134 dharmiṇa eka eva pariṇāmaḥ/ na hi ekarūpāt kāraṇāt kāryabhedo bhavitum arhati tasyākasmikatvaprasaṅgād ityevaṃ prāpta ucyate --- kramānyatvāt pariṇāmānyatvam/ ekasyā mṛdaś cūrṇapiṇḍaghaṭakapālakaṇākārā pariṇatiparamparā kramavatī laukikaparīkṣakair adhyakṣaṃ samīkṣyate/ anyac cedaṃ cūrṇapiṇḍayor ānantaryam anyac ca piṇḍaghaṭayor anyac ca ghaṭakapālayor anyac ca kapālakaṇayor ekatra parasyānyatra pūrvatvāt/ so+ayaṃ kramabhedaḥ pariṇāma ekasminn avakalpamānaḥ pariṇāmabhedam āpādayati/ eko+api ca mṛddharmī kramopanipātitattatsahakārisamavadhānakrameṇa kramavatīṃ pariṇāmaparamparām udvahan nainām ākasmikayatīti bhāvaḥ/ dharmapariṇāmānyatvaval lakṣaṇapariṇāmānyatve 'vasthāpariṇāmānyatve ca samānaṃ kramānyatvaṃ hetur iti/ tad etad bhāṣyeṇāvadyotyate --- ekasya dharmiṇa iti/ kramakramavator abhedam āsthāya sa tasya krama ity uktam/ tathāvasthāpariṇāmakrama iti/ tathā hi --- kīnāśena koṣṭhāgāre prayatnasaṃrakṣitā api hi vrīhayo hāyanair atibahubhiḥ pāṇisparśamātraviśīryamāṇāvayavasaṃsthānāḥ paramāṇubhāvam anubhavanto dṛśyante/ na cāyam abhinavānām akasmād eva prādurbhavitum arhati/ tasmāt kṣaṇaparamparākrameṇa sūkṣmasūkṣmatarasūkṣmatamabṛhadbṛhattarabṛhattamādikrameṇa prāpteṣu viśiṣṭo+ayaṃ lakṣyata iti/