131 āha --- avasthitasya dravyasyeti/ dharmaśabda āśritatvena dharmalakṣaṇāvasthāvācakaḥ //3.13//

śāntoditāvyapadeśyadharmānupātī dharmī //3.14//

yasyaiṣa trividhaḥ pariṇāmas taṃ dharmiṇaṃ sūtreṇa lakṣayati --- tatra --- śāntoditāvyapadeśyadharmānupātī dharmī/ dharmo+asyāstīti dharmīti nāvijñāte dharme sa śakyo jñātum iti dharmaṃ darśayati --- yogyateti/ dharmiṇo dravyasya mṛdādeḥ śaktir eva cūrṇapiṇḍaghaṭādyutpattiśaktir eva dharmas teṣāṃ tatrāvyaktatvena bhāva iti yāvat/ nanv evam avyaktatayā santas te tataḥ prādurbhavantu/ udakāharaṇādayas tu taiḥ svakāraṇād anāsāditāḥ kutaḥ prāptā ity ata uktaṃ --- yogyatāvacchinneti/ yo+asau ghaṭādīnām utpattiśaktiḥ sodakāharaṇādiyogyatāvacchinnā, tenodakāharaṇādayo+api ghaṭādibhiḥ svakāraṇād eva prāptā iti nākasmikā iti bhāvaḥ/ athavā ke dharmiṇa ity atrottaraṃ --- yogyatāvacchinnā dharmiṇa iti/ ko dharma ity atrottaraṃ śaktir eva dharmas teṣāṃ yogyataiva dharma ity arthaḥ/ atas tadvān dharmīti siddhaṃ bhavati/ tatsadbhāve pramāṇam āha --- sa ca phalaprasavabhedānumita ekasya dharmiṇo+anyaś cānyaś ca cūrṇapiṇḍaghaṭādirūpa ity arthaḥ/ kāryabhedadarśanāc ca bhinna iti yāvat/ paridṛṣṭa upalabdhaḥ/ tatrānubhavārohiṇo vartamānasya mṛtpiṇḍasya śāntāvyapadeśyābhyāṃ mṛccūrṇamṛdghaṭābhyāṃ bhedam āha --- tatra vartamāna iti/ yadi na bhidyeta piṇḍavac cūrṇaghaṭayor api tadvad eva svavyāpāravyāptiprasaṅga iti bhāvaḥ/ avyaktasya tu piṇḍasya noktaṃ bhedasādhanaṃ saṃbhavatīty āha --- yadā tv iti/ ko+asau kena bhedasādhanena bhidyeteti/