164 āha --- vaśitvaṃ bhūtāni pṛthivyādīni bhautikāni goghaṭādīni teṣu vaśī svatantro bhavati, teṣāṃ tv avaśyas tatkāraṇatanmātrapṛthivyādiparamāṇuvaśīkārāt tatkāryavaśīkāras tena yāni yathāvasthāpayati tāni tathāvatiṣṭhanta ity arthaḥ/ anvayaviṣayasaṃyamajayāt siddhim āha --- īśitṛtvaṃ teṣāṃ bhūtabhautikānāṃ vijitamūlaprakṛtiḥ san yaḥ prabhava utpādo yaś cāpyayo vināśo yaś ca vyūho yathāvadavasthāpanaṃ teṣāṃ īṣṭe/ arthavattvasaṃyamāt siddhim āha --- yatra kāmāvasāyitvaṃ satyasaṃkalpatā/ vijitaguṇārthavattvo hi yogī yadyadarthatayā saṃkalpayati tat tasmai prayojanāya kalpate/ viṣam apy amṛtakārye saṃkalpya bhojayañ jīvayatīti/ syād etad yathā śaktiviparyāsaṃ karoty evaṃ padārthaviparyāsam api kasmān na karoti/ tathā ca candramasam ādityaṃ kuryāt kuhūṃ ca sinīvālīm ity ata āha --- na ca śakto+apīti/ na khalv ete yatra kāmāvasāyinas tatrabhavataḥ parameśvarasyājñām atikramitum utsahante/ śaktayas tu padārthānāṃ jātideśakālāvasthābhedenāniyatasvabhāvā iti yujyate tāsu tadicchānuvidhānam iti/ etāny aṣṭāv aiśvaryāṇi/ taddharmānabhighāta iti/ aṇimādiprādurbhāva ity anenaiva taddharmānabhighātasiddhau punar upādānaṃ kāyasiddhivad etat sūtropabaddhasakalaviṣayasaṃyamaphalavattvajñāpanāya/ sugamam anyat //3.45//

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat //3.46//

kāyasaṃpadam āha --- rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat/ vajrasyeva saṃhananam avayavavyūho dṛḍho nibiḍo yasya sa tathoktaḥ //3.46//