एतदेव विस्तरेण प्रतिपादयन्नाह—येनेत्यादि ।


येन शब्दमयं सर्वं मुख्यवृत्त्या व्यवस्थितम् ।

शब्दरूपापरित्यागे परिणामाभिधानतःनिधानतः ॥ १३२ ॥

येन—यस्मात्, भवद्भिर्मुख्यत एव शब्दस्वभावं जगदिति वर्ण्यते । कस्मादि
त्याह—शब्दरूपापरित्याग इति ॥ १३२ ॥