153

prātibhād vā sarvam //3.33//

prātibhād vā sarvam/ pratibhohas tadbhavaṃ prātibham/ prasaṃkhyānahetusaṃyamavato hi tatprakarṣe prasaṃkhyānodayapūrvaliṅgaṃ yad ūhajaṃ jñānaṃ tena sarvaṃ vijānāti yogī/ tac ca prasaṃkhyānasaṃnidhāpanena saṃsārāt tārayatīti tārakam //3.33//

hṛdaye cittasaṃvit //3.34//

hṛdaye cittasaṃvit/ hṛdayapadaṃ vyācaṣṭe --- yad idam asmin brahmapure/ bṛhattvād ātmā brahma tasya puraṃ nilayas tad dhi tatra vijānāti svam iti/ daharaṃ gartaṃ tad eva puṇḍarīkam adhomukhaṃ veśma manasaḥ/ cittasaṃvedanatve hetum āha --- tatra vijñānaṃ tatra saṃyamāc cittaṃ vijānāti svavṛttiviśiṣṭam //3.34//

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam //3.35//

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam/ yatra prakāśarūpasyātisvacchasya nitāntābhibhūtarajastamastayā vivekakhyātirūpeṇa pariṇatasya buddhisattvasyātyantikaś caitanyād asaṃkaras tatra kaiva kathā rajastamasor jaḍasvabhāvayor ity āśayavān sūtrakāraḥ sattvapuruṣayor ity uvāca/ imam evābhiprāyaṃ gṛhītvā bhāṣyakāro 'py āha --- buddhisattvaṃ prakhyāśīlam iti/ na prakhyāśīlamātram api tu vivekakhyātirūpeṇa pariṇatam ato nitāntaśuddhaprakāśatayātyantasārūpyaṃ caitanyeneti saṃkara ity ata āha --- samāneti/ sattvenopanibandhanam avinābhāvaḥ saṃbandhaḥ, samānaṃ sattvopanibandhanaṃ yayo rajastamasos te tathokte/ vaśīkāro+abhibhavaḥ/ asaṃkaram āha ---