129 +apy anyatvaprasaṅgaḥ/ sa eva ca neṣyate tadanugamānubhavavirodhād ity ata āha --- na dharmī tryadhvā yatas tadabhinnā dharmās tryadhvānaḥ/ dharmāṇām adhvatrayayogam eva sphorayati --- te lakṣitā abhivyaktā vartamānā iti yāvat/ alakṣitā anabhivyaktā anāgatā atītā iti (atītāś ceti) yāvat/ tatra lakṣitās tāṃ tām avasthāṃ balavattvadurbalatvādikāṃ prāpnuvanto 'nyatvena pratinirdiśyante+avasthāntarato na dravyāntarataḥ/ avasthāśabdena dharmalakṣaṇāvasthā ucyante/ etad uktaṃ bhavati --- anubhava eva hi dharmiṇo dharmādīnāṃ bhedābhedau vyavasthāpayati/ na hy aikāntike+abhede dharmādīnāṃ dharmiṇo dharmirūpavad dharmāditvam/ nāpy aikāntike bhede gavāśvavad dharmāditvam/ sa cānubhavo+anaikāntikatvam avasthāpayann api dharmādiṣūpajanāpāyadharmakeṣv api dharmiṇam ekam anugamayan dharmāṃś ca parasparato vyāvartayan pratyātmam anubhūyata iti tadanusāriṇo vayaṃ na tam ativartya svecchayā dharmānubhavān vyavasthāpayitum īśmaha iti/ atraiva laukikaṃ dṛṣṭāntam āha --- yathaikā rekheti/ yathā tad eva rekhāsvarūpaṃ tattatsthānāpekṣayā śatāditvena vyapadiśyata evaṃ tad eva dharmirūpaṃ tattaddharmalakṣaṇāvasthābhedenānyatvena pratinirdiśyata ity arthaḥ/ dārṣṭāntikārthaṃ dṛṣṭāntāntaram āha --- yathā caikatve+apīti/ atrāntare paroktaṃ doṣam utthāpayati --- avastheti/ avasthāpariṇāme dharmalakṣaṇāvasthāpariṇāme kauṭasthyadoṣaprasaṅga ukto dharmidharmalakṣaṇāvasthānām/ pṛcchati --- katham iti/ uttaram --- adhvano vyāpāreṇeti/ dadhnaḥ kila yo 'nāgato+adhvā tasya vyāpāraḥ kṣīrasya vartamānatvaṃ tena vyavahitatvād dhetoḥ/ yadā dharmo dadhilakṣaṇaḥ svavyāpāraṃ dādhikādyārambhaṃ kṣīre sann api na karoti tadānāgataḥ/ yadā karoti tadā vartamānaḥ/