sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ //3.44//

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ/ sthūlaṃ ca svarūpaṃ ca sūkṣmaṃ cānvayaś cārthavattvaṃ ceti sthūlasvarūpasūkṣmānvayārthavattvāni teṣu saṃyamāt tajjayaḥ/ sthūlam āha --- tatreti/ pārthivāḥ pāthasīyās taijasā vāyavīyā ākāśīyāḥ śabdasparśarūparasagandhā yathāsaṃbhavaṃ viśeṣāḥ ṣaḍjagāndhārādayaḥ śītoṣṇādayo nīlapītādayaḥ kaṣāyamadhurādayaḥ surabhyādayaḥ/ ete hi nāmarūpaprayojanaiḥ parasparato bhidyanta iti viśeṣāḥ/ eteṣāṃ pañca pṛthivyāṃ gandhavarjaṃ catvāro+apsu gandharasavarjaṃ trayas tejasi gandharasarūpavarjaṃ dvau nabhasvati śabda evākāśe/ ta eva īdṛśā viśeṣāḥ sahākārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ śāstre/ tatrāpi pārthivās tāvad dharmāḥ ---

"ākāro gauravaṃ raukṣyaṃ varaṇaṃ sthairyam eva ca/ vṛttir bhedaḥ kṣamā kārṣṇyaṃ kāṭhinyaṃ sarvabhogyatā"//

apāṃ dharmāḥ ---

"snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat/ śaityaṃ rakṣā pavitratvaṃ saṃdhānaṃ caudakā guṇāḥ"//

taijasā dharmāḥ ---

"ūrdhvabhāk pācakaṃ dagdhṛ pāvakaṃ laghu bhāsvaram/ pradhvaṃsy ojasvi vai tejaḥ pūrvābhyāṃ bhinnalakṣaṇam"//

vāyavīyā dharmāḥ ---

"tiryagyānaṃ pavitratvam ākṣepo nodanaṃ balam/ calamacchāyatā raukṣyaṃ vāyor dharmāḥ pṛthagvidhāḥ"//

ākāśīyā dharmāḥ ---

"sarvatogatir avyūho+aviṣṭambhaś ceti te trayaḥ/ ākāśadharmā vyākhyātāḥ pūrvadharmavilakṣaṇāḥ" iti//

ta eta ākāraprabhṛtayo dharmās taiḥ saheti/ ākāraś ca sāmānyaviśeṣo gotvādiḥ/ dvitīyaṃ rūpam āha --- dvitīyaṃ rūpaṃ svasāmānyam/ mūrtiḥ sāṃsiddhikaṃ kāṭhinyam/ sneho jalaṃ mṛjāpuṣṭibalādhānahetuḥ/ vahnir uṣṇatodarye saurye bhaume ca sarvatraiva tejasi 161 samavetoṣṇateti/ sarvaṃ caitad dharmadharmiṇor abhedavivakṣayābhidhānam/ vāyuḥ praṇāmī vahanaśīlaḥ/ tad āha ---

"calanena tṛṇādīnāṃ śarīrasyāṭanena ca/ sarvagaṃ vāyusāmānyaṃ nāmitvam anumīyate"//

sarvatogatir ākāśaḥ sarvatra śabdopalabdhidarśanāt/ śrotrāśrayākāśaguṇena hi śabdena pārthivādiśabdopalabdhir ity upapāditam adhastāt/ etat svarūpaśabdenoktam/ asyaiva mūrtyādisāmānyasya śabdādayaḥ ṣaḍjādaya uṣṇatvādayaḥ śuklatvādayaḥ kaṣāyatvādayaḥ surabhitvādayo mūrtyādīnāṃ sāmānyānāṃ bhedāḥ/ sāmānyāny api mūrtyādīni jambīrapanasāmalakaphalādīni rasādibhedāt parasparaṃ vyāvartante/ tenaiteṣām ete rasādayo viśeṣāḥ/ tathā coktam --- ekajātisamanvitānāṃ pratyekaṃ pṛthivyādīnām ekaikayā jātyā mūrtisnehādinā samanvitānām eṣāṃ ṣaḍjādidharmamātravyāvṛttir iti/ tad evaṃ sāmānyaṃ mūrtyādy uktaṃ viśeṣāś ca śabdādaya uktāḥ/ ye cāhuḥ sāmānyaviśeṣāśrayo dravyam iti tān pratyāha --- sāmānyaviśeṣasamudāyo+atra darśane dravyam/ ye+api tadāśrayo dravyam āsthiṣata tair api tatsamudāyo+anubhūyamāno nāpahnotavyaḥ/ na ca tadapahnave tayor ādhāro dravyam iti bhavati/ tasmāt tad evāstu dravyam/ na tu tābhyāṃ tatsamudāyāc ca tadādhāram aparaṃ dravyam upalabhāmahe/ grāvabhyo grāvasamudāyād iva ca tadādhāram aparaṃ pṛthagvidhaṃ śikharam/ samūho dravyam ity uktaṃ tatra samūhamātraṃ dravyam iti bhramāpanuttaye samūhaviśeṣo dravyam iti nirdhārayituṃ samūhaprakārān āha --- dviṣṭho hīti/ yasmād evaṃ tasmān na samūhamātraṃ dravyam ity arthaḥ/ dvābhyāṃ prakārābhyāṃ tiṣṭhatīti dviṣṭhaḥ/ ekaṃ prakāram āha --- pratyastamiteti/ pratyastamito bhedo yeṣām avayavānāṃ te tathoktāḥ/ pratyastamitabhedā avayavā yasya sa tathoktaḥ/ etad uktaṃ bhavati --- śarīravṛkṣayūthavanaśabdebhyaḥ samūhaḥ pratīyamāno+apratītāvayavabhedas tadvācakaśabdāprayogāt samūha eko+avagamyata iti/ yutāyutasiddhāvayavatvena cetanācetanatvena codāharaṇacatuṣṭayam/ yutāyutasiddhāvayavatvaṃ cāgre vakṣyate/ 162 dvitīyaṃ prakāram āha --- śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyā iti/ devamanuṣyā iti hi śabdenobhayaśabdavācyasya samūhasya bhāgau bhinnāv upāttau/ nanūbhayaśabdāt tāvad avayavabhedo na pratīyate tat katham upāttabhedāvayavānugata ity ata āha --- tābhyāṃ bhāgābhyām eva samūho+abhidhīyate/ ubhayaśabdena bhāgadvayavāciśabdasahitena samūho vācyaḥ, vākyasya vākyārthavācakatvād iti bhāvaḥ/ punar dvaividhyam āha --- sa ceti/ bhedena cābhedena ca vivakṣitaḥ/ bhedavivakṣitam āha --- āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha iti/ bheda eva ṣaṣṭhīśruteḥ, yathā gargāṇāṃ gaur iti/ abhedavivakṣitam āha --- āmravaṇaṃ brāhmaṇasaṃgha iti/ āmrāś ca te vanaṃ ceti samūhasamūhinor abhedaṃ vivakṣitvā sāmānādhikaraṇyam ity arthaḥ/ vidhāntaram āha --- sa punar dvividhaḥ/ yutasiddhāvayavaḥ samūhaḥ/ yutasiddhāḥ pṛthaksiddhāḥ sāntarālā avayavā yasya sa tathoktaḥ, yūthaṃ vanam iti/ sāntarālā hi tadavayavā vṛkṣāś ca gāvaś ca/ ayutasiddhāvayavaś ca samūho vṛkṣo gauḥ paramāṇur iti/ nirantarā hi tadavayavāḥ sāmānyaviśeṣā vā sāsnādayo veti/ tad eteṣu samūheṣu dravyabhūtaṃ samūhaṃ nirdhārayati --- ayutasiddheti/ tad evaṃ prāsaṅgikaṃ dravyaṃ vyutpādya prakṛtam upasaṃharati --- etat svarūpam ity uktam iti/ tṛtīyaṃ rūpaṃ vivakṣuḥ pṛcchati --- atheti/ uttaram āha --- tanmātram iti/ tasyaiko+avayavaḥ parimāṇabhedaḥ paramāṇuḥ, sāmānyaṃ mūrtiḥ, śabdādayo viśeṣās tadātmā, ayutasiddhā nirantarā ye+avayavāḥ sāmānyaviśeṣās tadbhedeṣv anugataḥ samudāyaḥ/ yathā ca 163 paramāṇuḥ sūkṣmaṃ rūpam evaṃ sarvatanmātrāṇi sūkṣmaṃ rūpam iti/ upasaṃharati --- etad iti/ atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvam anupatitum anugantuṃ śīlaṃ yeṣāṃ te tathoktāḥ/ ata evānvayaśabdenoktāḥ/ athaiṣāṃ pañcamaṃ rūpam arthavattvaṃ vivṛṇoti --- bhogeti/ nanv evam api santu guṇā arthavantas tatkāryāṇāṃ tu kuto+arthavattvam ity ata āha --- guṇā iti/ bhautikā goghaṭādayaḥ/ tad evaṃ saṃyamaviṣayam uktvā saṃyamaṃ tatphalaṃ cāha --- teṣv iti/ bhūtaprakṛtayo bhūtasvabhāvāḥ //3.44//