814 वेशं सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद्गुणेष्वपि समा
नम् । नहि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्या
पारः प्रतीतः संभवति । अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत
इति दोषनिवृत्त्या व्यवहृतत्वात्साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्यु
च्यते, तदेतद्दोषेष्वपि समानम् । तथाहि—दोषसन्निधानेऽपि गुणनिवृत्तौ सत्याम
प्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात् ।
ततश्चाप्रामाण्यमपि स्वतः प्रसज्येत, अविशेषात् । नहि दोषा गुणान्निराकृत्य साक्षा
दप्रामाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । तस्मात्तद्भावाभावानुविधानव्यतिरेकेण
नान्यः कार्यकारणभावः सम्भवतीति दोषवद्गुणानामपि कारणत्वं समानम् । यच्चो
क्तम्—इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकमिति, तदप्ययुक्तम् ।
अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात् । बोधरूपतावत् । यथा बोधरूपता
ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र
ज्ञाने भवति तथाऽर्थाविसंवादित्वमपि स्यात् । स्यादेतत्—दोषैरप्रामाण्यस्योत्पादे
सामान्यमविकलकारणमपि नोपजायते, प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयो
गात्, बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति, यद्येवं न तर्हीन्द्रिय(स्व)रू
पमेवान्यनिरपेक्षं कारणं सिद्ध्यति, सत्यपि तस्मिन्नविकले प्रामाण्याख्यकार्यानु
त्पत्तेः । नह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम् । नापि यद्यस्मिन्सत्यपि न
भवति तत्तन्मात्रकारणं युक्तमतिप्रसङ्गात् । किंचेदं तावच्च भवान्वक्तुमर्हति—यद्य
विकलकारणं प्रामाण्यं किमिति दोषसन्निधानेऽपि नोत्पद्यत इति । स्वविरूद्धकार
णस्य दोषस्य सन्निहितत्वादिति चेत् । अप्रामाण्येऽपि तुल्यम् । तस्यापि तदानीं
स्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्माभूत् । किंच—यदि नाम विरुद्ध
कारणाद्दोषाद्बिभ्युतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात्, स्वकारणं त्वप्रतिहतसामर्थ्यं
सत्तदानीं किमिति तदुपेक्षेत । एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्या
द्यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत् । दोषैरुपहतशक्तित्वादिन्द्रियं प्रा
माण्यं न जनयेत्, विज्ञानमपि नैव जनयेदसामर्थ्यात् । अन्यथा विज्ञानहेतुमात्र
जन्यं प्रामाण्यं न सिद्ध्येत्, तदुत्पत्तावप्यनुत्पत्तेः । यो हे यदुत्पत्तावपि नियमेन
नोत्पद्यते नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः । शाल्य
ङ्कुरः । नोत्पद्यते च विज्ञानोत्पत्तावपि प्रामाण्यं नियमेनेति व्यापकानुपलम्भः ।