169 smayakaraṇe doṣam āha --- smayād ayam iti/ smayāt susthitaṃmanyo nānityatāṃ bhāvayiṣyati, na tasyāṃ praṇidhāsyatīty arthaḥ/ sugamam anyat //3.51//

kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //3.52//

uktā kvacit kvacit saṃyamāt sarvajñatā, sā ca na niḥśeṣajñatā/ api tu prakāramātravivakṣayā, yathā sarvair vyañjanair bhuktam iti/ atra hi yāvanto vyañjanaprakārās tair bhuktam iti gamyate na tu niḥśeṣair iti/ asti ca niḥśeṣavacanaḥ sarvaśabdo yathopanītam annaṃ sarvam aśitaṃ prāśakeneti/ tatra hi niḥśeṣam iti gamyate/ tad iha niḥśeṣajñatālakṣaṇasya vivekajajñānasya sādhanaṃ saṃyamam āha --- kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam/ kṣaṇapadārthaṃ nidarśanapūrvakam āha --- yatheti/ loṣṭasya hi pravibhajyamānasya yasminn avayave+alpatvatāratamyaṃ vyavatiṣṭhate so 'pakarṣaparyantaḥ paramāṇur yathā tathāpakarṣaparyantaḥ kālaḥ kṣaṇaḥ, pūrvāparabhāgavikalakālakaleti yāvat/ tam eva kṣaṇaṃ prakārāntareṇa darśayati --- yāvatā veti/ paramāṇumātraṃ deśam atikrāmed ity arthaḥ/ kramapadārtham āha --- tatpravāheti/ tatpadena kṣaṇaḥ parāmṛśyate/ na cedṛśaḥ kramo vāstavaḥ kiṃ tu kālpanikas tasya samāhārarūpasyāyugapadupasthiteṣu vāstavatvena vicārāsahatvād ity āha --- kṣaṇatatkramayor iti/ ayugapadbhāvikṣaṇadharmatvāt