136 tais tair indriyaiḥ śarīrapradeśair vā saṃprayujyate/ sāpi tatsaṃyogād evānumīyate/ evaṃ śaktir apy udbhūtānāṃ kāryāṇāṃ sūkṣmāvasthā cetaso dharmasthūlakāryānubhavād evānumīyata iti //3.15//

pariṇāmatrayasaṃyamād atītānāgatajñānam //3.16//

ataḥ param ā pādaparisamāpteḥ saṃyamaviṣayas tadvaśīkārasūcanī vibhūtiś ca vaktavyā/ tatroktaprakāraṃ pariṇāmatrayam eva tāvat prathamam upāttasakalayogāṅgasya yoginaḥ saṃyamaviṣayatayopakṣipati --- pariṇāmatrayasaṃyamād atītānāgatajñānam/ nanu yatra saṃyamas tatraiva sākṣātkaraṇaṃ tat kathaṃ pariṇāmatrayasaṃyamo+atītānāgataṃ sākṣātkārayed ity ata āha --- tena pariṇāmatrayaṃ sākṣātkriyamāṇaṃ teṣu pariṇāmeṣv anugate ye atītānāgate tadviṣayaṃ jñānaṃ saṃpādayati/ pariṇāmatrayasākṣātkaraṇam eva tadantarbhūtātītānāgatasākṣātkaraṇātmakam iti na viṣayabhedaḥ saṃyamasākṣātkārayor ity arthaḥ //3.16//

śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //3.17//

ayam aparaḥ saṃyamasya viṣaya upakṣipyate --- śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam/ atra vācakaṃ śabdam ācikhyāsuḥ prathamaṃ tāvad vāgvyāpāraviṣayam āha --- tatra vāg vāgindriyaṃ varṇavyañjakam aṣṭasthānam/ yathāha ---

"aṣṭau sthānāni varṇānām uraḥ kaṇṭhaḥ śiras tathā/ jihvāmūlaṃ ca dantāś ca nāsikauṣṭhau ca tālu ca" pāṇinīyaśikṣā 13 iti//

sā vāg varṇeṣv eva yathālokapratītisiddheṣv arthavatī na ca vācaka ity arthaḥ/ śrotravyāpāraviṣayaṃ nirūpayati --- śrotraṃ punar dhvaner udānasya vāgindriyābhighātino yaḥ pariṇatibhedo