कर्मपदार्थपरीक्षा ।

कर्मपदार्थदूषणार्थमाह—क्षणेत्यादि ।


क्षणक्षयिषु भावेषु कर्मोत्क्षेपाद्यसम्भवि ।

जातदेशे च्युतेरेव तदन्यप्राप्त्यसम्भवात् ॥ ६९२ ॥

उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणीति सूत्रम् । तत्रोत्क्षेपण
मूर्ध्वाधःप्रदेशाभ्यां संयोगविभागकारणं यत्कर्मोत्पद्यते । यथा—शरीरावयवे तत्सं
बद्धे वा मूर्त्तिमति द्रव्ये लोष्टादावूर्ध्वदिग्भागोपाधिभिराकाशप्रदेशाद्यैः संयोगकारण
मधोदिग्भागावच्छिन्नैश्च विभागकारणं प्रयत्नादिवशाद्यत्कर्मोपजायते तदुत्क्षेपणमु
च्यते । एतद्विपरीतं संयोगविभागकारणं कर्मावक्षेपणं । ऋजुद्रव्यस्य कुटिलत्वहेतु
राकुञ्चनम्, यथोक्तम्—ऋजुनो बाह्वादिद्रव्यस्य येऽग्रावयवा अङ्गुल्यादयस्तेषां स्व
संयोगिभिराकाशाद्यैर्विभागे सति मूलप्रदेशैश्चांशादिभिः संयोगे सति येन कर्मणा
ऽवयवी बाह्वादिलक्षणः कुटिलः समुत्पद्यते तदाकुञ्चनमिति । एतद्विपर्ययेण तु सं
योगविभागोत्पत्तौ येन कर्मणाऽवयवी ऋजुः संपद्यते तत्प्रसारणम् । यदनियतदि
क्प्रदेशैर्घटादिभिः संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं चतुःप्रकारं कर्म
नियतदिग्देशैराकाशैराशादिभिः संयोगविभागकारणम् । गमनं तु—अनियतदिग्भिः
सर्वतोदिक्कैः प्रदेशैः संयोगविभागौ करोति । अत एव पञ्चैव कर्माणि संभवन्ति ।
भ्रमणस्यन्दनरेचनादीनां गमन एवान्तर्भावात् । एतच्च पंचविधमपि कर्म मूर्त्तिमद्द्र
व्यवृत्तिसंयोगविभागकार्योन्नीतसत्त्वतया सिद्धम् । सर्वस्यैव संयोगविभागविशेषः
232 साधारणं कार्यमतः कार्यतः सिद्धिरस्य । तथा प्रत्यक्षतोऽपि । यथोक्तम्—"सङ्ख्या
परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषा
णी"ति । तदेषा सङ्खेपात्परप्रक्रियोक्ता । तदत्र संयोगविभागयोः पूर्वं निषिद्धत्वा
त्कार्यमसिद्धम् । अथ नैरन्तर्येणोत्पादादिमात्रलक्षणौ संयोगविभागौ तत्कार्यतया
हेतुत्वेनोच्यते, एवमप्यनैकान्तिकता हेतोः । तथाविधेन कर्मणा तयोः क्वचिदप्यन्व
यासिद्धेः । साध्यविपर्ययेण च हेतोर्व्याप्तेर्विरुद्धताऽपि । कारणमात्रास्तित्वे च साध्ये
सिद्धसाध्यता, वाय्वादीनां तथाविधसंयोगविभागकारणत्वेनाभीष्टत्वात् । विशेषे च
साध्ये प्रतिज्ञाया अप्यनुमानबाधा । तथाहि—क्रियासमावेशो भवन्पदार्थस्य क्षणि
कस्य वा(ऽक्षणिकस्य वा) । न तावत्क्षणिकस्य, तस्य जन्मदेश एव च्युतेः—ना
शाद्देशान्तरप्राप्तसंभवात् । प्रयोगः—यो यत्र देशे च्यवते न स तदुत्तरकालं तद
न्यदेशमाप्नोति, यथा प्रदीपादिः । जन्मदेश एव च्यवन्ते च सर्वे भावा विवक्षिता
इति व्यापकविरुद्धोपलब्धिः ॥ ६९२ ॥