170 kramasya kṣaṇasamāhārasyāvāstavatvāt kṣaṇatatkramayor apy avāstavatvaṃ samāhārasya naisargikavaitaṇḍikabuddhyatiśayarahitā laukikāḥ pratikṣaṇa eva vyutthitadarśanā bhrāntā ye kālam īdṛśaṃ vāstavam abhimanyanta iti/ tat kiṃ kṣaṇo+apy avāstavo nety āha --- kṣaṇas tu vastupatito vāstava ity arthaḥ/ kramasyāvalambanam avalambaḥ so+asyāstīti krameṇāvalambyate vaikalpikenety arthaḥ/ kramasya kṣaṇāvalambanatve hetum āha --- kramaś ceti/ kramasyāvāstavatve hetum āha --- na ceti/ co hetvarthe/ yas tu vaijātyāt sahabhāvam upeyāt taṃ pratyāha --- kramaś ca na dvayor iti/ kasmād asaṃbhava ity ata āha --- pūrvasmād iti/ upasaṃharati --- tasmād iti/ tat kim idānīṃ śaśaviṣāṇāyamānā eva pūrvottarakṣaṇā nety āha --- ye tv iti/ anvitāḥ sāmyena samanvāgatā ity arthaḥ/ upasaṃharati --- teneti/ vartamānasyaivārthakriyāsu svocitāsu sāmarthyād iti //3.52//

jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //3.53//

yady apy etad vivekajaṃ jñānaṃ niḥśeṣabhāvaviṣayam ity agre vakṣyate tathāpy atisūkṣmatvāt prathamaṃ tasya viṣayaviśeṣa upakṣipyate --- jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ/ laukikānāṃ jātibhedo+anyatāyā jñāpakahetuḥ/ tulyā jātir gotvaṃ tulyaś ca deśaḥ