172 anyadeśakṣaṇānubhavas tu tayor anyatve hetur iti/ anenaiva nidarśanena laukikaparīkṣakasaṃvādādinā paramāṇor apīdṛśasya bhedo yogīśvarabuddhigamyaḥ śraddheya ity āha --- eteneti/ apare tu varṇayanti/ varṇanam udāharati --- ya iti/ vaiśeṣikā hi nityadravyavṛttayo+antyā viśeṣā ity āhuḥ/ tathā hi --- yogino muktāṃs tulyajātideśakālān vyavadhirahitān parasparato bhedena pratyekaṃ tattvena ca pratipadyante/ tasmād asti kaścid antyo viśeṣa iti/ tathā ca sa eva nityānāṃ paramāṇvādīnāṃ dravyāṇāṃ bhedaka iti/ tad etad dūṣayati --- tatrāpīti/ jātideśalakṣaṇāny udāhṛtāni/ mūrtiḥ saṃsthānaṃ yathaikaṃ viśuddhāvayavasaṃsthānopapannam apasārya tasminn eva deśe+anyavyagrasya draṣṭuḥ kutsitāvayavasaṃniveśa upāvartyate tadā tasya saṃsthānabhedena bhedapratyayaḥ, śarīraṃ vā mūrtis tatsaṃbandhenātmanāṃ saṃsāriṇāṃ muktātmanāṃ vā bhūtacareṇa yādṛśatādṛśena bheda iti sarvatra bhedapratyayasyānyathāsiddher nāntyaviśeṣakalpanā/ vyavadhir bhedakāraṇam/ yathā kuśapuṣkaradvīpayor deśasvarūpayor iti/ yato jātideśādibhedā lokabuddhigamyā ata uktaṃ --- kṣaṇabhedas tu yogibuddhigamya eveti/ evakāraḥ kṣaṇabhedam avadhārayati na yogibuddhigamyatvaṃ, tena bhūtacareṇa dehasaṃbandhena muktātmanām api bhedo yogibuddhigamya unneya iti/ yasya tūktā bhedahetavo na santi tasya pradhānasya bhedo nāstīty ācaāryo mene/ yasmād ūce "kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt" yogasūtram 2.22 iti/ tad āha --- mūrtivyavadhīti/ uktabhedahetūpalakṣaṇam etat/ jaganmūlasya pradhānasya pṛthaktvaṃ bhedo nāstīty arthaḥ //3.53//