भवतां, स
न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः, अन्यथा तत्र प्रामाण्या
सिद्धिरिति प्रतिपादितत्वात् । ततश्च तदुक्तमेव परं वचनं धर्मादिसमाश्रयोऽस्तु,
किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया । यच्चोक्तम्—योगिप्रत्यक्षसमाधिगम्योऽपि
धर्मादिर्न भवतीति, तदपि शे(दो ?)षवत्, अनुमा(ने)न योगिनः पश्चात्साधयिष्यमा
णत्वादिति भावः ॥ २८१० ॥


इति श्रुतिपरीक्षा

स्वतःप्रामाण्यपरीक्षा ।

एवमित्यादिना—भूयः स्वतन्त्रश्रुतिनिःसङ्गत्वमेव प्रकारान्तरेण समर्थयते ।


एवं च पौरुषेयत्वे वेदानामुपपादिते ।

स्वतःप्रामाण्यमप्येषां प्रतिक्षिप्तमयत्नतः ॥ २८११ ॥