155

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante //3.36//

sa ca svārthasaṃyamo na yāvat pradhānaṃ svakāryaṃ puruṣajñānam abhinirvartayati tāvat tasya purastād yā vibhūtīr ādhatte tāḥ sarvā darśayati --- tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante/ tad anena yogajadharmānugṛhītānāṃ manaḥśrotratvakcakṣurjihvāghrāṇānāṃ yathāsaṃkhyaṃ prātibhajñānadivyaśabdādyaparokṣahetubhāvā uktāḥ/ śrotrādīnāṃ pañcānāṃ divyaśabdādyupalambhakānāṃ tāntrikyaḥ saṃjñāḥ śrāvaṇādyāḥ/ sugamaṃ bhāṣyam //3.36//

te samādhāv upasargā vyutthāne siddhayaḥ //3.37//

kadācid ātmaviṣayasaṃyame pravṛttas tatprabhāvād amūr arthāntarasiddhīr adhigamya kṛtārthamanyaḥ saṃyamād viramed ata āha --- te samādhāv upasargā vyutthāne siddhayaḥ/ vyutthitacitto hi tāḥ siddhīr abhimanyate/ janmadurgata iva draviṇakaṇikām api draviṇasaṃbhāram/ yoginā tu samāhitacittenopanatābhyo+api tābhyo virantavyam/ abhisaṃhitatāpatrayātyantikopaśamarūpaparamapuruṣārthaḥ sa khalv ayaṃ kathaṃ tatpratyanīkāsu siddhiṣu rajyeteti sūtrabhāṣyayor arthaḥ //3.37//

bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //3.38//

tad evaṃ jñānarūpam aiśvaryaṃ puruṣadarśanāntaṃ saṃyamaphalam uktvā kriyārūpam aiśvaryaṃ saṃyamaphalam āha --- bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ/