583

तत्त्वसंग्रहस्य द्वितीयो भागः ।

श्रुतिपरीक्षा ।

स्वतन्त्रश्रुतिनिःसङ्ग इत्येतत्समर्थनार्थमाह—अन्य इत्यादि ।


अन्ये पुनरिहाज्ञानमलीमसधियो जगुः ।

चित्तमात्रतया नायं युज्यते श्रुतिबाधनात् ॥ २०८५ ॥

अन्य इति । जैमिनीयाः । त एवमाहुः—चोदनैव धर्माधर्मादिव्यवस्थानिबन्ध
नमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्यवस्थिता । अवश्यं सैव धर्मा
र्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया नान्यत्पुरुषप्रणीतवचनादिकम् ।
तथाहि—पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नालमतीन्द्रियमर्थमवि
परीतमवगमयितुम् । अतस्तद्वचनसमधिगम्यो न धर्मादिः । नाप्यर्वाग्दर्शिनः प्रत्यक्ष
समधिगम्यः, तस्यातीनिद्रियत्वेनात्यन्तपरोक्षत्वात् । तथाहि—इष्टानिष्टार्थसाधनयो
ग्यतालक्षणौ धर्माधर्मौ । यथोक्तं शाबरे भाष्ये— य एव श्रेयस्करः स एव धर्मश
ब्देनोच्यते । कथमवगम्यते ? । यो यागमनुतिष्ठति तं जना धार्मिक इति समाच
क्षते । यश्च यस्य कर्त्ता स तेनाख्यायते, यथा पाचको लावक इति । तेन यः
पुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यत
इति । तदनेन द्रव्यादीना
मिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भवति । तथाहि—यागशब्देन द्रव्यगु
णकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते । तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता ।
यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतो, नच श्रेयःसाधनत्वेन, ताद्रूप्येण च
तेषां धर्मत्वमिष्यते न स्वरूपमात्रेण । यथोक्तम्— श्रेयो हि पुरुषप्रीतिः सा द्रव्य
गुणकर्मभिः । चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥ एषामैन्द्रियकत्वेऽपि न
ताद्रूप्येण धर्मता । श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते ॥ ताद्रूप्येण च धर्मत्वं
तस्मान्नेन्द्रियगोचरः ॥
इति । ताद्रूप्येण चेति । श्रेयःसाधनरूपेण । तस्माद्योग्यता
धर्म इति स्थितम् । धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति स्पष्ट
मवसीयते । नच योग्यतामर्वाग्दर्शनः प्रत्यक्षीकर्तुमीशः । तस्याः सदैव कार्यानुमेय
त्वात् । यदाह—शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना इति । अन्यथा ह्यर्वा
ग्दर्शनत्वमेव हीयते । नापि योगिप्रत्यक्षमतीन्द्रियविषयं प्रत्यक्षत्वादितरप्रत्यक्षवत् ।
नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्, प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात् ।
धर्मस्य चातथाभतत्वात् । नाप्युपमानं समर्थं धर्मप्रत्यायने, तथा ह्युपमानं सादृश्य