tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ //3.12//

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ/ punaḥ samādheḥ pūrvāparībhūtāyā avasthāyāḥ samādhiniṣpattau satyāṃ śāntoditāv atītavartamānau, tulyau ca tau pratyayau ceti tulyapratyayau/ ekāgratāyāṃ tu dvayoḥ sādṛśyam/ samāhitacittasyeti samādhiniṣpattir darśitā/ tathaivaikāgram eva/ avadhim āha --- ā samādhibhreṣād bhraṃśād iti //3.12//