151 tṛtīya iti/ akṛto bhavanasya gṛhasya nyāso yais te tathoktāḥ/ ādhārābhāvād eva svapratiṣṭhāḥ/ sveṣu śarīreṣu pratiṣṭhā yeṣāṃ te tathoktāḥ/ pradhānavaśinas tadicchātaḥ sattvarajastamāṃsi pravartante yāvatsargāyuṣaḥ/ tathā ca śrūyate ---

"brahmaṇā saha te sarve saṃprāpte pratisaṃcare/ parasyānte kṛtātmānaḥ praviśanti paraṃ padam" kūrmapurāṇam pūrvakhaṇḍaḥ 12.269 iti//

tad evaṃ caturṇāṃ devanikāyānāṃ sādhāraṇadharmān uktvā nāmaviśeṣagrahaṇena dharmaviśeṣān āha --- tatreti/ acyutā nāma devāḥ sthūlaviṣayadhyānasukhās tena te tṛpyanti/ śuddhanivāsā nāma devāḥ sūkṣmaviṣayadhyānasukhās tena te tṛpyanti/ satyābhā nāma devā indriyaviṣayadhyānasukhās tena te tṛpyanti/ saṃjñāsaṃjñino nāma devā asmitāmātradhyānasukhās tena te tṛpyanti/ ta ete sarve saṃprajñātasamādhim upāsate/ athāsaṃprajñātasamādhiniṣṭhā videhaprakṛtilayāḥ kasmān na lokamadhye nyasyanta ity ata āha --- videhaprakṛtilayās tv iti/ buddhivṛttimanto hi darśitaviṣayā lokayātrāṃ vahanto lokeṣu vartante/ na caivaṃ videhaprakṛtilayāḥ saty api sādhikāratva ity arthaḥ/ tad etad ā satyalokam ā cāvīcer yoginā sākṣātkaraṇīyaṃ, sūryadvāre suṣumnāyāṃ nāḍyām/ na caitāvatāpi tatsākṣātkāro bhavatīty ata āha --- evaṃ tāvad anyatrāpi suṣumnāyā anyatrāpi yogopādhyāyopadiṣṭeṣu yāvad idaṃ sarvaṃ jagad dṛṣṭam iti/ buddhisattvaṃ hi svabhāvata eva viśvaprakāśanasamarthaṃ tamomalāvṛtaṃ yatraiva rajasodghāṭyate tad eva prakāśayati/ sūryadvārasaṃyamodghāṭitaṃ tu bhuvanaṃ prakāśayati/ na caivam anyatrāpi prasaṅgas tatsaṃyamasya tāvanmātrodghāṭanasāmarthyād iti sarvam avadātam //3.26//