145

pratyayasya paracittajñānam //3.19//

pratyayasya paracittajñānam/ parapratyayasya cittamātrasya sākṣātkaraṇād iti //3.19//

na ca tat sālambanaṃ tasyāviṣayībhūtatvāt //3.20//

yathā saṃskārasākṣātkāras tadanubandhapūrvajanmasākṣātkāram ākṣipaty evaṃ paracittasākṣātkāro+api tadālambanasākṣātkāram ākṣiped iti prāpta āha --- na ca tat sālambanaṃ tasyāviṣayībhūtatvāt/ sānubandhasaṃskāraviṣayo 'sau saṃyamo+ayaṃ tu paracittamātraviṣaya ity abhiprāyaḥ //3.20//

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuṣprakāśāsaṃprayoge+antardhānam //3.21//

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuṣprakāśasaṃprayoge+antardhānam/ pañcātmakaḥ kāyaḥ/ sa ca rūpavattayā cākṣuṣo bhavati/ rūpeṇa hi kāyaś ca tadrūpaṃ ca cakṣurgrahaṇakarmaśaktim anubhavati/ tatra yadā rūpe saṃyamaviśeṣo yoginā kriyate tadā rūpasya grāhyaśaktī rūpavatkāyapratyakṣatāhetuḥ stambhyate/ tasmād grāhyaśaktistambhe saty antardhānaṃ yoginas tataḥ parakīyacakṣurjanitena prakāśena jñānenāsaṃprayogaś cakṣurjñānāviṣayatvaṃ yoginaḥ kāyasyeti yāvat/ tasmin kartavye+antardhānaṃ kāraṇam ity arthaḥ/ eteneti/ kāyaśabdasparśarasagandhasaṃyamāt tadgrāhyaśaktistambhe śrotratvagrasanaghrāṇaprakāśāsaṃprayoge+antardhānam iti sūtram ūhanīyam //3.21//