130 yadā kṛtvā nivṛttaḥ sann eva svavyāpārād dādhikādyārambhāt tadātīta iti/ evaṃ traikālye+api sattvād dharmadharmiṇor lakṣaṇānām avasthānāṃ ca kauṭasthyaṃ prāpnoti/ sarvadā sattā hi nityatvaṃ, caturṇām api ca sarvadā sattve+asattve vā notpādaḥ, tāvanmātraṃ ca lakṣaṇaṃ kūṭasthanityatāyāḥ/ na hi citiśakter api kūṭasthanityāyāḥ kaścid anyo viśeṣa iti bhāvaḥ/ pariharati --- nāsau doṣaḥ, kasmād guṇinityatve 'pi guṇānāṃ vimardo+anyonyābhibhāvyābhibhāvakatvaṃ tasya vaicitryāt/ etad uktaṃ bhavati --- yady api sarvadā sattvaṃ caturṇām api guṇiguṇānāṃ tathāpi guṇavimardavaicitryeṇa tadātmabhūtatadvikārāvirbhāvatirobhāvabhedena pariṇāmaśālitayā na kauṭasthyam/ citiśaktes tu na svātmabhūtavikārāvirbhāvatirobhāva iti kauṭasthyam/ yathāhuḥ ---

"nityaṃ tam āhur vidvāṃso yatsvabhāvo na naśayti" iti/

vimardavaicitryam eva vikāravaicitrye hetuṃ prakṛtau vikṛtau ca darśayati --- yathā saṃsthānaṃ pṛthivyādipariṇāmalakṣaṇam ādimad dharmamātraṃ vināśi tirobhāvi śabdādīnāṃ śabdasparśarūparasagandhatanmātrāṇāṃ svakāryam apekṣyāvināśinām atirobhāvinām/ prakṛtau darśayati --- evaṃ liṅgam iti/ tasmin vikārasaṃjñā na tv evaṃ vikāravatī citiśaktir iti bhāvaḥ/ tad evaṃ parīkṣakasiddhāṃ vikṛtiṃ prakṛtiṃ codāhṛtya vikṛtāv eva lokasiddhāyāṃ guṇavimardavaicitryaṃ dharmalakṣaṇāvasthāpariṇāmavaicitryahetum udāharati --- tatredam udāharaṇam iti/ na cāyaṃ niyamo lakṣaṇānām evāvasthāpariṇāma iti/ sarveṣām eva dharmalakṣaṇāvasthābhedānām avasthāśabdavācyatvād eka evāvasthāpariṇāmaḥ sarvasādhāraṇa ity āha --- dharmiṇo+apīti/ vyāpakaṃ pariṇāmalakṣaṇam