यच्चोक्तं नैव प्रवर्त्तेत प्रेक्षावानिति, तत्राह—अहीनसत्त्वेत्यादि ।


अहीनसत्त्वदृष्टीनां क्षणभेदविकल्पना ।

सन्तानैक्याभिमानेन न कथञ्चित्प्रवर्त्तते ॥ ५४१ ॥

अभिसंबुद्धतत्त्वास्तु प्रतिक्षणविनाशिनाम् ।

हेतूनां नियमं बुद्ध्वा प्रारभन्ते शुभाः क्रियाः ॥ ५४२ ॥

ये तावदप्रहीणसहजेतरसत्कायदर्शनादयस्तेषामयं क्षणभेदविकल्पो नास्त्येव ।
तथाहि—ते सन्ततिमेकत्वेनाध्यवसाय सुखिता वयं भविष्याम इत्याहितपरितोषाः
कर्मसु प्रवर्त्तन्ते । येऽपि पृथग्जनकल्याणा एवं युक्त्यागमाभ्यां यथावत्क्षणिकानात्मक्षणिकात्म
योरवबोधादभिसंबुद्धतत्त्वास्तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते । करुणादिपू
र्वकेभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्प
रया समुत्पद्यन्ते । न तु हिसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादि
क्रियासु प्रवर्त्तन्ते । यथोक्तं— यावच्चात्मनि न प्रेम्णो हानिः सपरितस्यति (संपरि
सेत्स्यति
सपदि
नश्यति
?) तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थं यत्नो
ऽसत्यपि भोक्तरी
ति । कार्यकारणभावस्तदधिगन्तृ च प्रमाणं यथा सिध्यति तथा
प्रतिपादितमेव ॥ ५४१ ॥ ५४२ ॥


184

यच्चोक्तं क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटेति । तत्राह—केषाञ्चिदेवेत्यादि ।