150 svarlokam ādarśayati --- māhendranivāsina iti/ devanikāyā devajātayaḥ/ ṣaṇṇām api devanikāyānāṃ rūpotkarṣam āha --- sarve saṃkalpasiddhā iti/ saṃkalpamātrād evaiṣāṃ viṣayā upanamanti/ vṛndārakāḥ pūjyāḥ/ kāmabhogino maithunapriyāḥ/ aupapādikadehāḥ pitroḥ saṃyogam antareṇākasmād eva divyaṃ śarīram eṣāṃ dharmaviśeṣātisaṃskṛtebhyo+aṇubhyo bhūtebhyo bhavatīti/ maharlokam āha --- mahatīti/ mahābhūtavaśinaḥ/ yad yad etebhyo rocate tat tad eva mahābhūtāni prayacchanti/ tadicchātaś ca mahābhūtāni tena tena saṃsthānenāvatiṣṭhante/ dhyānāhārā dhyānamātratṛptāḥ pṛṣṭā bhavanti/ janalokam āha --- prathama ity uktakrameṇa/ bhūtendriyavaśina iti/ bhūtāni pṛthivyādīnīndriyāṇi śrotrādīni yathā niyoktum icchanti tathaiva niyujyante/ uktakramāpekṣayā dvitīyaṃ brahmaṇas tapolokam āha --- dvitīya iti/ bhūtendriyaprakṛtivaśina iti/ prakṛtiḥ pañca tanmātrāṇi tadvaśinas tadicchāto hi tanmātrāṇy eva kāyākāreṇa pariṇamanta ity āgaminaḥ/ dviguṇety ābhāsvarebhyo dviguṇāyuṣo mahābhāsvarās tebhyo 'pi dviguṇāyuṣaḥ satyamahābhāsvarā ity arthaḥ/ ūrdhvam ity ūrdhvaṃ satyaloke+apratihatajñānā avīces tu prabhṛty ā tapolokaṃ sūkṣmavyavahitādi sarvaṃ vijānantīty arthaḥ/ tṛtīyaṃ brahmaṇaḥ satyalokam āha ---