135 tad idaṃ kramānyatvaṃ dharmadharmibhedapakṣa evety āha --- ta eta iti/ ā vikārebhya ā cāliṅgād āpekṣiko dharmadharmibhāvo mṛdāder api tanmātrāpekṣayā dharmatvād ity āha --- dharmo 'pīti/ yadā paramārthadharmiṇy aliṅge+abhedopacāraprayogas taddvāreṇa sāmānādhikaraṇyadvāreṇa dharmy eva dharma iti yāvat/ tadaika eva pariṇāmo dharmipariṇāma evety arthaḥ/ dharmalakṣaṇāvasthānāṃ dharmisvarūpābhiniveśāt/ tad anena dharmiṇo dūrotsāritaṃ kūṭasthanityatvam ity uktaprāyam/ dharmapariṇāmaṃ pratipādayan prasaṅgena cittadharmāṇāṃ prakārabhedam āha --- cittasyeti/ paridṛṣṭāḥ pratyakṣā aparidṛṣṭāḥ parokṣās tatra pratyayātmakāḥ pramāṇādayo rāgādayaś ca/ vastumātrā ity aprakāśarūpatām āha/ syād etad aparidṛṣṭāś cen na santy evety ata āha --- anumānena prāpito vastumātreṇa sadbhāvo yeṣāṃ te tathoktāḥ/ paścānmānasādharmyād āgamo+apy anumānam/ saptāparidṛṣṭān kārikayā saṃgṛhṇāti --- nirodheti/ nirodho vṛttīnām asaṃprajñātāvasthā cittasyāgamataḥ saṃskāraśeṣabhāvo+anumānataś ca samadhigamyate/ dharmagrahaṇena puṇyāpuṇye upalakṣayati/ kvacit karmeti pāṭhas tatrāpi tajjanite puṇyāpuṇye eva gṛhyete/ te cāgamataḥ sukhaduḥkhopabhogadarśanād vānumānato gamyete/ saṃskāras tu smṛter anumīyate/ evaṃ triguṇatvāc cittasya calaṃ ca guṇavṛttam iti pratikṣaṇaṃ pariṇāmo+anumīyate/ evaṃ jīvanaṃ prāṇadhāraṇaṃ prayatnabhedo+asaṃviditaś cittasya dharmaḥ śvāsapraśvāsābhyām anumīyate/ evaṃ cetasaś ceṣṭā kriyā yathā yathā