133 tālaphalamātrāṇi bhavanti/ upasaṃharati --- evaṃ sarvaṃ jalabhūmyādi sarvarasādyātmakam/ tatra hetum āha --- jātyanucchedena jalatvabhūmitvādijāteḥ sarvatra pratyabhijñāyamānatvenānucchedāt/ nanu sarvaṃ cet sarvātmakaṃ hanta bhoḥ sarvasya sarvadā sarvatra sarvathā saṃnidhānāt samānakālaṃ bhāvānāṃ vyaktiḥ prasajyeta, na khalu saṃnihitāvikalakāraṇaṃ kāryaṃ vilambitum arhatīty ata āha --- deśakāleti/ yady api kāraṇaṃ sarvaṃ sarvātmakaṃ tathāpi yo yasya kāryasya deśo yathā kuṅkumasya kāśmīraḥ/ teṣāṃ sattve+api pāñcālādiṣu na samudācāra iti na kuṅkumasya pāñcālādiṣv abhivyaktiḥ/ evaṃ nidāghe na prāvṛṣaḥ samudācāra iti na tadā śālīnām/ evaṃ na mṛgī manuṣyaṃ prasūte na tasyāṃ manuṣyākārasamudācāra iti/ evaṃ nāpuṇyavān sukharūpaṃ bhuṅkte na tasmin puṇyanimittasya samudācāra iti/ tasmād deśakālākāranimittānām apabandhād apagamān na samānakālam ātmanāṃ bhāvānām abhivyaktir iti/ tad evaṃ dharmān vibhajya teṣu dharmiṇo+anugamaṃ darśayati --- ya eteṣv iti/ sāmānyaṃ dharmirūpaṃ viśeṣo dharmas tadātmobhayātmaka ity arthaḥ/ tad evam anugataṃ dharmiṇaṃ darśayitvā tam anicchato vaināśikasya kṣaṇikaṃ vijñānamātraṃ cittam icchato+aniṣṭaprasaṅgam uktaṃ smārayati --- yasya tv iti/ vastupratyabhijñānāc ceti/ na hi devadattena dṛṣṭaṃ yajñadattaḥ pratyabhijānāti/ tasmād yaś cānubhavitā sa eva pratyabhijñāteti //3.14//

kramānyatvaṃ pariṇāmānyatve hetuḥ //3.15//

kramānyatvaṃ pariṇāmānyatve hetuḥ/ kim ekasya dharmiṇa eka eva dharmalakṣaṇāvasthālakṣaṇaḥ pariṇāma uta bahavo dharmalakṣaṇāvasthālakṣaṇāḥ pariṇāmāḥ/ tatra kiṃ prāptam ekatvād