144 saparikareṣu saṃyamaḥ saṃskārāṇāṃ dvayeṣāṃ sākṣātkriyāyai samarthaḥ/ astu tatra saṃyamāt tatsākṣātkāraḥ pūrvajātisākṣātkāras tu kuta ity ata āha --- na ca deśeti/ nimittaṃ pūrvaśarīram indriyādi ca/ sānubandhasaṃskārasākṣātkāra eva nāntarīyakatayā jātyādisākṣātkāram ākṣipatīty arthaḥ/ svasaṃskārasaṃyamaṃ parakīyeṣv atidiśati --- paratrāpy evam iti/ atra śraddhotpāde hetum anubhavata āvaṭyasya jaigīṣavyeṇa saṃvādam upanyasyati --- atredam ākhyānaṃ śrūyata iti/ mahākalpo mahāsargaḥ/ tanudhara iti nirmāṇakāyasaṃpad uktā/ bhavyaḥ śobhano vigalitarajastamomala ity arthaḥ/ pradhānavaśitvam aiśvaryaṃ tena hi pradhānaṃ vikṣobhya yasmai yādṛśīṃ kāyendriyasaṃpadaṃ ditsati tasmai tādṛśīṃ datte/ svakīyāni ca kāyendriyasahasrāṇi nirmāyāntarikṣe divi bhuvi ca yathecchaṃ viharatīti/ saṃtoṣo hi tṛṣṇākṣayo buddhisattvasya praśāntatā dharmaḥ //3.18//