585 त्वप्रसङ्गश्च मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिकता । प्रयोगः
—यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा(प)यस्यविद्यमानकारणो धूमः ।
नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः ॥ २०८६ ॥


नाप्यसिद्धतेति प्रतिपादयन्नाह दोषाः सन्तीत्यादि ।


दोषाः सन्ति न सन्तीति पुंवाच्येषु हि शङ्क्यते ।

श्रुतौ कर्तुरभावान्नु दोषाशङ्कैव नास्ति नः ॥ २०८७ ॥

दोषा हि पुरुषाश्रितास्तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः, संभवे वाऽना
श्रितत्वप्रसङ्गात् । एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः
कर्त्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । ये नष्टाः (एतेन नष्टा ?) संदिग्धा
सिद्धतापि ॥ २०८७ ॥


स्यादेतत्—दोषाश्रयस्य कर्तुरभावोऽपि कथं सिद्ध इत्यतस्तदभावस्तद्ग्राहकप्र
माणपञ्चकनिवृत्त्या प्रतिपादयति—कर्त्ता तावदित्यादि ।


कर्त्ता तावददृष्टः स कदाऽऽप्यासीदितीष्यते ।

अदृष्टपूर्वसम्बन्धः संप्रत्यज्ञानहेतुकः ॥ २०८८ ॥

अनुमानविहीनोऽपि सोऽस्तीति परिकल्प्यते ।

आगमोऽपि न तत्सिद्ध्यै इतरोऽकृतकृतकाकृतकोऽस्ति न ॥ २०८९ ॥

स्वयमेवाप्रमाणत्वात्कृतकोऽस्य न बोधकः ।

मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥ २०९० ॥

असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत् ।

अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥ २०९१ ॥

वेदकारसदृक्कश्चिद्यदि दृश्येत सम्प्रति ।

ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ २०९२ ॥

वेदकारादृते किंचिन्न सिद्ध्येत्प्रमितं यदि ।

अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ २०९३ ॥

ननु तेन विना किंचिद्वेदे यन्नोपपद्यते ।

अस्मिन्सति हि बह्वेव प्रामाण्यादि न सिद्ध्यति ॥ २०९४ ॥

स पञ्चभिरगम्यत्वादभावेनैव गम्यते ।

तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ २०९५ ॥