160 vipākatrayaṃ jātyāyurbhogāḥ/ tad etad rajastamomūlaṃ vigalitarajastamasaḥ sattvamātrād vivekakhyātimātrasamutpādāt/ tad etad vipākatrayaṃ rajastamomūlatayā tadātmakaṃ sadbuddhisattvam āvṛṇoti/ tatkṣayāc ca nirāvaraṇaṃ yogicittaṃ yathecchaṃ viharati vijānāti ceti //3.43//

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ //3.44//

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ/ sthūlaṃ ca svarūpaṃ ca sūkṣmaṃ cānvayaś cārthavattvaṃ ceti sthūlasvarūpasūkṣmānvayārthavattvāni teṣu saṃyamāt tajjayaḥ/ sthūlam āha --- tatreti/ pārthivāḥ pāthasīyās taijasā vāyavīyā ākāśīyāḥ śabdasparśarūparasagandhā yathāsaṃbhavaṃ viśeṣāḥ ṣaḍjagāndhārādayaḥ śītoṣṇādayo nīlapītādayaḥ kaṣāyamadhurādayaḥ surabhyādayaḥ/ ete hi nāmarūpaprayojanaiḥ parasparato bhidyanta iti viśeṣāḥ/ eteṣāṃ pañca pṛthivyāṃ gandhavarjaṃ catvāro+apsu gandharasavarjaṃ trayas tejasi gandharasarūpavarjaṃ dvau nabhasvati śabda evākāśe/ ta eva īdṛśā viśeṣāḥ sahākārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ śāstre/ tatrāpi pārthivās tāvad dharmāḥ ---

"ākāro gauravaṃ raukṣyaṃ varaṇaṃ sthairyam eva ca/ vṛttir bhedaḥ kṣamā kārṣṇyaṃ kāṭhinyaṃ sarvabhogyatā"//

apāṃ dharmāḥ ---

"snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat/ śaityaṃ rakṣā pavitratvaṃ saṃdhānaṃ caudakā guṇāḥ"//

taijasā dharmāḥ ---

"ūrdhvabhāk pācakaṃ dagdhṛ pāvakaṃ laghu bhāsvaram/ pradhvaṃsy ojasvi vai tejaḥ pūrvābhyāṃ bhinnalakṣaṇam"//

vāyavīyā dharmāḥ ---

"tiryagyānaṃ pavitratvam ākṣepo nodanaṃ balam/ calamacchāyatā raukṣyaṃ vāyor dharmāḥ pṛthagvidhāḥ"//

ākāśīyā dharmāḥ ---

"sarvatogatir avyūho+aviṣṭambhaś ceti te trayaḥ/ ākāśadharmā vyākhyātāḥ pūrvadharmavilakṣaṇāḥ" iti//

ta eta ākāraprabhṛtayo dharmās taiḥ saheti/ ākāraś ca sāmānyaviśeṣo gotvādiḥ/ dvitīyaṃ rūpam āha --- dvitīyaṃ rūpaṃ svasāmānyam/ mūrtiḥ sāṃsiddhikaṃ kāṭhinyam/ sneho jalaṃ mṛjāpuṣṭibalādhānahetuḥ/ vahnir uṣṇatodarye saurye bhaume ca sarvatraiva tejasi