074
ज्ञानमात्रेऽपि नैवास्य शक्र(क्य ?)रूपं ततः परम् ।

भवतीति प्रसक्ताऽस्य वन्ध्यासूनुसमानता ॥ १५० ॥

एतच्च पूर्वमीश्वरपरीक्षायां प्रसाधितम् । ततः परमिति । त्यागादाननिबन्धना
न्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति त्यागादाननि
बन्धनान्नीलादेः परमन्यदित्यर्थः । यदि वा—तत इति निगमनम् । परमिति तात्वि
कम् । वन्ध्यासूनुसमानतेति । न हि वन्ध्यासूनोरवस्तुत्वव्यवस्थायामर्थक्रियासाम
र्थ्यविरहव्यतिरेकेणान्यन्निबन्धनमस्ति ॥ १४९ ॥ १५० ॥