210
सौगतापरनिर्दिष्टमनःसंसिद्ध्यसिद्धये ।

साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम् ॥ ६३३ ॥

इति द्रव्यपदार्थपरीक्षा ।

एतदेवं मन्ये सौगततीर्थिकयोरभीष्टस्य मनसः सिद्ध्यसिद्ध्यर्थमिदं युगपत् ज्ञा
नानुत्पत्तिर्मनसो लिङ्ग
मिति सूत्रम् । एकस्मिन्पक्षेऽकारप्रश्लेषादिति समुदायार्थः ।
अवयवार्थस्तूच्यते । सौगताश्चापरे च तीर्थिकास्तैर्निर्दिष्टे च ते मनसी चेति विग्रहः ।
तयोर्यथाक्रमं संसिद्ध्यसिद्धी संसिद्धिसहिता वाऽसिद्धिः, तदर्थं तन्निमित्तम् । कथं
पुनरेकं सूत्रं विरुद्धमर्थद्वयं गमयतीत्याह—साकारमित्यादि । सहाकारेण वर्त्तत इति ।
परकीयमनोऽसिद्ध्यर्थमलिङ्गमिति प्रश्लिष्टाकारो निर्देशः । सौगतमनस्सिद्धयेऽन्यथा
भवति—अनकारमित्यर्थः । साकारत्वानकारत्वे कथमेकस्य सिद्ध्यत इत्याह—
वृत्त
मिति । आवृत्तिस्तत्र न्याय्येति यावत् ॥ ६३३ ॥


इति द्रव्यपदार्थपरीक्षा ।

गुणपदार्थपरीक्षा ।

गुणादीनां निषेधमाह—द्रव्याणामित्यादि ।


द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः ।

गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः ॥ ६३४ ॥

गुणकर्मादयो विशेषपर्यन्ता द्रव्याणां प्रतिषेधादेवापास्ताः, तदाश्रितत्वादेषाम् ।
आश्रयाभावे चाश्रितानां परतन्त्रतयाऽवस्थानुपपत्तेः । तथा मता इति । तथा सा
क्षात्पारम्पर्येण वा द्रव्याश्रितत्वेनेष्टाः । तथाहि—गुणकर्मणी साक्षादेव द्रव्याश्रित
त्वेनाभीष्टे । तथा च सूत्रम् । द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्ष
णम् । एकद्रव्यमिति । एकद्रव्याश्रितमित्यर्थः । गुणास्तु केचिदनेकद्रव्यवर्त्तिनो भ
वन्ति, यथा—संयोगविभागादयः । सामान्यविशेषाश्च केचिद्द्रव्यवृत्तय एव, यथा
—पृथिवीत्वादयः । गुणत्वकर्मत्वादयश्च द्रव्यसंबद्धगुणकर्मपदार्थवृत्तयः, महासा
मान्यं तु सत्ताख्यं द्रव्यादिपदार्थत्रयवृत्ति । तस्माद्द्रव्ये प्रतिषिद्धे सत्ययत्नेनैव गु
णादयोऽपि निषिद्धा भवन्तीति । परिशिष्टपदार्थपरीक्षाफलं द्रव्यपरीक्षायामेव समा
प्तमिति दर्शितं भवति ॥ ६३४ ॥


समवायप्रतिषेधस्तर्हि पृथगारब्धव्य इति चेदाह—क्व कस्येत्यादि ।