078 किमर्थं च व्यापारमीदृशमारभत इत्यादि सर्वो विकल्प ईश्वरेऽपि साधारणः । तेन—
यदाह प्रशस्तमतिः परानुग्रहार्थमीश्वरः प्रवर्त्तते । यथा कृतार्थः कश्चिन्मुनिरात्म
हिताहितप्राप्तिपरिहारार्थासंभवेऽपि परहितार्थमुपदेशं करोति । तथेश्वरोप्यात्मीयामै
श्वर्यविभूतिं विख्याप्य प्राणिनोऽनुग्रहीष्यन्प्रवर्त्तत इति । अथ वा शक्तिस्वाभाव्यात्,
यथा कालस्य, वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तिः स्वभावतः ।
तथेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रल
यहेतुकत्व
मिति । तदप्यनेनैव प्रतिविहितम् । तथा हि—परानुग्रहार्थं प्रवर्त्तत इत्य
त्रेदमेव प्रतिविधानम् । अनुग्रहः परंपरः कुर्यादेकान्तसुखितं जगदित्यादि । शक्तिस्वाभा
व्यादित्यत्रापीदमेव दूषणम् । सर्गस्थित्युपसंहारान्युगपद्व्यक्तशक्तिकः । युगपज्जगतः
कुर्यान्नो चेत्सोऽव्यक्तशक्तिकः ॥ न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते । व्यक्तश
क्तिरतोऽन्यश्चेद्भावो ह्येकः कभं भवेत् ॥ इति । कालस्यापि वसन्ताद्यभिव्यक्तौ पर्या
येण प्रवृत्तावयमेव दोषः । शीतोष्णान्वयभेदभाजस्तु भावा एव हि प्रतिक्षणविना
शिनः काल इत्येतत्पश्चात्प्रतिपादयिष्यते ॥ १६२ ॥ १६३ ॥


अथ स्वभावतो वृत्तिरित्यादिनोद्योतकरमतमाशङ्कते ।


अथ स्वभावतो वृत्तिः सर्गादावस्य वर्ण्यते ।

पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि ॥ १६४ ॥

यद्येवमखिला भावा भवेयु्र्युगपत्ततः ।

तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः ॥ १६५ ॥

स ह्याह—नहि भगवतः क्रीडार्था प्रवृत्तिः । अपि तु यथा पृथिव्यादीनां महा
भूतानां स्वभाव एव स तादृशो यत्स्वकार्येषु प्रवृत्तिः, तथेश्वरस्यापीति । तदेतदयुक्तम् ।
एवं हि सर्वभावानां तद्व्यापारमात्रभाविनां समर्थाविकलकारणसन्निधानाद्युगपदेवो
त्पादः स्यात् । न चापि बुद्धिमत्त्वं विशेषकं युक्तमिति पूर्वमेवास्माभिः प्रतिपादि
तम् ॥ १६४ ॥ १६५ ॥


यद्येवं पावकादिकार्याणामपि किं न यौगपद्यं भवतीत्याह—स्वहेतुबलसंभूता इत्यादि ।


स्वहेतुबलसंभूता नियता एव शक्तयः ।

असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु ॥ १६६ ॥